________________
पावसमण
(सिइति ) निन्दति बालो विवेकविकलो गम्यमानत्काद्यः स पापक्षमण इत्युच्यते इति सूत्राऽर्थः ।
इत्थं मानाऽऽचारनिरपेक्षं पापभ्रमणमभिधाय दर्शना55चारनिरपेक्षं तमेवाऽऽह
(FR) अभिधानराजेन्द्रः |
शायरियउपज्झायाणं, सम्मं नो पटितप्पई । अप्पडियर थद्वे, पात्रसमय चि बुचई || ५ || आबायोपाध्यायानां सम्यगवैपरीत्येव न परितप्यते न सतत विश्व दर्शना बारान्तर्गतवात्सल्यविरहितां न त कार्येष्वभियोगं विधते इति भावः । अप्रतिपूजकः प्रस्तावाददादिषु यथोचितप्रतिपत्तिपरामुखः स्तम्बो गर्योऽऽच्माकेनचित् प्रेर्यमाणोऽपि न तद्वचनतः प्रवर्त्तते यः सपापक्षमण इत्युच्यत इति सूत्राऽर्थः ।
सम्मति चारित्राचारविकलं तमेवाऽऽछसम्मरमाणे पाणाणि, बीयाणि हरियाणि य । असंजर संजय मममाणे, पारसमणि नि दुबई ।। ६ । संधारं फल पीढं, निसि पायकंचलं । अप्पमज्जियमारुहई, पात्रसमणि त्ति बुच्चई ॥ ७ ॥ दबदवस्स चरई, पमते य अभियां । उप य चंडेय, पावसममिति दुबई ॥ ७ ॥ परिलेटेड पमते, भवरह पायप पडिलेहाभयाउने, पारसमणि ति युवई ॥ 8 ॥ परिलेटेड पयले सो किंचि हु निसामिया । गुरुं परिभावए नि, पावसमा ति बुम्बई || १० | बहुमाई पहरी, बद्धे लुद्धे अणि । संविभागी अचियते, पावसमणि नि बुराई ॥। ११॥ मिवार्य च उदीरे, अथम्मे अतपहा । धुम्हे कलहे रते, पावसमणि ति बुच्चई ॥ १२ ॥ अथिरास कुईए, अस्थ तत्व निसीयई । आसम्म अणाउने, पारसमणि ति बुच्चई ॥ १३ ॥ सरक्खपाओ सुई, सि न पडिले हई | संचार भयाउलो, पात्रसमणि सि बुच्चई ॥ १४ ॥ संमईयन् हिंसन् प्राणानिति प्राणयोगात् प्राणिनो डीजिन शाल्यादीनि हरितानि च पूर्वा कुरा 55दीनि सकलैकेन्द्रियोपलक्षणमेतत्, स्पष्टतरचैतन्यलिङ्गत्वातदुपादानम् अत एवासंयतस्तथापि (जममाणिसि) सोपस्कारत्वात्संयतोऽहमिति मन्यमानः अनेन च सं पाक्षिकत्वमप्यस्य नास्तीत्युक्रम्, पापथमयुच्यते । तथा संस्तारं कम्बल्यादि, फलकं चम्पकपट्टाऽऽदि, पीठमासनं. विषयां स्वाध्यायभूम्यादिकां यत्र निष्यते पादम्ब पावनम् अप्रसृज्य र जोहर णाऽऽदिना असंशोध्य, उपलपदमत्युपश्यच धरोहति समाकामति यः स पापम
इत्युच्यते । तथा ( दवदवस्स त्ति) मुतं तं तथाविधाssसम्बचिनाऽपि त्वरितं त्वरितं चरति गोचरदिप रिभ्राम्यति प्रमता प्रमादवशगश्च भवतीति शेषः श्रभीषणं
Jain Education International
+
पावसमण
पारं वारमुन बालादीनामुचितप्रतिपण्यकरणतोऽधःकर्त्ता चण्डश्च क्रोधनः । यद्वा-प्रमत्तोऽनुपयुक्तः, ईर्यासमिती उल्लङ्घनश्च वत्सडिम्भाऽऽदीनां चण्डश्चारभटवृत्याश्रयणतः, शेषं तथैव तथा प्रतिलेखयति अनेकार्थत्यात्प्रत्युपेक्षते प्रमत्तः सन् ( श्रवउज्झर ति ) अपोज्झति यत्र तत्र निक्षिपति, प्रत्युपेक्षमाणो वा अपोज्झति, न प्रत्युपेक्षते इत्यर्थः। किं तत् ?, पादकम्बलं पात्रकम्बलं वा प्रतीतमेव, समस्तोपध्युपलक्षणं चैतत् स एवं प्रतिलेखनाऽनायुक्तः प्रत्युषेक्षाsदुपयुक्तः, शेषं तथैव । तथा प्रतिलेखयति प्रमत्तः सन् (किंचि हुति) डुरपिशब्दार्थः ततः किञ्चिदपि विचा33दीति गम्यते । (निसामिय ति) निशम्याऽऽकरार्य तत्राऽऽक्षितचित्ततयेति भावः । ( गुरुपरिभासप त्ति ) गुरून् परिभापते विवदते गुरुपरिभाषकः । पाठान्तरतो गुरुपरिभावको नित्यं सदा । किमुकं भवति : असम्यक प्रत्युपेक्षमाणो ऽभ्या वितथमाचरन् गुरुमिवोदितस्तानेव विचरतेऽभिभवति वाsसभ्यवचनैर्यथा स्वयमेव प्रत्युपेक्षध्वं युष्माभिरेव वयमित्थं शिक्षितास्ततो युष्माकमेवैष दोष इत्यादि । शेषं त थैव, गुरुपरिभाषकत्वं प्रमत्तत्वस्य च निशमनहेतुत्वं पूर्वस्माविशेष इति न पीनरुक्त्यम् किं चमायी प्रभूतयनाम योगवान प्रकर्षेण मुखरः स्तब्धो लुग्ध इति च प्राग्वत्, अविद्यमानो निग्रहः - इन्द्रियनोइन्द्रियनियन्त्रणाSSत्मकोऽस्ये स्वनिग्रहः । संविभजति गुरुग्लान वाला 5 विभ्य उचितमश नाऽऽदि यच्छतीत्येवं शीलः संविभागी न तथा य आत्मपकस्येनैव सोऽसंविभागी ( अवियले ति ) गर्दादिष्यप्रीतिमान् शेषं पूर्ववत् । श्रन्यच्च विरूयो वादो विवा दः - वाक्कलहः तं चः पूरणे, ( उदीरेइ ति ) कथञ्चिदुपशुन्यमानाऽऽदिना वृद्धि नपति सम्मानसदाचारः ( श्रचपरहद्द ति ) श्रात्मनि प्रश्न आत्मप्रश्नः तं छन्त्यात्मप्रश्नहाः, यदि कश्चित्परः पृच्छेत् किं भवान्तरयायी अयमात्मा. उत नेति ?, ततस्तमेव प्रश्नमतिवाचालतया इन्ति यथा - नास्त्यात्मा प्रत्यक्षाऽऽदिप्रमाणैरनुपलभ्यत्वात्, तो "सति हि धमिणि धम्मश्चियन्ते " इति । पठ्यते च - ( अन्तपसह ति ) तत्र च श्रात्तां सिद्धान्ताऽऽदिश्रवणतो गृहीतामातां वा इहपरलोकयोः सद्बोधरूपतया हितां प्रज्ञामात्मनोऽन्येषां वा बुद्धि कुत
7
3
व्याकुलीकरणतो हन्ति यः स श्रातप्रज्ञाहा श्राप्तप्रशादा बाबुगादि ) ब्युदण्ड दिवानजनिते विरोधे कलहे तस्मिन्नेव वाचिके रक्तोऽभिष्वक्तः । शेषं प्राग्वत् । अपरं च स्थिरासनः कुकुयः कुकुचो वाचमपि पूर्ववत् पत्र तत्रेति संसक्तसरजस्काऽऽदावपीत्यर्थः, निषीदतीत्युपविशति आसने पीठाऽऽदावनायुक्तोऽनुपयुक्त सन् शेषं प्राग्वत् । त था सह रजसा वर्त्तते इति सरजस्कौ तथाविधौ पादौ यस्य स तथा स्वपिति शेते । किमुक्तं भवति ? - संयमविराधनां प्रत्यभीरुतया पादावप्रसृज्यैव शेते, तथा शय्यां वसतिं न प्रतिलेखयत्युपलक्षणत्वात् न च प्रमार्जयति, संस्तारके फलककबलाऽऽ सुत इति शेषः अनायुक्तः “कुडिपायपसारण, आयामे विडे ।" इत्याद्यागमार्थाऽनुपयुक्त अन्य वेति सूत्रनवकाऽर्थः ।
इदानीं तप आचारातिक्रमतः पापश्रमणमाहदुद्धदहीविगईओ, आहारे अभिस्वणं ।
For Private & Personal Use Only
www.jainelibrary.org