________________
(८८४) पावसवपसंग भाभिधानराजेन्द्रः।
पावा नवविहे पावस्सुयपसंगे पसत्ते । तं जहा-" उप्पाए ने- भट्ट निमित्तंगाई, विव्वुप्पायंतलिक्खयोमं च । मिसि मंते, माइक्खए तिगिच्छीए । कलाऽऽवरण अन्ना- अंगसरलक्खणवं-जणं च लिविहं पुणोकेकं ॥१॥ णे, मिच्छापावयणे ति य ॥१॥"
सुत्तं वित्ती तह व-त्तियं च पावमुय अउणतीसविहं । पापोपादानहेतुः श्रुतं शायं पापश्रुतं, तत्र प्रसङ्गः तथा से
गंधव्वनवत्थु, आउं धणुवेयसंजुत्तं ॥२॥ वारूपो विस्तरो सूत्रवृत्तिकरूपः पापक्षुतप्रसनः। (उप्पाए
भए निमत्तानानि, दिव्यं व्यन्तराऽऽट्टहासाऽऽविविषयम्, सिलीगो ) तत्रोत्पातः प्रकृतिविकाररूपः सहजरुधिरवृष्ट्या
उत्पातम् सहजरुधिरवृष्ट्यादिविषयम् अन्तरिक्षम्-प्रहभेदादि तत्प्रतिपादनपरं शासमपि तथा, राष्ट्रोत्पाताऽऽदि, तथा |
3ऽदिविषयं, भौम-भूमिविकारदर्शनादेवास्माविद भवति :निमित्तमतीताऽऽदिपरिक्षानोपायशास्त्रं कूटपर्वताऽऽदि. म
त्यादि विषयम्, अङ्गम् अङ्गविषयं, स्वरम्-स्वरविषयम, व्यश्रीमन्त्रशामं जीवोवरणगारुडाऽऽदि (प्रारक्चर ति)मात
अनम्-मषाऽऽदि तद्विषयं,लक्षणं लाञ्छनाऽऽदि तद्विषयम् । अषिया, यदुपदेशावतीताऽऽवि कथयति डोव्यो कधिरा रति तथा च-अङ्गाऽऽदिदर्शनतस्तद्विदो भाविनं सुखाऽऽवि जानलोकप्रतीताः, किरतकमायुर्वेदः, कला लेखाऽऽया गणि
मत्येव,त्रिविधं पुनरेकैकं दिव्यादि-सूत्रम.वृत्तिः, तथा-पातिक तप्रधानाः शकुनरुतपर्यवसाना द्वासप्ततिः, तच्छाखाण्यपि ।
चेत्यनेन भेदेनतथा भावियते आकाशमनेनेत्यावरणं भवनप्रासादनगराss- "दिव्याऽऽदीण सरूवं, अंगविषज्जाण होर सत्तरह। वितलक्षणं शानमपि तथा, वास्तुविधेत्यर्थः । अज्ञानं लौकि. सुतं सहस्सलक्खो, य वित्ति तह कोडि वक्वाणं ॥१॥ कथुतं भारतकाव्यनाटकाऽऽदिमिथ्याप्रवचनं शाक्याss- अंगस्स सयसहस्सं,सुत्तं वित्तीय कोडि विनेया। वितीर्थकशासनमिति । एतच सर्वमपि पापश्रुतं,संयतेन पुष्टा- वक्खाणं अपरिमियं, इयमेव य वत्तियं जाण ॥२॥" उलम्बनेनाऽऽसेव्यमानमपापश्रुतमेवेति । इतिरेवं प्रकारे,चः पापश्रुतमेकोनत्रिशविधं,कथम् ?,अटी मूलभेदाः सूत्राऽऽदिसमुपये । स्था० ६ ठा०।
भेदेन त्रिगुणाश्चतुर्विशतिः गन्धर्वाऽऽदिसंयुक्ता एकोनविंश
द्भवन्ति, (वत्थु ति) वास्तुविद्या (माउंति ) वैद्यकम् । मेष एगृखतीसइबिहे पावसुयपसंगणं पप्पत्ते । तं जहा--भीमे
प्रकटार्थम् । आव०४ अ.। उप्पाप सुमिणे अंतरिक्खे अंगे सरे बंजणे लक्खणे । भो
र वजण लक्खण । भा- पावसूयण पापसूदन-न०।"पापसूदनमप्येवं, तत्सत्पापाssमे विविहे पम्पते। तं जहा-सुत्ते वित्ती बत्तिए। एवं एकेकं उपेक्षया चित्रमन्त्रजपप्रायं, प्रत्यापत्तिविशोधितम् ॥१३॥" तिविह, विकहाजोगे,विज्जाणुजोगे,मंताजोगे, जोगाणुजो (यो० वि०) इतिलक्षिते तपोभदे, द्वा०। गे, भष्मतिथियपवत्ताणुजोगे ॥
पापसूदनमप्येवं, तत्तत्यापाऽऽद्यपेक्षया । पापोपादानानि श्रुतामि तेषां प्रसङ्गस्तथा सेवनारूपः पापश्रु
चित्रमन्त्रजपपायं, प्रत्यापत्तिविशोधितम् ॥२॥ तमसनः। स च पापभुतानामकोनत्रिशविधत्वात् तद्विध उक्तः पापसूदनमप्येवं परिशुद्धं विधानतश्च यम् । तत्तचित्ररूपं पापातविषयतया पापक्षुतान्येवोच्यन्तेऽत एवाऽऽह-(भोमे यत्पापं साधुद्रोहाऽऽदि तदपेक्षया यथाऽर्जुनमुनिराजस्याजीइत्यादि ) तत्र भौमं भूमिविकारफलाऽभिधानप्रधानं निमित्त- कृतप्रवज्यस्य साधुवधस्मरणे तहिनप्रतिपमाभोजनाभिप्रशाख तथा उत्पातं सहजरुधिरवृष्यादिलक्षणोत्पातफलनि- हस्य षण्मासान् यावज्जातब्रतपर्यायस्य सम्यक् संपन्नाऽऽराकपर्क निमित्तशास्त्रम् , एवं स्वमं स्वप्नफलाऽऽविर्भा- धनस्य किल न कचिहिने भोजनमजनीति चित्रो नानाविधः बकम्, अन्तरिक्षमाकारामभवप्रहयुद्धभेदाऽऽदिभावफलनि
"हीं असिनाउसा नमः" इत्यादिमन्त्रस्मरणरूपो मन्त्रजपः प्राबेवकम् मा शरीराऽवयवप्रमाणस्पन्दिताऽऽदिविकारफलो- यो बहुलो यत्र तत् प्रत्यापत्तिस्तत्तदपराधस्थानान्महता शाषकं, स्वरं जीवाजीवाऽभितस्वरस्वरूपफलाऽभिधायक, संवेगेन प्रतिक्रान्तिस्तया विशोधितं विशुद्धिमानीतम् । द्वा० ग्यजन मा दिव्यजनफलोपदेशक, लक्षणं लाञ्छनाऽधनेक- १२ द्वा। विधलक्षणम्युत्पादकमित्यष्टावतान्येय सूत्रवृत्तिवार्तिकभेदा- पावा-पापा-स्त्रीगमध्यमाऽपरनाम्न्यां वङ्गदेशराजधान्याम, चतुर्विशतिः तत्रावर्मितानामन्येषां सूत्रं सहनप्रमाणं,वृत्ति- प्रक० २७५ द्वार । पश्चा० । प्रशा० । प्रा० म० । सूत्र। लक्षप्रमाणा, वार्तिक पूर्व्याख्यानरूपं कोटिप्रमाणमास्य तु यत्र भगवान् निर्वृतः । ती०। सलक्षणं वृत्तिः टीका वार्तिकमपि परिमित्तमिति।तथा वि
पापाकल्प:कथाऽनुयोगोऽनर्थकामोपायप्रतिपावनपराणि कामन्दकवा- सिद्धार्थोफ्त्या वनान्ते खरड(?) कुसुमितान्यञ्जनद्रोणिभाजः, स्स्ययानादीनि भारताऽऽदीनि वा शाखाणि२५.तथा विद्याs- शल्ये निष्क्रियमाणे श्रुतियुगविवरात्तीवपीडाऽदितस्य । नुयोगो रोहिणीप्रभृतिविद्यासाधनाऽभिधायकानि शाखाणि यस्या अभ्यर्णभागेऽस्तिमजिनमुकूटस्थोधदाश्चर्यमुथै२६ मन्त्रानुयोगधेटकादिमन्त्रसाधनाऽभिधायकानि पाप- श्वश्चधीकारराषस्फुटितगिरिदरी सश्यतेऽद्यापि पूरः ॥१॥ शास्त्राणि २७, योगाऽनुयोगो वशीकरणाऽऽदिकानिहरमेख- चके तीर्थप्रवृत्ति चरमजिनपतिर्यत्र वैशाखशुक्लैलाऽऽदियोगाऽभिधायकानि शाखाणि २८, अन्यतीर्थिकेभ्यः कापश्यामेस्य रात्री वनमनु महसेनाहयं अम्भिकातः। कापिलादिभ्यः सकाशात् यःप्रवृत्तः स्वकीयाऽऽचारव- सच्छा वास्तत्र कानश गणपतयो दीक्षिता गौतमाऽऽद्यार, स्तुतस्वानामनुयोगो विचारस्तत्करणार्थ शाखसन्दर्भ इत्य- जग्रन्थुर्वादशाही भवजलधितरी ते निषश्वात्रयेण ॥२॥ प, सोऽभ्य इति २६ । स०२६ सम. प्रा०चू० । प्राप
यस्यां श्रीवर्द्धमानो चहमनशनकद्देशनाकत्तिमन्त्यां (१), सूत्राप्रश्न०11०।
कृत्वाश्रीहस्तपालाभिधधरणिभुजोधिष्ठिता शुरुकशालाम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org