________________
पावया अनिधानराजेन्दः ।
पावसमण पावयण-पावचन-न० । प्रकर्षणाभिविधिनोच्यन्ते जीवाऽऽद
सुदुल्लहं लहिउं वोहिलाभ, यो यस्मिन् तत् प्रावचनम् । श्राव० ४० । ध० । प्रब
विहरिज पच्छा य जहासुहं तु ॥१॥ चने, शासने, प्रश्न०२ संव.द्वार । "सुयधम्मो त्ति वा तित्थ ति वा पावयणं ति वा एगट्ठा ।" पा० चू०१
सिजा दढा पाउरणं मि अत्थि, अ० । संथा० । प्रशस्तं प्रगतं प्रथमं वा पचनमिति प्रव. उप्पज्जई भुत्तु तहेव पाउं । चनम् । भागमे, दीर्घत्वं प्राकृतत्वात् । स्था० ३ ठा० ४ उ०। जाणामि ज बट्टइ पाउसो त्ति, पावयणिय-प्रावचनिक-पुं० । प्रवचने प्रवचनार्थकथवे नि- किं नाम काहामि सुरण भवे ॥२॥ युक्तः प्राचचनिकः । नं०। प्रवचनं द्वादशाङ्गं गणिपिटकं तदस्यास्तीति प्रावचनी। युगप्रधानाऽऽगमे, प्राचार्य, प्रवच
यः कश्चिदित्यविवक्षितविशेषणः तुः पूरणे। पठन्ति च-'जे के नप्रभावकभेदे, ध० २ अधि०। प्राचा० संथा। व्या
इमे ति।' तत्र च (इमे.त्ति)अयं प्रवजितो निष्क्रान्तो निम्र
न्थः प्राग्वत्, कथं पुनरयं प्रवजित इत्याह-धर्म भुतचापावयणि (न्)-प्रवचनिन्-पुं० । दीर्घत्वं प्राकृतत्वात्। प्रव
रित्ररूपं,श्रुत्वा निशम्य, विनयेन शानदर्शनचारिजोपचाराssचनप्रणेतरि जिने, भ० २० श. ८ उ० । आचार्य, प्रा | त्मकेनोपपनो युक्तो विनयोपपत्रः सन् सुदुर्लभमतिशयदुचा० २ श्रु० ३ चू०।
पापम् (लभिडं ति) लब्ध्वा बोधिलाभं जिनप्रणीतधर्मपावरग-पावरक-पुं० । सलोमके पटे, प्रवारः सलोमकः |
प्राप्तिरूपम् , अनेन भावप्रतिपल्याऽसौ प्रवजित इत्युक्तं भवपटः, स च माणिकीप्रभृतिकः, भन्ये तु प्रावारको बृह
ति । स किमित्वाह-विहरेवरेत्पश्चात् प्रवजनोत्तरकालं. चः कम्बलः परियच्छित्याहुः। प्रव० ८४ धार ।
पुनरों विशेषद्योतकस्ततश्च प्रथमं सिंहवृश्या प्रवज्य प.
श्वात्पुनर्यथासुखं यथा यथा विकथाऽऽदिकरणलक्षणेन प्रकारे पावरण-प्रावरण-न० । षट्पदिकाभयेन यत्प्रावियते तत्प्रा.
ण सुखमात्मनोऽवभासते, तुशब्दस्यैवकारार्थत्वाद्यथामसुख घरणम् । १०३ उ०। वर्षाकल्पाऽऽदौ, उत्त० १७ ०।। मेव शृगालवृत्यैव विहरेदिष्यर्थः । उक्तं हि-"सीहत्ताए निपावरुइ-पापरुचि-त्रि० । पापमेवोपादेयमिति अधाने, प्रश्न क्खंतो सियालत्ताए विहरइ ति।" स च गुरुणाऽन्येन वा १ श्राश्र० द्वार।
हितैषिणाऽध्ययनं प्रति प्रेरितो यद्वति तदाह शय्या वसति
ईदा वाताऽतपजलाऽऽद्युपद्रवैरनभिभाव्या, तथा प्रावरणं व. पावलोग-पापलोक-पुंगपापकर्मणां नरकादिके लोके,सूत्र०
कल्पाऽऽदि मे मम अस्ति । किञ्च-उत्पद्यते जायते भोग्नु १ श्रु०२ १०३ उ०।
भोजनाय तथैव पातुं पानाय यथाक्रममशनं पानं चेति शेपावलोभ-पापलोभ-पुं० । पापमपुण्यं लुभ्यति प्राणिनि स्नि- षः । तथा जानाम्यवगच्छामि यद्वर्तते यदिदानीमास्ति श्राह्यति, संश्लिष्यतीति यावत् यतः स पापलोभः । अथवा-पा
युप्मन्निति प्रेरवितुरामन्त्रणमिति, एतस्माद्धेतोः किं नाम?,न पंचासौ लोभश्च तत्कार्यत्वात् पापलोभः । विंशतितमे गौ- किञ्चिदित्यर्थः । ( काहामि त्ति) करिष्यामि श्रुतेनाऽऽगमे. णप्राणातिपाते, प्रश्न०१ श्राश्र० द्वार।
नाधीतेनेत्यध्याहारः।" भंते ति" पूज्याऽऽमन्त्रणम् । इहच पावविगार-पापविकार-पुं०। पापजन्ये विषयतृष्णाऽऽदी,पो० प्रक्रमात् क्षेपे । अयं हि किलास्याऽऽशयो यथा ये भवन्तो भ. १ विव० (धर्मतत्वयुक्तस्य विषयतृष्णाऽऽदयो न भवन्ति इति
दन्ता अधीवन्ते तेऽपि नाऽतीन्द्रियं वस्तु किञ्चनाऽवबुध्य'धम्म' शब्दे चतुर्थभागे २६७२ पृष्ठे दर्शितम्)
म्ते, किंतु साम्प्रतमात्रक्षिण पव, तश्चैतावदस्माखेवमप्यस्ति,
तत् किं हृदयगलतालुशोषविधायिनाऽधीतेनेति ?, इत्येवमपावसंतत्त-पापसन्तप्त-त्रि०ा पापकर्मणा सन्तप्ते, सूत्र०१६०
ध्यवसितो यः स पापथमण इत्युच्यते इतीहाऽपि सिंहावलो४०१ उ०।
कितन्यायेन संबध्यत इति सूत्रद्वयार्थः। पावसमण-पापश्रमण-पुं० । पापेनोक्तरूपेण उपलक्षितः श्रम
किं चणः पापथमणः । पापश्रमणीयोत्तराऽध्ययनवर्णितभायसेवके दुःश्रमणे, उत्त०।
जे केइ उ पव्वइए, निबासीले पगामसो । जे भावाऽकरणिज्जा, इह अज्झयणम्मि वनिय जिणेहिं ।। भोचा पिच्चा सुहं सुयई, पावसमणे नि वुच्चइ ।। ते भावे सेवंतो, नायव्यो पापसमणो त्ति ॥ ३६॥ यःकश्चित् प्रवजितो निद्राशीलो निद्रालुः प्रकामशो बये भावाः संसक्तापठनाशीलताऽऽदयोऽर्थाः अकरणीयाः क- शो भुक्त्वा दध्योदनाऽऽदि,पीत्वा तक्राऽऽदि सुखं यथा भवतुमनुचिताः इह प्रस्तुतेऽध्ययने ( वम्मिय ति) वर्णिताः प्र- स्येवं सकल क्रियाऽनुष्ठाननिरपेक्ष एव स्वपिति शेते । पठ्यते रूपिता जिनैस्तीर्थकृद्भिः तान् भावान् सेवमानोऽनुतिष्ठन् |
च-(बसर सि) बसत्यास्ते प्रामादिषु, स इत्थंभूतः किमिज्ञातव्योऽवबोडव्यः पापेन-उक्तरूपेण उपलक्षितः श्रमणः
स्याह-पापश्रमण इत्युच्यते प्रतिपाद्यत इति सूत्राऽर्थः । पापनमणः । इतिशम्दः पापश्रमपशब्दस्य खरूपपरामर्शक
इत्थं न केवलमनधीयान एव पापश्रमण उच्यते, किंतुइति गाथाऽर्थ । उत्त० पाई १७५०।
आयरियउवज्झाएहि, सुयं विणयं च गाहिए । पापश्रमणलक्षणम्
ते चेव खिसई बाले, पावसमणे त्ति वुचई ॥ ४ ॥ जे केइ ऊ पव्वइए नियंठे,
प्राचार्योपाध्यायः श्रुतमागममर्थतः शब्दतश्च विनयं चोलाधम्म सुणित्ता विणोवघले ।
रूपं ग्राहितः शिक्षितो,यैरिति गम्बते,तानवाचार्याऽऽदीम् २२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org