________________
पास
पूर्वम् आश्रमपोद्यानेऽशोकपादपस्याथः पौषशुकादशी दिने पूर्वाह्नसमये पञ्चमौष्टिकं लोचं कृत्वा अपानकेन अ हममन एकं देवदूष्यमादाय त्रिभिः पुरुषशतैः समं निष्क्रान्तः । अथ श्रीपार्श्वो भगवान् विहरनेकदा वटपादपाधः कायोत्सर्गेण स्थितः । इतश्च स कमठजीवो मेघमासी असुरोधिना या आत्मनो व्यतिकरं स्मृत्या प पूर्वभववैरकारणं समुत्पन्नतीवामर्षः समागतस्तत्र प्रारब्धा
सिंहादिरूपैरनेके उपसर्गाः तथाऽपि भगवा न श्रीपायो धर्मध्यानाच चलितः तादर्श तं ज्ञात्वा कमठ एवं चिन्तयामास - श्रहमेनं जलेन प्लावयिस्वा मारयामीति च्यात्या भगवदुपरिन्महामेघदृष्टिचकार, जलेन भगवदङ्गं नासिकां यावत् व्याप्तम्, अत्रान्तरे क पिताऽसमेन चरणेन्द्रेश अवधिमा भगवतिक रेण समागत्य स्वामिशीयोपरि कनिका टोपं कृत्या फणिशरीरेण भगवच्छरीरमावृत्य जलोपसर्गे च निवार्य भगवत्पुरो वीणागीतनिनादैः प्रयरं कर्तुमार
वान् । कमठासुरस्तादृशम् श्रक्षोभ्यं भगवन्तं धरणेन्द्रकृत - महिमानं च हा समुपशान्तदपों भगवच्चरणी प्रणम्य गतो निजस्थाने, धरणेन्द्रोऽपि भगवन्तं निरुपसर्गे शा स्तुत्वा च स्वस्थानं गतवान् । पार्श्वस्वामिनो निष्क्रमणदिवसाच्चतुरशीतितमे दिवसे चैत्रकृष्णाष्टम्याम् अष्टमभक्रेन पूर्णसमयेऽशोकतरोरथः शिलापट्टे सुखनिरागस्य शुभध्यानेन क्षीणघातिकर्म्मचतुष्कस्य सकलला कावभासि केवलज्ञानं समुत्पन्नं, चलिताssसनैः शनैः तत्राऽऽगत्य केवलज्ञानोत्सवो महान् कृतः, पार्श्वोऽर्हन् सप्तफणालाहो पामदक्षिणपार्श्वयोः रोपाचरणेन्द्राभ्यां पर्या स्यमानः प्रियङ्गुवर्णदेहो नवहस्तशरीरो भव्यसध्वान् प्रतिबोधयन् चतुस्त्रिंशदतिशयसमेतः पृथिवीमण्डले विहरति, स्म पार्श्वभगवतो दश गणा गणधरा अभवन् आर्यदिअप्रमुखाः पोडशसह साधवोऽभवन् पुष्फलाप्रमुखा अर्थका अभवन, सुनन्दमुखाः श्रमणपासका एक चतुःषष्टिसहस्राक्ष अभय सुनन्दाप्रमुखा श्रमणोपासका लक्षत्रयं सप्तविंशतिसहस्राश्वाभयन् सार्द्धमणि शतानि चतुर्दशपूर्विणामभवन, अधिशा निनां चतुर्दश शतानि, केवलज्ञानिनां दशशतानि वैकिल धमताम् एकादश शतानि, विपुलमतीनां सार्द्धत्रीणि शतानि, वादिनां षट्शतानि अन्तेवासिनां दश शतानि सिद्धि गतानि धार्मिकाणां विंशतिशतानि सिद्धानि अनुत्तरोप पातिकानां द्वादश शतानि श्रभवन् श्रीपार्श्वनाथस्य एषा परिवारसम्पदा भूत् । ततः पाश्यों भगवान देशोनानि स शतिवर्षाणि केवलपर्यायेण विहृत्य एकं वर्षशतं सर्वायुः परिपाल्य संमेतशिखरे ऊर्डस्थित पाच कृतपाणिः निर्वा मगमत् । तत्कलेवरसंस्कारोत्सवः शक्राऽऽदिभिस्तत्रैव विहितः । उत्त० २३ ० ।
पार्श्वप्रतिमानां कल्पः
( ६०३ ) अभिधानराजेन्द्र
"सुरसुरखपरफिचर- जोईसर बिसरमहुरा 55 कलिये। तिहुअणकमलागेहं नमामि जिणचलणनीररुहं ॥१॥
पुगि अपि अप्पाणण्यकष्पमम्मि । सुरनरकसिमहमहि कहियं खिरिपासजिए वरिषं ॥२॥ संखितसत्यनितितिति धमिजा ।
66
Jain Education International
पास
तोसकर तं कप्पं, भणामि पासस्स लेसेणं ॥ ३ ॥ भवभमणभेषणत्वं भविष्धा! भयदुक्वभारभरियंगा। एयं समास पुण, पभणिजंतं मए सुराह ॥ ४ ॥ विजया जया य कमठो, पउमावइपासक्खवहरुदा । धरणी विज्ञा देवी, सोलसहिद्वायगा जस्त ॥ ५ ॥ पडिमुप्पत्तिनित्राणं, कप्पे कलिश्रं पि नेह संकलिश्रं । एयस्स गोरवभया, पढिहिइ न हु कोइ गं पच्छा ॥ ६ ॥ यह जलहि बुलुअमारां करें मारयविमाणसंखयं । पासजिएपडिममहिमं. कहिउं न वि पारए सो वि ॥ ७ ॥ एसा पुराणपडिमा अगवाणे संदऊ । खयरसुरनरवरेहिं, महिया उवसग्गसमणत्थं ॥ ८ ॥ तह विहु जणमण निश्चल-भावकर पाससामिपडिमाए । इंदाकयमहिमं कित्तिय मेत्ताइ ता बुच्छं ॥ ६ ॥ सुरसुरवंदिश्रपण, सिरिमृणिसुव्वयजिणेसरे इत्थ । भारहसरम्मि भविजण-कमलाई बोहियंतस्मि ॥ १० ॥ सदस्य कतियप्रभवे लयसंखाभिगहा गया सिद्ध । पाए भालाओ, वयगहणांतर तइया ॥ ११ ॥ सोमवासवोतं. पडिमा माहष्यसीहा सुवि
चतरथेष ठि, महाविर दिव्या ॥ १२ ॥ एवं वच्चर कालो, कइवयवासेहिं रामचणवासो । राहवपद्दावदंसण - हेउं लोण हरिवयणा ॥ १३ ॥ रयणजडिखयरसंजुत्र - सुरजुअलेणं च दंडगार । सतुरयरहो अ पडिमा दिनेसा रामभद्दस्स ॥ १४ ॥ सहमा से नयदिअहे. विदेह दुद्दिश्रवणीय कुसुमेहिं । भत्तिभरनिम्मरे, महिमा गत ॥ १५ ॥ रामस्स य चलकम्मय-मलंघणिज्जं च वसराम । इं । नाऊण सुरा भुज्जो, तं पडिमं निंति सट्टाणं ॥ १६ ॥ पूर पुणेो चि सको, उभी दिव्यभापि एवं जा संपुमा, एगारस वासलक्खा य ॥ १७ ॥ ते काले जउ-वंसे वलएव करहजिणनाहा । श्रवन्ना संपत्ता, जुव्वणमह केसवो रज्जं ॥ १८ ॥ कराहेण जरासंध - स्स विग्गहे निश्रदलोवसग्गेसु । पुझे नेमी भय, पचविणासोवार्य ॥ १२ ॥ तत्ती आइसर पहू, परिसस्स मज्झ सिद्धिगमणाश्री । संगसयपक्षासाहित्र तेतीसहस+ि वरिसाणं ॥ २० ॥ डोडी पासो अरिहा, विविाहिदा नपचलो। जस्सच्चरहवणजला - सित्ते लोए समइ असिवं ॥ २१ ॥ सामी संप कर वि. तस्विर पडिमा । इच चक्रधरेणुते, तमिदमहि कहर नाही ॥ २२ ॥ इअ जिराजणद्दणाणं *, ग्रह सो मुखिउं मणोगयं भावं । मायलिसारहिरहिरहने परि ॥ २३ ॥ सुश्री सुर रिडिपडिनं. रहावा पणसारण प्रणरसेहि । पूयइ परिमल बहला-मलचंदणचारुकुसुमेहिं ॥ २४ ॥ यदि सिद्धं सिंदेह सामिसलिलेयं । जंतुवसगा वलित्रं, विलयं जह जोगिचित्तारं ॥ २५ ॥ बहुदुद्रवहणंतिम पत्ते पञ्च षट्टिम्म । जाओ जयजया जादवनियनिविडो ॥ २६ ॥ तत्थेव विजयठाणे, निम्मावि श्रमहिणवं जिणाऽऽपसा । संखउरनवरजु विगां पासपडुर्विषं ॥ २७ ॥ + ३३०० अनन्तरम् । * जिनजनार्दनयोः ।
For Private & Personal Use Only
www.jainelibrary.org