________________
( ७८) पावकम्म अभिधानराजेन्डः।
पावकम्म भप्रेमद्वेषकलहाभ्याख्यानपैशुन्यपरपरिवादरत्यरतिमायाम- संग्रहणीगाथार्द्धमत्र- चिण उवचिण बंधोदी-रवेय तह पामिथ्यादर्शनशल्याऽख्यमिति । एवमेतत्पापमयादशभेदं निर्जरा चेव।" इति । अस्य व्याख्या-" एवमिति ।" यर्थक माम्वषयेन कुर्यात् स्वयं, न चाऽन्यं कारयेत्, न कुर्वाणमन्य- कालत्रयाभिलापेनोक्तं तथा साण्यपीति । कर्म च पुद्गलामनुमोदयेत् । (६१ सूत्र) आचा०१थु.१०७ उ० । सूत्र ऽत्मकमिति । स्था० ३ ठा०४ उ०। " पायाणं च खलु भी कडाणं कम्माणं पुब्बि दुच्चिरमाणं
जीका णं चउट्ठाणनिव्वत्तए पोग्गले पावकम्मत्ताए चिदुप्पडिकंताणं वेदइत्ता मोक्खो, णस्थि अवेयइत्ता, तबला या झोसाइसा।" प्राचा०१ श्रु०६०२ उ० । " जीया णं
णिंसु वा, चिणिति वा, चिणिस्संति वा । तं जहा-णेदाहिं ठाणेहिं पावकम्मं बंधइ । तं जहा-रागेण चेव, दोसेण । रइयणिवत्तिा, तिरिक्खजोणिणियत्तिए, मणुस्सणिन्त्र-- चय।" रागद्वेषाभ्यां पापकर्म बध्यते उदीर्यते इति । स्था०२ | त्तिए, देवणिव्वत्तिए । एवं उवचिर्णिसु वा, उवाचणंति ठा० ४ उ० । ('बन्ध ' शब्दे विशेषः) जर्जावानां पापकर्म- | वा, उवाचणिस्संति वा । एवं " चिण उवचिण बंधोतया पुद्गलचयः
दी-र वेय तह णिजरा चेव ।" जीवाणं दुट्ठाणनिव्वत्तिए पोग्गले पावकम्मत्ताए चिणंसु ( जीवा णमित्यादि) सूत्रषटकं व्याख्यातं प्राक् तथाऽपि वा,चिणंति वा,चिणिस्संति वा । तं जहा-तसकायनिव्वत्तिए क्रिश्चिल्लिख्यते-(जीवा णं ति) 'णं' शब्दो वाक्यलका. चेव,थावरकायनिव्वत्तिए चेव,उवाचणं वा, उवचिणंति रार्थः, चतुभिः स्थानकै रकत्वाऽऽदिभिः पर्यायैर्निवर्तिताः वा, उयचिणिस्संति वा, बंधिसु वा, बंधति वा, बंधिस्संति
कर्मपरिणामं नीतास्तथाविधाशुभपरिणामवशाद बद्धास्ते
चतुःस्थाननिर्वर्तितास्तान् पुद्गलान् । कथं निर्वर्तितानित्या. वा, उदीरिंसु वा, उदीरंति वा, उदीरिस्संति वा, वेदिमु वा.
ह-पापकर्मतया अशुभस्वरूपज्ञानाऽऽवरणाऽदिरूपत्वेन वेदिति वा, वेदिस्संति वा, णिज्जारसुवा, णिजरिति वा, । (चिणि ति) तथाविधापरकम्मपुद्गलौश्चतवन्तः पापप्रणिजरिस्संति वा।
कृतीरल्पप्रदेशा बहुप्रदेशीकृतवन्तः । ( नेरइयणिब्बत्तिए
त्ति ) नैरयिकेण सा निर्वर्तिता इति विग्रहः। एवं सर्वत्र सूत्राणि घट् सुगमानि, नवरं जीवा जन्तवो, 'ण' वाक्याल
तथा ( एवं उवचिणसु त्ति) चयसूत्राभिलापेनोपचयसूत्रं कारे, द्वयोः स्थानयोराश्रययोः त्रसथावरकायलक्षणयोः स.
वाच्यम्, तत्र ( उवचिणंसुत्ति) उपचितवन्त पौनः पुन्येमाहारो द्विस्थान, तत्र मिथ्यात्वाऽऽदिभिर्ये निर्वर्तिताः सा
न । एवमिति चयाऽऽदिन्यायेन बन्धाऽऽदिसूत्राणि वामान्येनोपार्जिताः वक्ष्यमाणावस्थाषट्कयोग्याकृताः, द्वयोर्वा
च्यानीत्यर्थः । इद्द च बन्ध उदीरेयादिवतव्ये यश्चयोपचस्थानयोनिषेत्तिर्येषां ते द्विस्थाननितिकाम्तान् पुगलान् काभगान् पापकर्म घातिकर्म सर्वमेव वा ज्ञानाऽऽधरणाऽदि,
यग्रहणं तत्स्थानान्तरप्रसिद्धगाथोत्तरार्धाऽनुवृत्तिवशादिति । तद्भावस्तसा, तया पापकर्मतया, तद्धतयत्यर्थः । चितव.
तत्र (बन्ध त्ति) बन्धेयुः श्लयबन्धनबद्धान् गाढवन्धनबद्धा
न् कृतवन्तः । ३ । ( उदीर त्ति ) ( उदीरिंसु ) उदयन्ता वा अतीते काले, चिन्वन्ति वा सम्प्रति, चेष्यन्ति वा अनागते काले. केचिदिति गम्यते, चयनं कषायाऽऽविपरिण.
प्राप्ते दलिके अनुदितांस्तानाकृष्य करणेन वेदितवन्तः। वेतस्य कभपुद्गलोपादानमात्रम् उपचयनं तु धितस्याऽऽघाधा
य त्ति ) ( वेदिसु) प्रतिसमयं स्वेन रसविकिनाऽनुभू.
तवन्तः (तह निजरा चेव त्ति ) (निजरिंसु) कात्स्येनानुकालं मुक्त्वा ज्ञानावरणीयाऽऽदितया निषेकः । स चैवम्
समयविशेषतहिपाकहान्या परिशाटितवन्तः । स्था0 ३ ठा० प्रथमस्थितो बहुतरं कर्मदलिकं निषिञ्चति, ततो द्वितीयायां
४ उ० । विशेषहीनम् । " एवं जावुकोसियाए विसेसहीणं निसिंचइ त्ति ।" बन्धनं तु तस्यैव झानाऽऽधरणाऽऽदितया निषि
| जीवाणं पंचट्ठाणणिव्यत्तिए पोग्गले पावकम्मत्तार चिकस्य पुनरपि कषायपरिणतिविशषानिकाचनमिति । उदीर- णिंसु वा, चिणिति वा, चिणिस्सिति वा । तं जहाणं तु अनुदयं प्राप्तस्य करणे नाऽऽकृष्योदये प्रक्षेपणमिति ।
एगिदियानव्यात्तिए० जाव पंचिंदियनिवत्तिए । एवं "चियेदनमनुभवः, निर्जरा कर्मणोऽकर्मताभवनमिति । कर्म च पुद्गलाऽऽत्मकमिति । स्था० २ ठा० ४ उ० ।
ण उवचिण बंध उदी-र वेद तह निजरा चेव ।" स्था० नीवा णं तिहाणणिबत्तिए पोग्गले पावकम्मत्ताए चि
५ ठा० ३ उ०। णिंसु वा, चिणिति वा, चिणिस्संति वा । तं जहा-इत्थी
जीवाणं छट्ठाणनिव्वत्तिए पोग्गले पावकम्मत्ताए चिणिंगिवत्तिए, पुरिसणिबत्तिए, णपुंसगणिवत्तिए । एवं
मुंवा,चिणिति वा,चिणिस्संति वा । तं जहा-पुरविकाइय"चिणउवचिणबंधउदी-रखेए तह णिजरा चेव ।"
निव्वत्तिएजाव तसकाइयनिबत्तिए । एवं "चिण उव(जीवा णमित्यादि ) सूत्राणि षट्. तत्र त्रिभिः स्थानः स्त्री
चिण बंध उदी-र वेय तह निजरा चेव ।" स्था०६ ठा। वेदाऽऽदिभिर्निर्वर्तितान् श्रीजितान् पुद्गलान् पापकर्मतया जीवा णं सत्तट्ठाणनिबत्तिए पुग्गले पावकम्मत्ताए चिअशुभकर्मत्वेनोत्तरोत्तराशुभाध्यवसायतश्चितवन्त आसङ्क
प्रिंसु वा, चिणंति वा, चिणिस्संति वा । तं जहा-नेरझ्यलनतः, एवमुपचितवन्तः परिपोषणतः, एवं बवन्तो निर्मापणतः,उदीरितवन्तःअध्यवसायवशेनाऽनुदीर्णोदयप्रवेशनतः ।
निव्यत्तिए० जाव देवनिव्वत्तिए । एवं" चिण. जाव वेदितवन्तः अनुभवनतः निर्जरितत्रन्तः प्रदेशपरिशाटनतः।। निजरा चव ।" स्था० ७ठा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org