________________
(८८५) पावा अन्निधानराजेन्छः ।
पाया स्वाताबूर्जस्य दर्श शिवमसमसुखश्रीनिशान्तं निशान्ते, मंसाहारं निवारहस्संति.तो मझदेसे सत्त कुलगरा भधिप्रापत्पापास्तपापान विरचयतु जनान् सा पुरीणां धुरीणा।३।। संति,तत्थ पढमो विमलवाहणो.बीश्रो सुवामो, तामी संगनागा अद्यापि यस्यां प्रतिकृतिनिलया दर्शयन्ति प्रभावं, भो,चउत्था सुपासो,पंचमो दत्तो छट्ठोसुमुहो,सत्तमोसंमुची। निस्तैले नीरपूर्णे ज्वलति गृहमणिः कौशिके यन्निशासु । जाइसरणेणं विमलवाहणी नगराइनिवेसं काही. अग्गिन्मि भूयिष्ठश्वर्य्यभूमिश्वरमजिनवरस्तूपरम्यखरूपा,
उप्पन्ने भएणपाणगं सिप्पा कालाभो लोगववहारं च सर्व सा पापा मध्यमाऽऽविर्भवतु वरपुरीभूतये यात्रिकेभ्यः।" पवत्तही । तो पगूणनवापक्खस्स मज्झिए उस्सप्पित्तीइतिश्रीपापाकल्पः । ती०१३ कल्प।
भरयतुगे वाकते पुंडबद्धणदेसे सयबारे पुरे संमुश्नरया"पणमिय वीरं तुच्छं, तस्सेव य सिद्धिगमपवित्तीए । णो भहाए देवीए चउद्दसमहासुमिणसूदनो सेणियरायपापापुरीह कप्पं. दीषमहुप्पत्तिपडिबझं ॥१॥
जीवो रयणप्पभाए लोलुबुद्धयपच्छडाश्रो चुलसाई वाससागउडेसु पाडलपुरे, संपद राया तिखंडभरहई।
स्सा आउंपालिता उबट्टो समाणो कुञ्छिसि पुत्तत्ताए उपअजसुहत्थिगणहरं, पुच्छा पणनो परमसहो ॥२॥ पजिहिर, वमप्पमाणालंबणाऊणि गम्भावहारवजं पंचकदीवालिप्रपब्वामिणं, लोए लोउत्तरे लोगो रचिभ्रं। । शापयाण मासतिहिनखत्ताणि जहा मम तहेव भविस्संति। भयवं! कह संभूयं ,मह भण्इ गुरू निव ! सुलेसु ॥३॥" | नवरं नामेणं पउमनाहो,देवसेणो,विमलवाहलो प्रातमओ बी. (ती) (इतोऽप्रे 'कलिजुग' शब्द तृतीयभागे ३७६ पृष्ठे पतित्थयरो सुपासाजीवो सूरदेवो, ताओ उदाहजीवी सु. गतम् ) (दुःषमावृत्तम् 'दूसमा 'शब्दे चतुर्थभागे २६०१ पृष्ठे
पासो, चउत्थो पोट्टलिजीवो सयंपभो, पंचमो दढाउजीवागतम्) (कल्किवृत्तान्तम् कक्कि' शब्दे तृतीयभागे १८१ पृष्ठे
श्रो सब्बाणुभूई, छट्ठो कित्तियजीवो देवसुत्रो, सत्तमो संखगतम्) । “दत्तो राया वावत्तरियासानो पइदिणं जिणचेइम
जीबी दो, अट्ठमो आणंदजीवो पेढालो. नवमो सुनंदाजीवो डियं महिं काही.लोगं च सुहि काहिति । दत्तस्स पुत्तो जि
पोट्टिलो, इसमो सयगजीवो सयकित्ती, एक्कारसमो देवायसत्तू,तस्सचित्रो मेघघोसो, कक्किमणंतरं महानिसीह न घ. जीवो मुणिसुब्यो बारसमो करणजीवो अमम्मो, तेरसमो हिस्सा दोवाससहस्सट्ठिरणो भासरासिग्गहस्स पीडाए नि
सवाजीवो निक्कसाओ, चउहसमो बलदेवजीवो निप्पुलायत्ताए य देवा वि ईसणं दाहिति,बिज्जा मंताय अप्पेण घि जा.
ओ, परागरसो सुलसाजीवो निम्मम्मो, सोलसमो रोहिणीवेण पहावं दंसिस्संति, मोहिनापजाइसरणाभावा य किंचि
जीवो चित्तगुत्तो । “केह पुण भंणति-कलिपुत्तो दत्तनामोपपयहिस्संति, तदनंतरं एगुणवीससहस्सा जाब जिणधम्मो
रणरसउ तिउत्तरे विक्कमवरिसे सेतुंजउद्धारं कारित्ता बहिस्सा(दुष्प्रसहसूरिवृत्तम् 'दुप्पसह'शब्दे चतुर्थभागे २५६२
जिणभवणमंडिअं च वसुहं काउं अज्जियतिन्थयरनामो सग्गं पृष्ठे गतम्) दुप्पसहो सूरी.फग्गुसिरी प्रजा,नाइलो साचो,
गंतुं चित्तगुत्तो नामजिणवरो होहित्ति । इत्थ य बहुस्सुप्रसंसम्वसिरी साविया,अपच्छिमो संघो एस पुच्चरहे भारहेवासे
मयं पमाणं ।"सत्तरसो रेवइजीबो समाही,भट्टारसो सयालिअत्थमेहिद मज्झरहे विमलवाहणो राया,समुहो मंती, अवर
जीवो संबरो,पगूणवीसो दीवायणजीवो जसोहरो, वीसहमो रहे अग्गी,एवं धम्मरायनीदपागाईणं धुच्छेत्री होहिर, एवं पं
करणजीवो विजश्रो, एगवीसो नारदजीयो मल्लो. बाधीसहचमो परमो दूसमा संपूरक्षा,तो दूसमसमाए छठे भरए प
मो अंवडजीबो देवो, तेवीसइमो अमरजीवो अणंतविरो, यहे पलयवाया वाइरसंति,वरिसिस्संति विसहरजला, भवि
चउबीसदमो सयंबुद्धजीवो भहकरो, अंतरालाइ पच्छाणुपु. स्ता वारसाचसमो सूरो, अइसीयं मुंघिस्सा चंदो, गंगा
व्वीप जहा बहमाणजिणाणं । ते वि चक्कवट्टिणो दुवालस होसिंधूभयतडेसुं वेयजुमूले बाहत्तरिए मूलेसु खंडभराया
हिंति । तं जहा-दीहतो,गूढतो,सिरिचंदो,सिरिभूई,सिरिसिणो नरतिरिया वसिस्संति,बेयमारो पुष्यावरतडेसुगं
सोमो पउमो नायगो,महापउमो,विमलो,अमलवाहणो,विलो, गाए नव नव बिलाई, एवं वेयहपरमो वि एवं छत्तीसं. एमेव
अरिट्ठो मानव भाविवासुदेवा।तं जहा-नंदी,नंदिमित्तो, सुंदसिंधूए वि छत्तीसं. एगत्ते बावत्तरि थिलाई रहपहमित्तपवा- रबाह,महाबाहू,अरबलो,दुविठू,तिचिटू य । नव भाविपडिहाणं गंगासिधूणं जले उप्पले मच्छाई ते विलवासिणो रति वासुदेवा जहा-तो लोहजंघो,केसरी,बली,पहरामो,अपराकहिस्संति,दिवा ताव भएण निग्गंतुमक्खमा सूरकिरणपको जितो, भीमो, सुग्गीयो । नव भाषिबलदेवा जहा-जयंतो, तेरयणीए खाहिति,योसहिरुक्खगामनगरजलासयपव्ययाई- अजिओ, धम्मो, सुप्पभो, सुदंसणा, आणंदे, नंदणो, पउमो, ण धेयहउसभकूडवजं निवेसटाणं पिन दीसिहिद छुव्वासा संकरिसणो य । इगसट्ठी सलागापुरिसा ओसप्पिणीए तहए इत्थीमो गम्भं धारिस्संति,सोलसवासाम्रो नरा पुत्तपपुत्तेद- भरप भविस्संति, अपच्छिमजिणचळवहिणो य दुम्मि चउच्छति,इत्थसमुस्सिमा काला कुरूषा उग्गकसाया नग्गा पायं त्थे अरए होहिंति । तो दसमगाई कप्परक्खा उप्पग्जिहिनरयगामी विखवासिणो एगवीसं सहस्साई भविस्संति एवं ति । भट्ठारस कोडाकोडीनो सागरोषमाणं निरंतरं जुगलछट्टे भरए प्रोस्सप्पिणीए समते वि पढमे अरए एसा चेष धम्मो भविस्तर। उस्सप्पिणी अवसप्पिणी कालचकाणि बत्तव्यया तम्मि बोलीणे वीयारपयारंभे सत्ताई पंच महाभा- अगंतसो वेअहाश्रो अणंतगुणाणि भारहे वासे होहिति। रहेपासे बासिस्संति कमेणं । तं जहा-पढमो पुक्खरापत्तोता- एवमार अग्ने पि भविस्सकाले सरूवं वागरित्ता कम्मि वि वं निब्यावहिरवीमो खीरोदो घनकारी,तामोघमोवो नह
गामे देवसम्मविप्पस्त बोहणत्थं गोश्रमसामी पट्टविनो,जहा कारो चउत्थो मनोवमोमोसहीकरो, पंचमो रसोवनी भू
एयस्स पेमबंधो झिझिर, तो तीसं बासाई आगारवामीए ससंजणणो,तेय तिवासिणो पासमयं बहमाणसरीरा. से बसित्ता पक्खेहिं अ सहवारसवासे छउमत्थो तीसं भोपुहविसु बठूण दिहतो निस्सरंति,धनं फलाभता वासा तेरस पक्खाई केवली विहरिता कत्तिप्रश्रमाव
२२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org