________________
पारिहाणिया
(८७५) अभिधानराजेन्द्रः ।
इयरेसिंघे
भोगिसरकरातमित्याहएते परिवेज चिड़िया उ ।
माए संविग्गो - वहिम्मि कुज्जा उ घोसणयं ॥ ४७५ ॥ इतरेषामसभोगान लिङ्गमात्रोपजीविनां वा संबन्धी यदि ज्ञातो भवति नहि आचायोगां तथव निवेदनीयं तत्र यद्यन्य उपधिर्नास्ति ततः कारणे श्राचार्यो ब्रूते- परि धिमिति तेन यति प्रतिपत्तव्यम्। अथाम्य उपधिः समस्ति तदा सूरिवचनान्तं गृहीत्वा एकान्ते प रिष्ठापयेत् । अथ न ज्ञाता भवति किमयमुपधिः सविग्नस्ये. नि तदा संविग्नीपथ विधिना घाणं कुर्यात्। ध्य
७ उ० । ध० !
-
86
4
परिद्वायागार पारिस्थापनिकाऽऽकार पुं० परिष्ठापनं सर्वथा व्यजनं प्रयोजनमस्य पारिष्ठापनिकम् । तदेवाऽऽकारः पारिष्ठापनिकाऽऽकारः । पञ्चा० ५ विव० । परिष्ठापनरूप प्रत्याख्यानाssकार, प्र० ४ द्वार पारिवामिय पारिणामिक पुं० पारे समताप्रमनं जीवाना मजीवानां जयादिरूपानुभवनं प्रति भवन परि सामः, स एव तेन वा निर्वृत्तः पारिणामिकः । कर्म०४ कर्म०॥ जीवाजीवभव्यत्वाऽऽदिलक्षणे भावभेद, सूत्र ०१ श्रु० १३ ४० अनु० | श्रा० म० । पं० सं० । श्राचा० । भव्वाभवजी धत्तपरिणामे । " भव्यत्यमभव्यत्वं जीवत्थं चेति भयो भेदा, त्रयो परिणामे । कर्म० ४ कर्म० । ( श्रस्य व्याख्या परिणामिय शब्देऽस्मिन्नेव भागे ६१५ पृष्ठे दर्शिता ) पारिणामिया पारिणामिकी श्री परि समाज परि सामः सुदीर्घकाल पूर्वापरार्थावलोकनाऽऽदिजन्य श्रात्मधर्मः स कारणं यस्याः सा पारिणामिकी भ० १५ ० ५ ० प्रायो वयोविपाकजन्ये बुद्धिभेदे, रा० । ज्ञा० आ० क । श्रा धू न० 1 (परिणामिया देव मागे ६१६ पृष्ठे इयं सोदाहरण लक्षिता) एवं दिल ' एवहि भासेहिं दारणी जावे तुझे दासी पाि असोगणियाए, कहियं से शियस्स, आगो, अंबाडिया किं से पदमपुर्ण उन्को ति है। गी असो उञ्जीवि नदी से नाम कर्म च कुपि
कोलंगुली अहिचिद्धा. सुकुमालिया सा न पडण कृपा जाया, ताहे से दारहि नाम कयं कूणिश्रो त्ति । " ( १२८४ गाथा ) श्राव० ४ श्र० । (अशोकचन्द्रवृत्तमपि परिणामि या' शब्देऽस्मिन्नेव भांग ६२० पृष्ठे गतम् ) ( 'कृणिय शब्दे तृतीयभाग ६२८ पृष्ठादारभ्यात्र विशेषः ) पारितावणिया पारितापानकी श्री । परितापनं नाम दुःखं तेन निर्वृत्ता पारितापनिकी । ध०३ श्रधि० श्रावन | परितापनं दुःस्वविशेषलक्षणं तेन निर्वृत्ता पारितापनिकी । स० ४समः । पीडाकरणे भापकर या निर्वृतायां क्रियायाम् भ [स] ३४००० प्रा० स्थान बहा दिया पीडाकरणे. प्रश्न १ श्रथद्वार । सा च द्विधा स्वदेहपारितापनिकी, परपरितापनिकी । श्राया स्वदेहे परितापनं कुर्वतः दिती या - परदेहे परितापनमिति, तथा चान्यः रुष्टोऽपि स्वदेहपरि सपन क कवि स्वहस्तपारित पनि
Jain Education International
पालंब
परहस्तपरितापनिकी व आधा स्वहस्तेन परितापनं कु तः, द्वितीया परहस्तेन कारयतः । श्राव० ४ श्र० । श्रा०चू० । पारित - पत्र - अव्य० । परलोके तं० ।
पारितए- पारयितुम् अन्य
पारमेनुमित्यर्थ भ० १२०
१ उ० ।
-
पारितविइय- परत्र द्वितीय - पुं० । जीवानां परलोके द्वितीये पतं
पारिप्पव पारिप्लव- पुं० । पक्षिविशेष प्रश्न० १ श्र० द्वार ।
श्राचा० ।
पारियह न० । बाह्यपृष्टस्य बाह्यभूमौ नं० । पारियाचखिया पारिपापनिफा-बी० कालान्तरं पायस्थि ती, " सव्यं च से उबारा परियाणियं परिकरेह | " ज्ञा० १ ० ६ श्र० । स्था० परितापनं ताडनाऽऽदुःखविशेषल क्षणं, तेन निर्वृत्ता पारितापनकी। स्था० २ टा० १ उ० । पारिपासिय परिवासित ० भ०१५ ० पर्युचिते, पृ० ३ ४० नि०ग० (पर्युषिताऽनिषेध 'गोबरबरिया' शब्द भाग २६७ पृष्ठतः ) पारिव्वज्ज- पारिव्रज्य न० परिव्राजामिदं पारिव्रज्यम् । मस्करिवे गृहस्थभावत्यागे, हा० १६ श्र० ।
।
पारिव्याय- पारिव्राजन० परिवादसंवन्धिनि आ-म०१० पारिसाइणिया - पारिशानिका स्त्री० । परिशाटनं दानाय देवस्तुनी भूमी हर्दनं तेन निर्वृता पारिशानिकी १०३ अधिनाय पारिष्ठायनिक्याम् आ०७ पारिस्थिय पारिहस्तिक-पुं० य द सर्वप्रयोजनानामकालीनतया कर्तरि स्था० १ ठा० । पारिहारिय-पारिहारिक पुं० परिहस्तपाविशेषः तेन पर न्तीति पारिहारिकाः। ध०४ अधि० परिहार तपोवाह केषु जी० "गतास्तत्राऽथ तान् द्रष्टुं तावत्पश्यन्ति लिङ्गिकान् । पृच्छन्ति स्म ततस्ते तं स ददात्युत्तरं शवः ॥ श्राभादिपरीहारात् किन्नैते पारिहारिकाः ॥ १॥" जीत० ॥ पारी-देशी दोहनभाडे दे० ना० ६ वर्ग ३७ गाथा । पारुअग्ग- देशी-विश्रामे, दे० ना० ६ वर्ग ४४ गाथा |
पारुअल्ल- देशी पृथु के, दे० ना० ६ वर्ग ४४ गाथा । पारुहल्ल- देशी-कृते, दे० ना० ६ वर्ग ४५ गाथा । पारवय-पारापत-पुंजी० १००
फलप्रधानचनस्पतिभेदे, प्रज्ञा० १७ पद ४ उ० । प्रश्न० | रा पालंक - पालङ्क - पुं० | महाराष्ट्राऽऽदिप्रसिद्धे शाकभेदे, वृ० १
उ०२ प्रक० । श्राचा० ।
पालं प्रालम् । शुनके आपदीने आभरणविशे श्राचा० १ ० १ ०२ ० १ ३० । झा० भ० 1 गलाऽऽभर विशेषे श्र० । तपनीयमये विचित्र मणिरत्नभक्तिविले श्रा त्मनः प्रमाणेन सुप्रमाणे श्राभरणविशेष जी०प्र०७ अधि० । रा० । “ पालंबलंबमाणघोलंतभूसणधरे । " प्राल
For Private & Personal Use Only
www.jainelibrary.org