________________
(६)
अभिधान राजेन्द्रः ।
पावा
साए राई चरमजाम दे बंदे दुबे संयच्रे पीरबडणे वासे मंदिरी पफ्ते देवानंदाय रयणी उपसमे दिये मागे करणे सव्वट्टसिद्धे मुहुसे साइनक्लत्ते श्रयं पकासो सामी सकेणं विश्वत्तो-भयवं ! दोवास सहसडिई भासरासी नाम तीसइमो गद्दो श्रखुद्दप्पा तुम्ह जम्मनसंकेत संपर्वता मुलं पडिक जहा तस्स मुद्दे वंचियं भवर, अमदा तुम्छ बितिन्यस्स पीडा विरं होद्दिति भवषया भणिदं भी देवरावराया अ
1
हर्षि मे दंड कार्ड पाइलाप सर्वभूरमणसमुदं चरिउं, लोनं च अलोप खिविडं समस्था, न उण श्राउकम्मं बजेउं वा हालेउं वा समत्था, तम्रो अवस्सं भा पिनाचार्य मत्थि परक्रमो तो दोबाससहस्से जाय अब एवं भाषिणी तिरवस् पीड सि सामोपचा सारं ज्ञायफलवियागारं पच्चावचं व पाचकम्मफलधिबागाई विभावरण इसी अदुवागरणारं बागरिता पहाणं नाम अभवणं वि भाषमाणे सेलेसीमुपगम्म क यजोगनिरोहो सिद्धारांतपंचगो एगागी सिद्धि संपत्ते अ
तं नाणं, अतं दंसणं, अयंतं सम्मतं, अणतो आणं. दो. अतं विरयं च सि पंचाणंतगं, तया य अणुखरीकुं पूर्ण उपदिद अजयम संजमे दुराराहर भविस्स इति समासमणीओ बह भ प (सी०) अनं च -" कासीकोसलगा नव मलई नव लेच्छई अट्ठारसगणरायाणो अमावसाए पोसहोववासं पारिता गए भा बुजो दग्बुजां करिस्लामिति । (१२७ सूत्र कल्प० १ अधि०६) परिभाषिय रणमयीदि ओयको सि कालक्रमेण अग्गिदीवेहिं सो जाओ एवं दीवालिया जाया देवो देवीदिय म्रागच्छंतगच्छदि सा रवी उम कोलाहलसंकुला जाया भगवत्र व सरीरं देवेहिं सकारिय मासरासि पडिवो पीडापडियायत्वं देवमागणी. राजणा जहि कया तेरा किर मेरा इयाणि पविता जाया । गोयमसामी पुणं तं दिशं पडिवोहिता जाव भगवओो बंदरात्यं पचागच्छ ताव देवाणं संलावे सुरो, जहा भयवं कालगोरं अथिति गम्रो अहो ममम्मि भने विसामि यो नियाजमहं अंतसमय चि समीचे नाव, कई वा बीमरागाणं सिखेहु ति नायसुखं ति चत्रियपेमबंध तक्सग्रां बेव केवली जाओ । सक्केणं कन्तियसुद्धपडिवयाप आगास
केवल महिमा कया। भयवं सहस्लदल कणय पंकर निवेसि श्रो, पुण्फप्पयरं काउं अट्ठ मंगलाई पुरओ आहिलिअाई. देसया य सुश्रा । अत्र चेव पाडिवर महसश्रो श्रज्ज वि जयं पि परियंतो गोधमसामीप सीओ, तस्साराहगा गोमकेतुष्पात्तयितु तिमि दिये समवसरणे अ क्षणापूर्ण सूरिणो करिति साच्या व भय अ त्यमिर सुचनाएं चैव सम्यविहासु पहाणं ति सुमनाएं पति मंदिवद्धनमरिंदो सामिणो जिद्रुभाया भगवंत सि जिगयं पृच्या अव सोगं कुतो पाडिवर वासो कलियुद्धवीया संबोदित्ता निजधरे आमंति सवाद भगिनीय मोहयो बलवत्थाह दिएवं तप्पभिरं भायवीयापन कई पर्व दीस संज्ञाया। जे अदीषमहे चउसिअमावस कोबीसहिमवदा कार्ड
Jain Education International
अट्टप्पगारपूपचाप सुचनानं पुरसा पंचाससहस्वपरिवारं सिरिगोधमा चक्षकमले टियं जाइता पद पंचा सदस्साई तंदुला पगले वारस सक्साई चंडीस पट्टय रोबोसा तदुपरि अखंडदीययं बोहिसा गोश्रमं धारादिति, परमपद पावेति सिदसयसमासा - गं कुजा । तत्थ दीवस्सवे जिसालय सऽक्खन्हावणाई पूयं काऊण नंदीसरपडपुरओ वा दप्पणसंकंतजिसबिबेस म्ह या कार्ड बायपणहि बसोबास पपनेया नारिगजवीरकवलीफलाईदि मालिवराह पूगाणि उच्छलडीओ बज्जूरमुखियावरिसालय उत्तरित्तिसालय उत्तरिया areनाईणि वीरमाइयालाई दीषयाहरुबाइकबोलियांची बावनं तंबोलाइदा पुग्धं सातिया णंदिया अनेक दीनूसबं विश्र भावसारा नंदीसरतवं मढविंति त्ति ।
पावा
अ] पुणरषि अजहरवीणं संपइमहाराम्रो पु वर्ष ! इत्थ दीवालिया पम्पम्म बिसेसची घराण मंडणं नत्थाईं बिसिट्रुपरिभोगो अन्नोनं वाऽऽहाराइकरणं जाणं केण कारणेण दीसह । तत्य इमं परं हरियो पर्व जहा पुषं उज्जेणी पुरीष उज्जाये सिरिमुनिसुम्वइसामिसीसो सुब्वयाऽ: परिक्षा समासदो तस्य दत्थं गओ सिरिधम्मराया, तेस विनंती विर तत्थ गनो, सूरीहिं समं विवायं कुणतो खुल्लगेण पराजिओ, गो रक्षा समं गेहूं तिराप मुलियो हंतुं कमिखग्गो गम्रो उज्जाणं, देवया तंमिश्र गोसे चिहिरण रक्षा खामित्ता मोइली लज्जिओ नहो गयाउरे तत्थ पराया जाला तरस देवी, तीसे दो पुता-विएंडुकुमारी, महापदम सिं अभिमहाडमस्त वरायपये पिया दियं नई तरल मंती नाओ, तेरा सीइरहो रणे विजियो, महापडमो तुझे परे दिले, तेख म सीओ बरो. एगया जालावेषीय भरतरहो कारिओ, तीखे सवतीय लच्छी परिमविडीय पुराण बंभरहो, पढ रद्दकइये दुग्रह थि देवाणं विवाहे दोषि रहा रहा बारिया, माउ अवमाणं ददतुं महापडमो देतरं गम, कमेण मयणा
-
For Private & Personal Use Only
परिणिता साहिखंडभारहो गयउरं समागम, पिउणा रजं दिनं, बिरहुकुमारेण समं पउमुत्तरो सुब्वयाऽऽयरियपायमूले दिक्खं गिरिहत्ता सयं सिवं पत्ता, बिरहुकुमारस्स य सद्विवाससयाइं तवं कुतस्स भगाओ लीओ संपनाओ, महापदमो की जिणभवमंडियं महि कार्ड रह
ताओ कारिता पूरे माउयमणोरद्दो, नमुचिया बढानासा कया बेरेण अणकरत्थं रज्जं मग्गिश्रो, तेरा सव्वसंघेण तस्स र दार्ड सर्प डियमंतेउरे, सुन्यापरिया व विहरिता । तया इत्थिाउरे वासाचउम्मासि ठिया, आगया सब्वे पासंडिणो अहिणवनिवं दयुं, न सुव्वयाऽऽयरिया, तो कुद्धो न
भषे-ममभूमी तुहितविपरिन डाय अ हा मारेमि, जय मं ददयुं तुम्हे नागया तो सूरीहिं संघ पुछिन्ता एगो साहू गयणगामिविज्जाप संपन्नो माइट्ठो मेरुचूलि - याठियस्स विन्दुकुमारस्त आणयणत्थं । तेण विवत्तं भंते ! मम गंतुं सती अत्थि न उस आगंतुं गुरुर्हि दुलो-सो बेव तुमं श्रहसि। तो सो पत्तो मेरुतलं वंदिऊण वित्तं सव्व सरूवं महरिसिणा, तक्वणं चेष सो उप्परओ साहुगं
www.jainelibrary.org