________________
(८७६) अभिधानराजेन्द्रः ।
पावकम्म
पावग
जीवा णमट्ठाणनिव्वत्तिए पोम्गले पावकम्मत्ताए चि
वेदयति चा न था। तथा मिथ्यात्वं तक्षयोपशमकाले
नुभागकर्मतया न वेदयति. प्रदेशकर्मतया तु वेदयन्येये. णिंसु वा, चिणंतिवा, चिणिस्संति वा । पढमसमए नेरइय
ति । इह च द्विविधऽपि कर्माण बेदयितव्ये प्रकारद्वयमनिव्वत्तिए०जाव आढमसमयदेवनिव्वत्तिए । एवं “चिण | स्ति, तच्चाहतैव ज्ञायत इति दर्शयन्नाह-शातं सामान्येनाउवचिण जाव णिज्जरा चेव।" स्था०८ ठा०।
वगतमतक्ष्यमाणं वेदनाप्रकारद्वयम् , अहंता जिनन (सु. जीवा णं नवट्ठाणनिबत्तिए पोग्गले पावकम्मत्ताए चि
यं ति) स्मृतं प्रतिपादितम् अनुचिन्तितं वा. तत्र स्मृत.
मिव स्मृतं केवलित्वेन स्मरणाभावेऽपि जिनस्यात्यम्तमणिंसु वा, चिणंति वा, चिणिस्संति वा । पुहविकाइयनि- व्यभिचारसाधादिति । (विमायं ति) विविधप्रकाशकाव्यत्तिए जाव पंचिंदियनिव्वत्तिए । एवं “चिण उब- लादिविभागरूपैतिं विशातं, नंदवाड ह-(इम कम्मं अर्थ चिण जाव निजरा चेव ।" स्या. हठा।
जीवे ति) अनेन द्वयोरपि प्रत्यक्षतामाह-केयलिन्यादर्हतः
( अज्झाबगमियाए ति ) प्राकृतत्यान् अभ्युपगमः, प्रथज्याप्र. जीवा णं दसट्ठाणनिबत्तिए पोग्गले पावकम्मत्ताए चि.
तिपत्तितो ब्रह्मचर्यभूमिशयन केशलुश्चनाऽऽदीनामङ्गीकारस्त. णिंसु वा, चिणिति वा, चिणिस्संति वा । तं जहा-पढमस- न निर्वृत्ता आभ्युपगमिकी तया ( बेयरस्सइ सि ) भविष्यमयएगिदियनिव्वत्तिएजाव फासिंदियनियत्तिए । एवं स्कालनिर्देशः भविष्यपदार्थो विशिशानयतामेव जयोऽती. "चिण उवचिण बंध उदी-र वेय तह णि जरा चैत्र । "
तो वर्तमानश्च पुनरनुभयद्वारेणान्यम्याऽपि शेयः सम्भव
तीति ज्ञापनार्थः । । उवक्कमियाए नि) उपफ्राम्यतेऽननस्था० १००।
त्युपक्रमः कर्मवदनापायस्तत्र भवा श्रीपक्रमिकी म्बयमुदी (यथा च पापकर्माणि पापफलविपाकसंयुक्तानि क्रियन्ते त. र्णस्य उदीरणाकरणेन योदयमुपनीतस्य कर्मणा नभयस्त. था ' अप उत्थिय' शन्दे प्रथममागे ४४० पृष्ठे गतम् ) या श्रीपक्रमिक्या वेदनया वेदयिष्यति । तथा न-(अहाकम्म से गूणं भंते ! नेरइयस्स वा तिरिक्खजोणियस्स
ति) यथाकर्म बद्धकनितिक्रमण (अहानिगरणं नि ) वा मणुसस्स वा देवस्स वा जे कडे पावे कम्मे,णत्थि तस्स
निकरणानां नियतानां देशकालाऽऽदीनां विपरिणामहेतूनाम
नतिक्रमेण यथा यथा तत्कर्म भगवता दृष्टम, तथा तथा श्रवेइयत्ता मोक्खो ?, हंता गोयमा ! नेरइयस्स वा ति- विपरिणस्थति, इतिशम्दी वाक्यार्थसमाताविति । भ०१ रिक्खमणुस्सदेवस्स वा जाव मोक्खो । से केण?णं भंते ! श. ४ उ० । (अत्र विशेषम् ‘बंध' शब्दे वक्ष्यामि ) एवं वुच्चइ-नेरइयरस वा जाव मोक्खो, एवं खलु मए। पावकम्ममूल-पापकर्ममूल-न । लिप्टशानाऽऽवरणाअदिवीगोयमा ! दुविह कम्मे पम्पत्ते । तं जहा-पए सकम्मे य,अणु- जे, प्रश्न०२ श्राश्र० द्वार।। भागकम्मे य । तत्थ णं जं तं पएसकम्मं तं नियमा वेदेइ, पावकम्मविगम-पापकर्मविगम-पुं० । पापकर्म मिथ्यान्वतत्थ ण जंतं अणुभागकम्मं तं अत्थगइयं वेदेइ, अत्थे- मोहनीयाऽऽदि, तस्य विगमः विशिष्टी गमः। पापस्य अपुनगइयं नो वेदेइ, णायमेयं अरहया,मुयमेयं अरहया, वि
र्भवबन्धकत्वेन पृथग्भावे, पं० सू०१ सूत्र । मायमेयं अरहया,इमं कम्मं अयं जीवे अझोवगमियाए पावकम्मोवदेस-पापकर्मोपदश-पुंज पातयति नरकादायवेयणाए वेयइस्सइ, इमं कम्मं अयं जीवे उबक्कमियाए
ति पापं, तत्प्रधानं कर्म पापकर्म, तस्यापदंश इति समासः । वेयणाए चेयइस्सइ, अहाकम्मं अहाणिगरणं जहा जहा |
कृष्यागुपदेश, श्राव। ६अ। श्री। यथा क्षत्राणि कृपय
त्यादि । उपा) । ध० र० । पापकर्मप्रयतन कृप्यादितं भगवया दिढं तहा तहा तं विपरिणमिस्सतीति, से ते
सावधव्यापारे, ध०२ अधिः।। गटेणं गोयमा ! नेरइयस्स वा जाव मोक्खो।
पायकोव-पापकोप-पुं० । पापमपुण्यप्रकृतिरूपं फापयति प्र. (से गाणमित्यादि) नरहयस्स वा' इत्यादौ नास्ति मोक्ष इत्ये
पञ्चयति पुष्णाति यः स पापकोप इति । अथवा पापं चासो वं सम्बन्धात् पष्ठी। (जे कडे ति) तैरेव यददं पायकम्मे ति)।
कोपकार्यत्वान् कोपश्चति पापकोपः । पापा-मनि कोपनपापमशुभं नरकगत्यादि. सर्वमेव वा, पापं दुष्ट, मोक्षव्याघा.
शीले च । एकोनविशे गौणप्राणातिपाने,प्रश्नप्राश ठार । तहेतुत्वात् । (तस्स त्ति) तस्मात्कर्मणः सकाशात् (अवे. इयत्त त्ति ) तत् कर्माननुभूय ( एवं खलु त्ति ) वदपमाण
पावग-पावक-न० । पुनातीति पावकम् । शुभ अनुष्ठाने,तं०। प्रकारेण खलुक्याल कार (मए त्ति) मया। अनेन च व.
अनौ, दश०४ अ०। उत्त। स्तुप्रतिपादने सर्वज्ञत्वेनाऽऽन्मनः स्वातन्त्र्यं प्रतिपादयति । पापक-न०। पापमेव पापकम् । पापोपादान कारण, आचा) (पएसकम्मे यत्ति) प्रदेशाः कर्म पुद्गला जीवप्रदशेध्यांत. १७. ०१ उ) | उत्त। सायद्यानुष्ठानरूपे कमरिण, प्रोतास्तद्रूपं कर्म प्रदेशकर्म (अणुभागकम्मे यत्ति) अनु. सूत्र०१ श्रु.) १२ अ । अवद्ये, सूत्र०१७०१ प्र०२ उ) । भागस्तेषामेव कमेघदेशानां संवद्यमानताविपयो रसस्त अशभे, प्रश्न०१ सम्बद्वार। उस० । करमप, सूब० १७० दूपं कर्मानुभागकर्म । तत्र यत्प्रदेशकर्म तन्नियमाद्वेदयति, १०२ उ. प्राणानिपाताऽऽदी, प्रश्न) १ श्राश्रवार । विपाकस्थाननुभवनेऽपि कर्मप्रदेशानामवश्यं क्षपणात्यदेशे- | आवा अशुभफलवृत्तिविशव, शा०१०१६ १०। दु:भ्यः प्रदेशानियमाच्छातयतीत्यर्थडनुभागकर्म च तथामा खदायके, उत्स०२० अ० । पापानुष्ठान, उत्तरमा । मथुना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org