________________
पावा अभिधानराजेन्सः।
पावेसगाय साहुणा महतलं, प्रागो गयउर, राउलंच, नमुश्वज्जोह पावाण-पापान्य-पुं० । साधुधमें व्यवस्थिते, नि० चू०४ उ० । सञ्बेहि बंदियो, उपलक्खियो य । नमुई पवित्रा वि महो ठाउं न देह साहूणं । ताप विण्हुणा राय त्ति गयमाणा भूमी
पावाभिगम-पापाभिगम-पुं० । पापमेवोपादेयमित्यभिगमे, तेण दिया।भणियं च-जो बाहि पयतिगामो दिट्रो,तं मारेहामि,
प्रश्न०१ आश्र द्वार। तावेउब्वियलद्वीप लक्खजायणपमाणदेहो जानो,विण्हुरिसी पावाययण-पापाऽऽयतन-ना अशुभप्रकृतिबन्धहेता,स्था। किरीकुंडलगयाचकखग्गधरडं धार्रितो तं आहेण नाऊ "मव पावस्साऽऽययणा पसत्ता। तं जहा-पाणाइवाएजाब ण पटुपियानो सुरंगणाप्रो कमजा हेट्टायो महुरसरेण खति- परिग्गहे कोहे माणे माया लोहे।" स्था०६ ठा०1 ज्वसमगभगीयाणि गाईति, चक्कपट्टिपमुहा य विमायवारा पावारग--प्रावारक-पुं०। नेपालाऽऽदिराडूवरोमवृहत्कम्बलेषु, पसायणत्थं पाए सइंति, तो उवसंतो पगइमाषसो मह
वृ० ३ उ० । नि० चू० । मा० जी० । रिसी खामिनो बकहिणा संघण य, विराहुकुमाराश्रो च. किणा य मोयाविमो किवाए नमुई, तया य वासाणं च-|
पावासुभ-प्रवासिन् -त्रि० । “ प्रवासीधी"॥८।१।१५॥ उत्थमासस्स पक्खसंधिदिणं पासी, तंसि उप्पाए उपसमे
इत्यादेरित उत्पम् ( पावासुमो) प्रोषिते,प्रा०१ पाद । लोपाहि पुषजायं च मप्पाणं मन्त्रमाणाहिं मनोनं वषहारा- पाविऊण-प्राप्य-श्रव्य । समाधिगम्येत्यर्थे, पं०प०१द्वार। कया, विसिट्ठघरमंडणच्छायणभोयणतंबोलाइपरिभोगा - ब्बतिया, तप्पभिर एयम्मि दिवसे एयवरिसंते वेष षषहा
पाविडि-पापर्द्धि-स्त्री० । ऋद्धिविशेषे. " दाणभोगरहित्रा रा पयहिजंति, विन्दुकुमारो य कालेण केवली होऊण सि.
साया बिड्डी अणत्थफला।" ध०२ अधिः। जो महापउमबकवट्टि ति दसपुस्विस्स मुहानो एवं सोऊण | पावित्ता-मा
| पावित्ता-पाप्य-प्रब्य० । लब्ध्वेत्यर्थे,सूत्र०१६०११ मा संपानारदो मासी जिणपरयो वि सेसं पुवादियहेस म-पावियंत-पाप्यमाण-वि०। गम्यमाने, प्रश्न० ३ आश्र द्वार। ज्झिमाए पावाए पुटिव अपावा पुरि सिनामं प्रालि, सक्केणं पाविया-पापिका-स्त्री० । दोषवत्याम् , सूत्र० १ ० २ मा पावापुरि ति नामं कयं, जेण इत्थ महावीरसामी कालगो। इत्येव य पुरीए वसाहसुखएकारसीदिवसे भियगा-
२ उ०।
० ॥ दुगोदेव्युदुम्बर-पादपतन-पादमामो रसिं बारस जोयणाणि प्रागंतूण पुखएहदेसकाले महसेणषये भयवया गोयमाइगणहरा खंडियगणपरिषुडा
पीठेऽन्तर्दः" ॥१॥२७०॥ इति मध्ये धर्ममानस्य सस्वरव्यदिक्खिया, अणुभोगगणाणुना यतेसिं दिसा, तेहिं च नि
अनस्य दकारस्य लुरा था। 'पावीढं। पापीढं।' पहाऽऽदी, सिज्जातिगेण उप्पावविगमधुबलक्खणं पयतिगं लणं
प्रा० १ पाद । सामिसगासाओ तस्थ णं दुधालसंगी विवरिया । इत्येव न.पावेसणय-प्रवेशनक-पुं० । भगवतीनवमशतसत्कस्तीयोहेयरीए भयवनो कहिंतो सिद्धस्थवाणियउषकमेणं सरय- शके गायाभिधामानगारकृतनरकाऽऽदिप्रवेशनावचाभ. बेजेण कमसलामा उद्धरिया, तदुद्धरणे य वेदणावसेण ८ .१ उ०। भयषया चिकाररवो मुक्को, तेण पश्चासत्रपश्यत्रो दुहा जा
तदेव दर्शातेभो, मज वि तस्थ अंतरालसद्धिमग्गो दीसा । तहार.
वंदित्त बद्धमाणं, गंगेप्रसुपट्टभंगपरिमाणं । स्थेव पुरीए कत्तियश्रमावसाप रयणीप भगवो निवाणट्ठाणे मिच्छविट्ठीहि सिरिवीरथूभं ठाषियं नागमंडवे अज्ज विवा
इगजोगे सग भंगा,दुगजोगे भंग इगवीसा ॥१॥ उपसियलोहा जत्तामहसघं करिति, तीए चेव एगरत्ती देवा- 'बंदित्त ति' पन्दित्वा वर्धमानं गाङ्गेयपृष्टभापरिमाणं ऽणुभाषेणं कूषा रहियजलपुलमल्लियाए दीवो पजला तिचं कथ्यत इति। "गजोगे" असंयोगे भड: सप्त सप्त भवन्ति विणा, पुसा य अत्थासयवया इत्येव नयरे वक्वाणिया, | सप्तसु नरकेषु, एकस्मिन्नेकस्मिन् विकसंयोगे भङ्गाः२१-२१, इत्थे भगवं संपत्तो सिद्धि, इच्चा अपभूयसंविहाणठाणं, तद्यथा-प्रथमद्वितीययोः १, प्रथमतृतीययोः २, प्रथमचतु. पावापुरीतित्यं ।
योः३, प्रथमपञ्चम्योः ४, प्रथमषष्ठ्योः ५, प्रथमसप्तम्योः "इय पावापुरिकप्पो, दीवमहुप्पत्तिभणणरमाण जो।।
६, द्वितीयतृतीययोः ७, वितीयचतुर्योः८, द्वितीयपश्च. जिणपहसूरीहि को, ठिपाहि सिरिदेवगिरिनयरे ॥१॥ म्योः, द्वितीयषष्ठयोः १०, द्वितीयसप्तम्योः ११, इत्यातेरहसत्तासीए, विक्कमवरिसम्मि भद्दवयबहुले।
विभङ्गप्रस्तारवशाज्यम्। प्रथमनरकेण सहभाः ६, द्विती. पूसस्सिकारसिप, समस्थिो एस सत्थिकरो॥२॥" येन सह ५, तृतीयेन सह ४, चतुर्थेन सह ३, पञ्चमेन समाप्तः श्रीपापाबृहत्कल्पो, दीपोत्सवकल्पो षा। ती०
सह २, षष्ठेन सह १, एवम्-२१ ॥१॥ २० कल्प।
तिगचउजोमे पत्ते-अभंग पणतीस पंचसंजोए । पावाइय -प्रावादिक पुं० । प्रकर्षण मर्यादया वदितुं शीलं ये- इगवीस य छोए, सग भंगा सत्तए एगो ॥ २॥ षां ते प्रावादिनः, त एव प्रावादिकाः । यथाऽवस्थिताऽर्थस्य एकस्मिन्नेकस्मिन् विकयोगे चतुष्कयोगे व प्रत्येकं प्रत्येप्रतिपादनाय वावदूकेषु , प्राचा०१ श्रु०४ अ०३ उ०।
के भक्ताः ३५-३५ भवन्ति । त्रिकयोगे यथा-प्रथम द्वितीयपावाउय-प्रावादुक-पुं०। प्रवदनशीलत्वात् प्रावादुकः। सूत्र०
तृतीयेषु १. प्रथमद्वितीयचतुर्थेषु २, प्रथमाद्वितीयपश्चमेषु ३, १ श्रु०११०३ उ० । परमतिनि. सूत्र०२ श्रु० २० । प्रा- इत्यादिभङ्गप्रस्ताराज्ज्ञेयम् । प्रथमेन सह १५, द्वितीयेम सह पादुकाः पाखण्डिनः। सूत्र०१० १२ अप्राचा० । १०, तृतीयेन ६, चतुर्थेन ३, पञ्चमेन १, एवम् ३५। एक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org