________________
पावग
(८८०) माभिधानराजेन्द्रः।
पावय
ऽऽसेवनाऽऽदिके, सूत्र०१ श्रु० ४ अ०१ उ० । नरकाऽऽदि
इदानी पापप्रकृतीराहहेती पापकर्मणि, उत्त० २ ०। सकारणभूतेषु आश्रयेषु, .........", अपढमसंठाणखगइसंघयणा । सूत्र०२ शु०५ १०। पापकमस्यास्तीति पापकः । पापवति । तिरियदुग असाय नीओ-बघाय इग विगल निरयतिगं।१६। सूब०२ श्रु.५०1श्राचा पाप एव पापकः । पापकतरि, दश० ६ ० । जलरुहभेद. आया०२ श्रु०१ अ०५ उ०।
थावरदस वनचउक, घाइ पणयाल सहिय बासाई ।
पावपयडि ति दोसु वि, वनाइगहा सुहा असुहा ॥१७॥ पावगोयर-पापगोचर-पुं० । पापविषये, द्वा० २० द्वा० ।
(अपढमसंठाणत्यादि) संस्थानानि च खगतिश्च संहननानि पावजीवि (म्)-पापजीविन्-पुं०। पापश्रुताऽऽजीविनि,को- च संस्थानखगतिसंहननामि,अप्रथमानि च प्रथमवर्जानि तानि एटलाऽऽदिशास्त्रोपजीविनि, व्य० ३ उ०।
संस्थानखगतिसंहमनानि च अप्रथमसंस्थानखगतिसंहनापावट्ठाणग-पापस्यानक-न० । पापहेतूनि स्थानकानि पाप
नि । तवाऽप्रथमसंस्थानानि न्यग्रोधपरिमण्डलसादिकुज. स्थानकानि । हिंसाऽऽदिषु पापस्थानेषु, प्रव०१०६ द्वार । (ता
वामनहुण्डाऽऽख्यानि पञ्च, अप्रथमखगतिरप्रशस्तविहायोग.
तिः, अप्रथमसंहननानि-ऋषभनाराचनाराचार्द्धनाराचकीन्यष्टादश 'पेसुम्म' शब्देऽस्मिन्नेव भागे बक्यामि)
लिकाच्छदवृत्तरूपाणि पञ्च, तिर्यद्विकं तिर्यग्गतितिर्यगानुपावडण-पादपतन-न० । ' दुर्गादेव्युदुम्बर-पादपतन-पाद
पूर्वी रूपम्, असातं, नीचर्गोत्रम्, उपघातम् (इग त्ति) एकेपीठे ऽन्तर्दः ॥८।१।२७० ॥ इति सस्वरव्यञ्जनस्य लुग्या। न्द्रियजातिः, (विगल त्ति) द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियजात'पावड-पाश्रवडणं ।' पादयोः पाते, प्रा० १ पाद ।
यः, नरकत्रिकं नरकगतिनरकानुपूर्वीनरकाऽऽयुर्लक्षणं, स्थापावण-पावन त्रि०। पवित्रे, अष्ट० २६ अष्ट।
वरदशकं स्थावरसूदमापर्याप्तकसाधारणाऽस्थिराऽशुभदुर्भय प्रापण-० । प्राप्तौ, शा. १ श्रु०१८ अ । हठाद् व्यापारम
दुःस्वरानादयायशःकीर्तिरूपं, वार्मचतुष्कम्-वर्णगन्धरसस्प
र्शाऽऽख्यं, (घाइपणयाल त्ति) सर्वघातिन्यो विंशतिः, देशवर्तन, प्रश्न १ श्राश्र द्वार ।
घातिन्यः पञ्चविंशतिः। उभया अपि मिलिताः सामान्येन पावणियाण-पापनिदान-न । पापानि पापनिवन्धमानि नि- घासिन्यः पञ्चचत्वारिंशद्भवन्ति,ताभिः सहितायुक्ताः पूर्वोक्ता
दानानि । पापोपादानभोगाऽऽदिप्रार्थनायाम्. पा० । अप्रथमसंस्थानाऽऽदिका बर्मचतुष्कपर्यवसानाः सप्तत्रिंशपावणिवारण-पापनिवारण-न । त० । अशुभकर्मणो नि- संख्या द्वयशीतयः पापप्रकृतयो भवन्ति । इतिशब्दः परिसपंधके पा।
माप्ती, द्वधतिय एव पापप्रकृतयो नाधिका इत्यर्थः । ननु
द्विचत्वारिंशत्पुण्यप्रकृतयो भवन्ति,यशीतिश्च पापप्रकृतयो, पावणियण-पापनिवेदन-न०। रागद्वेपतानां कर्मणां स्वयं
मिलिताश्चतुर्विशत्युत्तरं प्रकृतिशतं जातं, बन्धे तु विंशत्युकृतत्वेन परिकथने, पा० विव०।।
त्तरमेव शतमधिक्रियते "बंधे विसुत्तरसय" मिति बचनात्. पावदिदि-पापदृष्टि-पुं०। पापा, दृष्टिः बुद्धिरस्येति पापदृष्टिः।। तत्कथं न विरोधः?, इत्याह (दोसु वि वनाइगह त्ति) द्वयोपापबुद्धौ उत्तः पाई १०।।
रपि पुण्यपापप्रकृतिराश्योर्वाऽऽदिग्रहात् वर्णगन्धरसस्प
र्शग्रहणान्न कश्चनापि विरोधः । अयमभिप्रायः-वरणाऽऽद. पावदुगुंछा-पापजुगुप्सा-स्त्री० । पापपरिहारे, पो०।
यो हि पुण्यस्वभावाः पापस्वभावाश्च वर्तन्ते, ततः पुण्यव. पापजुगुप्सालक्षणम्
राणचतुण्य पुण्पप्रकृतिषु मध्ये गृह्यते, पापवर्म वतुष्टयं पुनः पापजुगुप्सा तु तथा, सम्यक् परिशुद्धचेतसा सततम् ।
पापप्रकृतिषु । ततः पुण्यपापप्रकृतिराश्योर्वाऽऽदिचतुष्क पापोद्वेगोऽकरणं, तदचिन्ता चेत्यनुक्रमतः ॥५॥ यत्तदेकमेव सत् प्रशस्ताप्रशस्तभेदनोभयत्रापि विवक्ष्यते इत्यपापजुगुप्सा तु तथा पापपरिहाररूपा सम्यक परिशुद्धचे
दोषः। तथा एता एव पुण्यप्रकृतयःशुभकारण जन्यत्वात् शु. तसा अविपरीतपरिशुद्धमनवा सततमनवरतं पापोद्वेगोड
भा उच्यन्ते, पापप्रकृतयस्त्वशुभकारण जन्यत्वादशुमा अभितीतहतपापोधिनता अकरणं पापस्य वर्तमानकाले तदचि.
धीयन्ते । कर्म ५ कर्म। म्ता चेल्प नुक्रमतः तस्मिन् भाविनि पापे अचिन्ताऽचिन्त- | पावभीरुयया-पापभीरुकता-स्त्री० । दृष्टाररेभ्यः पापकारममनुक्रमेण श्रानुपूर्त्या कालत्रयरूपया। अथवा-पापोद्वेगः | णेभ्यः कर्मभ्यो भीरुकतायाम् , ध०१ अधिक।
रहारः कायप्रवृत्या प्रकरण वाचा तदचिन्ता पापाचि-पावमण-पापमनस-वि•। पापं प्राखातिपाताऽऽदिमत्सनिन्ता मनसा सर्वाऽपीयं पापजुगुप्सा धर्मतत्त्वलिङ्गम् । षो। दान वा मनो यस्य स पापमनाः। पापोपभोगाऽऽदिप्रार्थन४ विर० । अष्ट।
या उपेते, पञ्चा। विव०। पावद्ध प्रावद्ध-त्रि० । पाशिते, नि चू०१६ उ०।
पावमोक्ख-पापमोक्ष-पुं० । पातयति पांशयतीति वा पार्प, पावधन्म-पापधर्मन्-'• । क० स० । सावधेषु मनोवाका- तस्मान्मोक्षः । प्राचा०१० २ ०२ उ०। "पावमोक्खो यव्यापारेपु. सूत्र०१ श्रु०१४ प० । पापोपादानकारणे प्रा- त्ति मरणपणे अदुना प्रसंसा एवं परिणाय मेहाची।" रापुपमर्दप्रवृत्ती, सूष १० ११ १० । मिथ्यात्वाविरति- प्राचा०११०२०२ उ०। प्रति । प्रमादकमुषितान्तराऽऽत्मनि, सूत्र. १७०१४ अ०। । पावय-पावक-पुं० । अग्नी, “धूमची हुअवहो. विहायम् पावपगइ-पापप्रकृति-स्त्री० । कटुकरसासु अनुभप्रकृतिषु, पाययो सिही घरही । अखलो जलणो उहणो, हुलासगो कर्म.५ कर्म।
हन्यवाहो य ॥६॥" पाइ ना०६ गाथा ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org