________________
( ८६७) अनिधानराजेन्
पास
हाई जाए ) विशाखायां जातः २ ( बिसाहाहिं मुंडे भवि ता) विशाखायां मुण्डो भूत्या ( अगाराओ अणगारयं प व्यहर) अगारानिष्क्रम्य साधुतां प्रतिपक्षः ३ (विवादा हिं अते अरे निव्याधार) विशालाय
मे निर्व्याघाते ( निरावरणे कलिये पडिपुने ) समस्ताssवर. परहिते समस्ते प्रतिपूर्वे (केवलवरनादसणे समुपचे ) एवंविधे केपलरज्ञानदर्शने समुत्पचे ४ (दिसादादि परि frogs ) विशाखायां निर्वाण प्राप्तः ५, ॥ १४६ ॥ च्युतिः
तेणं काले तेणं समरणं पासे अरहा पुरिसादाणीए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स गं चितबहुलस्स चउत्प पक्खे पाणयाओ कप्पाम्रो बीसं सागरोवमहियाओ अयंतरं चर्य चइता इद्देव जंबुदीने दीवे भार वासे वाणारसीए नयरीए श्राससेणस्स रनो बम्मा देवीए पुब्वरतावरतकालसमर्थसि बिसाहाहिं न क्खने जोगमुपागएवं आहारवर्णतीय भगवतीए सरीस्वयंती गम्भताए वर्षते ।। १५० ।।
(ते फाले ) तस्मिन् काले (ते समय ) तस्मिन् समये ( पासे अरहा पुरिसादाणीय ) पार्श्वः अन् पुरुचादनीयः मासे) योऽली उष्णकालस्य प्रथमो मासः ( पढमे पक्खे ) प्रथमः पक्षः ( चितबहुले ) चैत्रस्य बहुलपक्षः ( तस्स णं विशबहुलस्ल चउत्थीपक्खेणं ) तस्य चैतबहुलस्य चतुर्थीदिवले ( पाणयाओ कप्पा ) प्राणतनामकात् दशमकल्पात्, कीडशात् ? - ( बी सागरीवर्मायाश्री) विशति लागरोपमःस्थि तिः प्रमाणं यत्र शात् ( अंतरं वयं वहता) अनन्तरं दिव्यशरीरं त्यक्त्वा ( इहेव जंबुद्दीवे दीवे) अस्मिमेव जम्बूद्वीपे द्वीपे ( भारहे वासे) भरत क्षेत्रे ( वाणारसपि नयरीए ) वाराणस्यां नगर्यो ( ससेणस्स र नो ) अश्वसेनस्य राशः ( वामाए देवीए ) वामायाः दे (पुष्यरत्तावरतकालसमधि) पूर्वापररात्रिसमये मं ध्यरात्री इत्यर्थः (बिसाहाहिं न जोगमुपागरणं) विशाखा नक्षत्रे चन्द्रयोगमुपागते सति (आहारपत्रतीए ) दिव्याssहारत्यागेन ( भववकंतीए ) दिव्यभवत्यागेन ( सरीरषकतीए ) दिव्यशरीरत्यागेन ( कुच्छिसि गम्भताप बकंते ) कुक्षौ गर्भतया व्युत्क्रान्त उत्पन्नः ॥ १५० ॥
च्यवनज्ञानम् -
पासे
अरहा पुरिसादागीर निभायोगए आवि हुत्था। तं जहा - चस्सामि त्ति जाणइ, तेणं चैव अभिलावेगं सुविदंसण विहाणेण सव्वं ०जाव निचगं गिहं अणुपविट्ठा जाय सुहं सुदे तं गर्भ परिवहर ।। १५ ।।
०
( पासे गं रहा पुरिसादाणीए ) पार्श्वः अर्हन् पुरुषादानीयः (तिम्रो आदि हुधा) विज्ञानोपयत आसीत् । ( तं जहा ) तद्यथा - ( बइस्लामि त्ति जागा ) व्योष्ये इति जानाति ( तेयं येष अभिलावे ) तेनैव पूर्वोकृपाठेन ( सुविणदंसणविद्वाणे ) स्वप्नदर्शनस्वप्नफलप्रश्न
Jain Education International
पास
प्रमुखम् (सव्यं जाय निधनं हिं अनुपविट्टा ) सर्व पा यं यावत् निजे यामादेवी प्राविशत् (जाय सु सुणं तं गष्मं परिवहर) यावत् सुखं सुखेन तं गर्भ परिपालयति ॥ १५१ ॥
तें कालेयं तेणं समर्पणं पासे अरहा पुरिसादीणीए जे से हेमंता दुबे मासे तच्चे पक्खे पोसह बहुले तस्स णं पोसबहुलस्स दसमीपक्रखेणं नवराहं मासाणं बहुपडि - पुन्नाणं श्रद्धट्टमाणं राइंदिश्राणं विइकंताणं पुव्वरत्तावरत्तकालसमसि विसाहाहिं नक्खत्तेणं जोगमुवाए आरोगारोगं दार पवाया ।। १५२ ।।
( ते काले ) तस्मिन् काले ( तेणं समपणं ) तस्मिन् समये (पाले रहा पुरिसादाणीए ) पार्श्वः अर्हन् पुरुषादानीयः (जे से हेमंताणं) योऽसौ शीतकालस्य ( दुबे माले तथेपले) द्वितीयो मासा तृतीयः पक्षः पोसव हुसे) पौषबडुलः ( तस्स गं पोसपलस्सइसी) तस्य पौषबहुलस्य दशमीदिवले ( नवराई मालाएं ) नबसु मासेषु ( बहुपडिनाणं ) बहुप्रतिपूर्णेषु सत्सु (अट्टमायं इंदिया) अर्थासु च महोरात्रेषु (विता) व्यतिक्रान्तेषु सत्सु ( पुग्दरतावर कालसमर्थसि ) पूर्वाप रात्रिसमये. मध्यराती इत्यर्थः (बिसाद्दाहि नखसेर्ण जोगसुवागरणं ) विशाखायां नक्षत्रे चन्द्रयोगे उपागते सति ( आरोग्गारोग्गं दारयं पयाया ) आरोग्या वामा आरोग्यं दारकं प्रजाता ।। १५२ ।।
जं रयचिणं पासे अरहा पुरिसादाणीए जाए, सा यं रयी बहु देवेदि य देवीहि य० जाय जिलभूया कहकहगभूआ आवि हुत्था ।। १५३ ।।
(जं यं यस्यां रजन्यां ( पासे भरा पुरसादा
जापान पुरुषादानीय जात (सां रयणी बहूहि देवेहिय देवीहि य) सा रजनी बहुभिः देवैः देवीभिश्च कृत्वा (जाब उपिजलमाणभूश्रा ) यावत् भृशं आफुलाइ ( कदकदगभूषा भाषिया) अव्यवर्णकोलाहलमयी अभवत् ॥ १५३ ॥
सेसं तहेव, नवरं जम्म गं पासाभिलावेणं भाणिनं • जाव तं होउ कुमारे पासे नामे ।। १५४ ॥
1
( स तदेव नवरे पासाभिलावेगं भाणिय) शेर्पा ज मोत्सवादि तथैष पूर्ववत् परं पानिलापेन भ ( जाय तं छोड़ में कुमार पाले नामे ) यावत् तस्मात् भ वतु कुमारः पार्श्वः नाम्ना कृत्वा । तत्र प्रभो गर्भस्थे सति शयनीयस्था माता पार्श्वे सर्पन्तं कृष्णसर्प ददर्श ततः पार्श्व इति नाम कृतं क्रमेण यौवनं प्राप्तः । तश्चैवम् - " धात्रीभिरिन्द्राऽऽदिनाभि-र्लाल्यमानो जगत्पतिः । नवहस्तप्रमाणाङ्गः क्रमादाप च यौवनम् ॥ १ ॥ " ततः कुशस्थलेशः प्रसेनजिन्नूपपुर्वी प्रभावतानाग्नी [कनीम् एव पित्रा परि यितः अन्येतुर्गवाक्षथः स्वामी एकस्यां दिशि प्यादिपूजीकरण सद्विनाभागरांध निरीश्व पते क गच्छ
पु
For Private & Personal Use Only
www.jainelibrary.org