________________
(८३) पावसमण प्रनिधानराजेन्द्रः ।
पावसुयपसंग अरए य तवोकम्मे, पावसमाण ति वुच्चई ॥ १५ ॥ यते स स्वचातिपिण्डस्तं ( जेमति त्ति) भुक्त, नेच्छति नाअत्यंतम्मि य सूरम्मि, आहारेइ अभिक्खणं ।
ऽभिलपति समुदानानि-भिक्षास्तेषां समूहः सामुदानिकम् ,
" अचित्तहस्तिनोष्ठक" ॥ ४॥२॥४७॥ इति ठक। बहुगृहचोइनो पडिचोएइ, पावसमणि त्ति वुच्चई ॥ १६ ॥
संबन्धिनं भिक्षासमूहमक्षातोछमिति यावत् . गृहिणां नि. भायरियपरिच्चाई, परपासंडसवए।
पद्या पर्यकतूल्यादिका शय्या, तां च वाहयति सुखशीलगाणंगणिए दुब्भूए, पावसमाण त्ति वुच्चई ॥ १७ ॥ तया आरोहति. शमं तथैवेति सुत्रद्वयार्थः । दुग्ध, क्षीरं,दधि च तद्विकार एव, दधिदुग्धे, सूत्रे च व्यत्य
संप्रत्यध्ययनार्थमुपसंहरन्नुक्तरूपदोषाऽऽसेवनपरिहारयोः यः प्राग्वत् , विकृतिहेतुत्वात् विकृती, उपलक्षणत्वात् ,घृता.
फलमाहऽऽधशेषविकृतिपरिप्रहः,आहारयत्यभ्यवहरति,अभीषणं वारं एयारिसे पंचकुसीलसंखुडे, पारं तथाविधपुटाऽऽलम्बनं विनापीति भावः। अत एवारत
रूवं धरे मुणिपवराण हेडिमे । भाप्रीतिमांश्च तपःकर्मण्यनशनाऽऽदौ, शेषं प्राग्वत् । अपि
अयंसि लोए विसमेवगरहिए, च-(अत्यंतम्मि यत्ति) अस्तान्ते अस्तमयपर्यन्ते, चः पूररणे,उदयादारभ्येति गम्यते । सूर्ये भास्वत्याहारयस्यभीषणम्।
ण से इहं नेव परम्म लोए ॥ २० ॥ किमुक्तं भवति?-प्रातरारभ्य संध्यां यावत् पुनः पुनर्भुक्त,
जो बज्ज एए उ सया उदोसे, यदि वा-(अत्यंतम्मि य ति) अस्तमयति सूर्ये पाहारय- से सुब्बए होइ मुणीण मज्झे । ति, तिष्ठति तु किमुच्यत इति भावः । किमेकदैवेत्याह-प्र. भीषणं पुनः पुनर्दिने दिने इत्युक्तं भवति । यदि चाऽसौ केन
अयंसि लोए अमयं व पूइए, चित् गीतार्थसाधुना चोद्यते, यथाऽऽयुष्मन् ! किमेवं त्वया- आराहए दुहओ लोगमिणं (तहा परे) ॥ २१ ॥ ऽऽहारतत्परेणैव स्थीयते ?, दुर्लभा खल्वियं मनुजत्वाऽऽदि. एतारशो यारश उक्त:-(पंचे त्ति) पञ्चसंख्यः कुत्सितं चतुरसामग्री,ततः एनामवाप्य तपस्येवोद्यन्तुमुचितमिति । शीलमेषां कुशीलाः पार्श्वस्थाऽऽदयः समाहृताः पञ्चकुशील ततः किमित्याह-(चोइनो पडिचोएर ति) चोदितः सन् तबदसंवृतः-अनिरुद्धाऽऽभवद्वारः पञ्चकुशीलासंघृतो, रूपं प्रतिचोदयति, यथा-कुशलत्वमुपदेशकर्मणि न तु स्वयम- रजोहरणाऽऽदिकं वेषं धारयति रूपधरः, सूत्रे तु प्राकृतत्वानुष्ठाने, अन्यथा किमेवमवगच्छन्नपि भवान बिकृष्टं तपो- विन्दुनिर्देशः । मुनिप्रवराणामतिप्रधानतपस्विनाम्-( हिा? ऽनुतिष्ठति, शेषं तथैव । प्राचार्यपरित्यागी, ते हि तपः- मो ति) अधस्तादर्ती, प्रतिजघन्यसंयमस्थानवर्तित्वात्रिकर्मणि विषीदन्तमुधमयन्त्यानीतमपि चानाऽऽदि बालग्ना- कृष्ट इत्यर्थः। एतत्फलमाह-(प्रपंसि ति) अस्मिन् लोके नादिभ्यो वापयन्त्यतोऽतीचाहारलौल्वात्तत्परित्यजनशी. जगति विषमिवेति गरल इव गर्हितो निन्दितः भ्रष्टप्रतिको लः परानम्यान पापण्डान् सौगतप्रभृतीन "मृद्धी शय्या प्रात- हि प्राकृतजनरपि निन्यते-धिगेनमिति । अत एष न स रुत्थाय पेया, " इत्यादिकाभिप्रायतोऽत्यन्तमाहारप्रसक्तां-] हेति इहलोके नैवेति नाऽपि परब लोके,परमार्थतः समिति स्तत एव हेतोः सेवते-तथा तथाऽपसर्पतीति परपाषएड- शेषः, यो हि नैहिककमामुप्तिकं वा कञ्चन गुणमुपार्जयति सेषका, तथा च खेच्छाप्रवृत्ततया ( गाणंगणिपति)। स तगणनायामप्रवेशनस्तत्वतोऽविद्यमान एवेति । यो गणावू गणं परमासाभ्यन्तर एव संक्रामतीति गाणंगणिक वर्जयति परित्यजत्यैतानुक्तरूपान् (सया उ ति) सदैव दोइत्यागमिकी परिभाषा। तथा चाऽऽगमः-"छम्मासभंतरतो | षान् यथासुखविहाराऽऽदिपापाऽनुष्ठानरूपान् स तथाविधः गणा गणं संकम करेमाण।।" इत्यादि । अत एव च दुनिन्दा- सुव्रतो निरतिचारतया प्रशस्यब्रतो भवति मुनीनां मध्ये । यां, ततश्च दुरिति निन्दितं, भूतं-भवनमस्येति दुर्भूतो, दु- किमुक्तं भवति ?-भावतो मुनित्वेनाऽसौ मुनिमध्ये गण्यते, राचारतया निन्द्यो भूत इत्यर्थः,अपरं तथैवेति सूत्रत्रयाऽर्थः । तया वाऽस्मिन् लोके अमृतमिव सुरभोज्यमिव पूजितो. ___ संप्रति वीर्याऽऽचारविरहतः तमेवाऽऽह
भ्यर्दितं आराधयति (दुहतो लोगमिसं तिहलोकपरलोसयं गेहं परिचञ्ज, परगेहंसि वावरे ।
कभेदेन विविध लोकम् (इणं ति) इममनेन चाऽतिप्रनीत
तया प्रत्यक्ष निर्दिशतीति.इहलोके सकललोकपूज्यतया परनिमित्तेण य ववहरई, पावसमणि त्ति वुच्चई ॥१८॥ लोके च सुगत्यवाप्तेः, ततः पापवर्जनमेवं विधेयमिति भाव समाइपिंडं जेमेइ, निच्छई सामुदाणियं ।
इति सूत्रद्वयाऽर्थः। उत्त । १७ ।। गिहिनिसिहं च बाहेइ, पावसमाण त्ति वुच्चइ ॥१३॥ पावसमणिज-पापश्रमणीय-न। पापश्रमणस्वरूपोपदर्शके, स्वमेव स्वकं, निजकमित्यर्थः । गेहं गृहं. परित्यज्य परिह- । सप्तदश उत्तराध्ययने, उत्त०१७ १०। स्थ, प्रवज्याङ्गीकरणतः परगेहेऽन्यवेश्मनि (बावरि तिव्या- मिपावत-
पंदस्वप्ने, कल्प०१अधि०३क्षण । प्रियते पिण्डार्थी सन् गृहिणामात्मभावं दर्शयन् स्वतस्तत्कृत्यानि कुरुते । पठ्यते च-(ववहरि ति) तत पवतो . पावसुय-पापश्चत-म० । पापोपादानहेती शास्त्रे, स्था० . य॑वहरति गृहिनिमित्तं क्रयविक्रयव्यवहारं करोति, निमिते. | ठा० । आव। न च शुभाशुभसूचकेन व्यषहरति द्रव्यार्जनं करोति, अपरं च पावसयपसंग-पापश्रुतपसङ्ग-पुं० । पापोपादानहेतुः श्रुतं त. पूर्ववत् । अपि च-सन्नाय ति स्वशातयः स्वकीयस्वजना- | व प्रसङ्गस्तथा सेवारूपो विस्तरो वा सूत्रवृत्तिकरूपः पा. तैर्निजक इति यथेप्सितो यः स्निग्धमपुराऽऽदिराहारो दी- पश्रुतप्रसङ्गः । उत्पाताऽऽदिके पापश्रुते, स्था।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org