________________
पारिट्ठावमिया अभिधानगजेन्धः ।
पारिट्ठावणिया तत्र एकानकप्रतिपादनार्थमाह
त्यमन्यपर्थन प्रव्रजनं, गृहस्थाऽऽदिभिराकर्षणम, अग्निकाये एगो एगं पासति, एगोऽणंगे अणेगे एंगं वा ।
न दहनं ४, यच्चान्यत्संमूर्छिताऽऽगन्तुकप्राणजातिविराधन.
मिति तानि प्रानाति । तदेवं पञ्च पदानीत्यस्य व्याख्यानं रोगाणेग ते पुण, संविग्गितरे व जे दिवा ॥ ४६७ ॥
द्विधा कृतम्। एक एकं पश्यतीति प्रथमो भङ्गः १, एकाउनकान् २, । अनेके एकम् ३, अनेक अनेकान् ४, तत्र ये रशस्त सं
संप्रति कर्षण पदं यच्चेति पदं व्याख्यानयति-- बिना भवेयुरसंबिना वा , सर्वथा परिष्ठापना कर्तव्याः __ गोणादि जत्तियाओ, व पाणजातीउ तत्थ मुच्छंति । अन्यथा प्रयचनोपघातः स्यात् ।।
आगंतुगा व पाणा, जं पाते तयं पावे ।। ४७१ ।। संप्रति विशेषप्रतिपादनार्थमाह
गयादयो यसमाकर्पयन्ति. यावन्तो वा प्राणजातयस्तत्र वीइकते भिन्ने, निय? सोकण पंच वि पयाई।
कलेवरे मर्छन्ति, आगन्तुका वा प्राणा यथाऽऽनुवन्ति, तंदमिच्छत्त अन्नपंथे-ण कड्रणा झामणा जं च ।। ४६८ ॥
तत्सर्व साऽनिवर्तमानः प्राप्नोति, शेषपदानि सुगमानीति व्यतिक्रान्तं, व्यपगतजीवमिति भावः। मिन्नं श्वाऽऽदिभि
कृत्वा न व्याख्यातानि । विकीर्स कुथितमथितं या तस्मिन् व्यतिक्रान्ते, भिन्ने. उप.
अधुना विवेचनमाहलक्षमतत्-अभिन्ने वा थुते निवृत्य यथोक्लयिधिना तत्परिष्ठापयेत् । यदि पुनः श्रुत्वा एकमपि पदं गच्छति तरा दई वा सोउं वा, अब्बावामं विगिंचए विहिणा । श्राशाऽऽदीनि पश्चापि पदानि तस्य प्रसजन्ति, न केवलमा वावास परलिंगं, उवहीनातो व अमाती ॥ ४७२।। शादीनि पञ्च पदानि, किं त्वन्यान्य ऽपि मिथ्यात्वाऽऽदीनि
पथि कालगतं हवा. यदि वा-कालगत इति अन्यतः श्रुत्या, प्रस जन्ति । तद्यथा-श्रुत्वा यदि परिष्ठापनामयादन्यपथेन ।
यदि तत् कल परमब्यापन्नम्, अविभिन्नमित्यर्थः । ततः पूर्योउन्मार्गेण वा अन्यनामाभिमुखं व्रजति तदा न स यथा
क्कन विधिना विवेचयेत् । अथ स एकाकी, ततः परिष्टापवादकारीति तस्य मिथ्यात्यम्। (कडण त्ति) गृहे वाद्याऽऽक
यितुं न शक्राति । यदि वा-शक्रांति परं बहवा मृतास्ततः पण यत्प्रायश्चितं तदपि प्राप्नोति । तथा ( झामण ति)
परलिज कृत्या त्यजति । अथ तत् व्यापघ्नं तदा तस्मिन्परअग्निकायन यदि तस्य कलेवरस्य दाहः क्रियते तदा
लिहुं कर्तव्यम् । परलिगकरणं नाम-यस्तस्योपधिग्रहण । ध्यामाननियन मपि तस्य प्रायश्चि तमापयते । यचान्यत्तदपि स चोपविर्षिया-ज्ञाता या अज्ञाता था । ज्ञाता नाम यथतप्राप्नोति । किं तदिति चेत् यावन्त प्राणा विमईन्ति नावन्तो
सांभोगकम्य साधारुपकरणन, अज्ञाता नाम यो न शायंत, धिराध्यन्ते. यावन्तश्चाऽऽगन्तुकाः प्राणास्ते विराधनागाप्नुव- किमय साभानिकस्थ किंवा असामागिकम्यति। तत्र स्ति.तत्सर्वमपरितापयन्यानोति । अथवा श्रुत्वा पदमा अतिक्र. शातामाता या तस्यावधिग्रहीतव्यः । मेऽपि पश्चापि पदानि प्राभाति । कानि तानीति ?। श्रत पाहमिथ्यात्यमयथावादकारित्वात् पर्थन प्रजति तन्निमित्तं प्राय
अथ कस्मात्परलिङ्गं क्रियत?, तत पाहश्चित्तम् । २ गृहस्थाऽदिभि कर्षणं, तनिष्पन्नम् ।३ अग्नि- मा णं पिच्छंतु वह, इति नाए वि करेइ पलिंगं । कायेन दहने तद्धेतुकम् । ४। यश्चान्यत्संभूर्छिताऽऽन्तुकप्रा- गहिरम्मि वि उवगरण, परलिंगं च तं होइ ।।४७३।। णजातिविराधनाजं, तदपि । ५।
मा अम वहया जनाः प्रेक्षन्नामिति कृत्वा मात-पितस्मिन्का___साम्प्रतमेनामेव गाथां व्याविख्यासुराह
लगतं परलिएं क्रियते । कि तत्परलिङ्गकरणमिति चेत् ?.श्रत तं जीवातिकतं, भिन्नं कुभिनेतरं च सोऊणं ।
श्राह-गृहीते चापकरण परलिङ्गमंव तद्भवति, साधुएगप पि नियते, गुरुगा उम्मग्गमादी वा ॥ ४६॥ लिझाभावात् । तत्कलेवरं जीवातिकान्तं व्यतिक्रान्तमुच्यते, मिन्नं श्वाऽऽ.
संप्रति शातस्य चीपधिग्रहण विधिमाहदिभिर्विकीमतञ्च कुथितमकथितं वा। उपलक्षणमतत्-भिन्नं । सागारकडे एको, मणुम्म दिामा मुद्दा भवे विइयो । वा धृत्वा एकपदमपि न गच्छति, किंतु निवर्तत, अन्यथा एकपदातिक्रमेऽपि प्रायश्चित्तं चत्वारोऽपि गुरुकाः, उन्मार्गा.
अमणुमे अप्पिणतो,न गेएहती दिज्जमाणं पि ॥४७४।। दौ वा प्रत्येक प्रायश्चित्तं चत्वारो गुरुकाः।
सागारकृतं नाम य स्वयं नात्म कृतं किन्वाचार्या पतस्य आणादी पंचपदे, नियत्तणे पावए इमे अने।
विज्ञाय का इनि बुद्ध्या पग्गृिहीतं तस्मिन्सागारकृते एकः प्रथ
मोऽवग्रहः । यदि मांभोगिफस्योपधिरयमिति शातस्तदा श्रामिलत्ताऽऽदी व पदे, कमविकलेवा बजे पंच ॥४१०|| चार्यसमीपं गत्वा निवेद्य भावार्थस्य समर्पयति । नत्र यद्यावान केवल मनिवर्तने प्रायश्चितं,कि त्याज्ञादीनि पश्च पदानि । यो वतन्वंप्रवामुनधि परिभुदय. 'ततो मस्तकेन वन्दे' इति प्रानोति । तद्यथा-प्राज्ञा १,अनवस्था २, मिथ्यात्वम् ३, प्रा. भणि वा अन्येषां साधूनां निवेदयति । यथा क्षमाश्रमगतद् स्मविराधना ४, संयमविराधना च । न केवल प्रसूनि पदानि, वस्त्रं पात्रं वा महां दतमिति । ततस्ते घुयते-प्रागंग्यधारिणीकिन्स्यिपान्यपि मिथ्यात्वाऽदीनि पदान्यन्यानि प्रामोति । ता- यं क्षमाधमणानां गुणाईस्व । एवमन्यो ऽस्यस्य सांभांगिकनि च प्रागेव भावितानि । अथवा-पश्चापि पदानि प्राप्नोति इत्यु- स्थापघर्दन्तस्थावग्रही द्वितीयः । श्रथाभनाशः स उपधिक्लौतत्र तान्येव पञ्च पदानि द्वारगाथायां दर्शयति-प्रविषा- र्दिनं गुरोः समर्षयति, तं च गुरुपा दीयमानभपि न स्मादवितेषाद्यानि पञ्च पश्च पदानि मिथ्यावादीनि मिथ्या- गृहाति ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org