________________
(८७६) भनिधानराजेन्मः।
पालंब
पाव
म्बनलम्बमानघोलयद्भूषणधरः। ( पलंबमाणघोलंत त्ति) पालिभेद-पालिभेद पुं० । प्रतिपूर्णस्य शुद्धपरिणामप्रयुक्तदोलायमानानि भूषणानि, तानि धरतीति यः स तथा । स्याऽतिक्रमे, वृ०३ उ० । कल्प अधिक्षण | "पालंबपलंवमाणसुकयपडउत्त-
त्रिका पन: पनरुपयोगप्रतिजागरणेन रतिरिजे।" प्रलम्बन दीर्धेण प्रलम्बमानेन च सुष्टु कृतं पटेनोत्तरीयमुत्तरासङ्गो येन स तथा । तं । प्रलम्बेन दीर्पण प्रल
ते, स्था० ७ ठा। प्राचा० । आव० । “पालिय पुणों पुणो पम्बमानेन लम्बमानेन पटेन सुष्टु कृतमुत्तरीयमुत्तरासङ्गो ये
रिजागरमाणेण जाहातिणं महुरावाणियत्तणं निसहपुत्ता न स तथा । भ० ७ श० उ० । औ०। रा०।"ओऊलं पा
निक्खेवतो संम"। पा) चू०६अ। लंबं ।" पाइ० ना० २०५ गाथा ।
उदिए काले विहिणा, पत्तं जं फासियं तयं भणियं । पालग-पालक-न०। स्वनामख्याते शक्रेन्द्रस्याऽऽभियोगिक दे तह पालियं तु असई, सम्म उवोगपडिअरिअं॥५४८।। वे, तद्विरचित लक्षयोजनप्रमाणे शक्रस्य पारियानिके,ौ० ।
उदिते काले पूर्वोक्ताऽऽदौ विधिनोचारणाऽऽदिना प्राप्तं यत् स्था "पालययानविमानपाणकं ।" पालकदेवनिर्मितसी
प्रत्याख्यानं स्पष्टं तद् भणितं परमगुरुभिः तत्पीलितं तु भ. धर्मेन्द्रसंवन्धि, यानं च तद्विमानं च यानाय वा गमनाय
एयते. गृहीतं सद् यदसकृच्छम्यगुपयोगं प्रतिजागरितम् - विमानं यानविमानं, न तु शाश्वतमिति । विमाने, स्था०४ विम्ममिति गाथाऽर्थः । पं०व) २द्वार। सीमां यावत्तठा. ३ उ० । जं० । कल्प० । (पालकदेवस्य कृत्यवर्णनम् । परिणामहान्या रक्षिते. स्था०१० ठा। प्रव। 'तित्थयर' शब्दे चतुर्धभागे २२५१ पृष्ठे गतम्) चम्पामगरीराजस्य स्कन्दकस्य कुम्भकारनगरराजभार्यायाः पुरन्दरय.
पाली-देशी-दिशि, दे० ना० ६ वर्ग ३७ गाथा! शसी भ्रातुर्मुनिसुव्रतखाम्यन्तिके प्रवजितस्य मारके ना- पालीबंध-देशी-तटाके, दे० ना०६ वर्ग ४५ गाथा । स्तिकदृष्टौ स्वनामख्याते ब्राह्मणे, नि० चू० १६ उ० । व्योपदेशी-वृत्तौ. दे ना ६ वर्ग ४५ गाथा । स्वनामख्याते कृष्णवासुदेवपुत्रे, ( कृतिकर्मण्ययं दृष्टान्तः) श्राप०३ श्रा० म० । निचू०। स्वनामख्यात ग्रामे, यत्र पालेमाण-पालयत-त्रि०। स्वयमेव पालनं कुर्वाणे, कल्प वीरजिनं वातिलो नाम वणिक् यात्रायां प्रस्थितोऽसिं गृही-१ अधि०१ क्षण । जं) । जी० । प्रज्ञा० । " आहे वच्चं पारेस्वा मारयितुं प्रवृत्तः, स्वयमेव छिन्नशिराः संजातः । (५२२ वञ्चं कारेमाणा पालेमाणा विहरह।" विपा०१थु० २ अ०। गाथा) श्रा० चू०१ अ)। आव० । श्रा० म०। अवन्तीराज. प्रद्योतसुते स्वनामख्याते वीरनिर्याणदिनाभिषिक्त अवन्ती
पालेवि-पालयितुम-श्रव्य) । " तुम एवमणाणहमाह राजे, श्रा० क०४०। (तत्कथा 'अप्लायया ' शब्द प्रथम
च" ।।४। ४४१ ॥ इत्यनेन तुमः स्थान तेवि आदेशः । भागे ४६४ पृष्ठे गता) "जं रयरिंग सिद्धि गो, अरहा तित्थं
"जेपि च एप्पिणु सयल धर, लेविगु तबु पालेवि । वि. करो महावीरो । तं रणिमवंतीए, अहिसित्तो पालगो रा.
णु संते तित्थेसरेण, को सक्कइ भुवन वि? ॥२॥ " जेतुं या ॥ ६१३ ॥” ति।
त्यनं सकलां धरां लातुं तपः पालयितुम । विना शान्ति
ना तीर्थेश्वरेण कः शक्नोति भुवनेऽपि ?॥ प्रा०४ पाद । पाला-पाला-स्त्री० । महत्तरिकायाम् , व्य०४ उ०।
पाव-पाप-न० । “क-ग-च-ज०"॥८।१।१७७॥ इत्यापालि-पालि-पुं० । सेती, स्था-५ ठा०१ उ० । श्रा० मारा।
दिना अनादेरेव लुग्विधानात् पस्य न लुक। "पावः" ||८| तडागाऽऽदेरनतिकमार्थ बन्धे,उपा-७ अ०। संयममहातडा.
१।२३१। इति पस्य वः। प्रा० १पाद । पांशयति मलिनगस्याऽनतिक्रमे, बृ०३ उ० । पालिरिव पालिर्जीवितधार
यति जीवमिति पापम् । (अवार्थे "पंसेइ)" (३०२५) णात् । भवस्थिती, उत्त०१८ अ०।
इत्यादिगाथा सब्याख्या ' णमोकार ' शब्दे चतुर्थभाग पालिा -पालिका स्त्री॰ । खड्गमुष्टी, “असिमुट्ठी पालिश्रा
१८०१ पृष्ठ गता ) विशे० । पातयति नरकाऽऽदिप्यिति य छरू।" पाइ० ना० १२१ गाथा।
पापम् । श्राव) ४ ० । श्राचा० । श्रा० म०। पांशयपालिजत-पाल्यमान-त्रि० । सततोपयोगजागरणेन रक्षणी- ति गुरा यति आत्मनं पातयति चाऽऽत्मन श्रानन्दरसं ये, औः । " एअस्स पहावेणं, पालिज्जतस्स सया पयत्तेणं
शोषयति क्षपयतीति पापम् । स्था०१ ठा० । असदनुष्टा(१५६७)" पं० व ५द्वार ।
नाउपादिते कर्मणि, सूत्र.१ शु) १२) । सर्वतः सावपालितग-पालित्रक-पुं० । पाटलिपुत्रीये स्वनामख्याते प्रा. द्यानुष्ठाने, सूत्र०११०२.१ उ० । हिंसाऽनृताऽऽदिरूपे चार्य, "पाडलिपुतणयरे पालित्तगायरिया अत्थंति" प्रा०
कर्मणि, सूत्र०१७०१०प्र०ा अशुभे कर्मणि,पश्चा७वियन
"एगे पावे।" स०१सम० । स्था०। असातोदयफले,अशुभचू, १ अ।
प्रकृतौ, सूब०१थु०१ अ) १ उ० प्रश्न अपुण्ये, दश०१ पालित्ता-पालयित्वा-श्रव्य० । आसेव्येत्यर्थे, कल्प० ३ अ.
चून उत्त०। सूत्राश्राव० श्राचाo"पुद्गलकर्मशुभ यत्तत्पुण्यधिक्षण।
मिति जिनशासने दृष्टम् । यदशुभमथ तत्पापभि-ति भवति पालित्ताणय-पालित्राणक न० । स्वनामख्याते मगरभेदे, सर्वशनिर्दिएम् ॥१॥” इति । सूत्र०२ श्रु। ५० प्राचा०। "अस्थि चोल्लकजणवए पालि ताणयं नाम नयर, तत्थ असवेधे, सूत्र १ श्रु० ८ अ० । आचा० । असातवेकवडिनामधिजो गाममहत्तरो।" ती०२७ कल्प (कव.| दीयाऽऽदिके कर्मणि, सूत्र० ११० ६अ। अशुद्धे कर्महिजफ्ख' शब्द तृतीयभागे ३८५ पृष्ठे उक्तम्)
| णि, तत्कारणत्वाद् हिंसाऽऽदिके कर्मणि पश्चा• ३ विवः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org