________________
पारग
66
शा० । नि० | व्य० | तीरगामिनि, सूत्र० १ श्रु० ३ ० ३ उ० । पर्यन्तगामिनि, औ० । पा० । समर्थे, श्राचा० २ ० १ चू० ३ श्र० ३ उ० । सर्वस्यापि प्रारब्धश्रुतस्य पारगामिनि, बृ० ६ उ० । सिद्धान्तगामिनि, सूत्र० १० २ श्र० २ उ० । पारं तिवा पारगमण - पारगमन - न० । पूरणे, पालने, पालणं ति वा पारगमणं ति वा एगट्ठा। " श्र० चू० ५ ० पारगय- पारगत - त्रि० । संसारस्य प्रयोजनव्रातस्य वा पर्यन्तं गते, ल० । भ० । औ० । श्रा० म० । इन्द्रियविषयात्परतो ऽवस्थिते, भ० ५ श० ४ उ० । पारगामि ( ग )- पारगामिन् वि० पारो मोक्षः संसाराव तटवृत्तित्वादेतत्कारणानि ज्ञानदर्शनचारित्राण्यपि पार इति । भवति हि तात्स्थ्यात्तावृधर्म्यम् । यथा-" तन्दुलान् वर्षति पर्जम्यः" अतस्तं पारं ज्ञानदर्शनचारिचापं गन्तुं शीलं यस्य स पारगामी | मुक्के, श्राचा० १० २ श्र० २० । संसारस्यै कर्मणो वा उत्क्षिप्तभारस्य वा पर्यन्तगामिनि श्राचा० १ श्रु० ६ ० ५ उ० ।
पारण- पारण- म० । भोजने, सूत्र० २ श्रु० ६ श्र० । पञ्चा० । श्राचा० । (कस्य तीर्थकरस्य किं पारणकद्रव्यं प्रथममासीदिति 'उसह ' शब्दे द्वितीयभागे ११३३ पृष्ठे उक्क्रम् । ) पारसा पारणा स्त्री० । परिसमाप्ती पञ्चा० ६ विव० श्री श्रादिदेवस्य श्रेयांसेन बहुभिरिक्षुरसकुम्भैः पारणा कारिता, एकेनैवेनुरसकुम्भेन वेति साक्षरं प्रसाद्यमिति प्रश्ने, उत्तरम् -* मत्येति प्रमदोत्पन्न-रोमाञ्च सोमभूपभूः । उत्पा धेतुरसैः पूर्णान्, घटानागाजिनान्तिकम् ॥ १ ॥ " इति ऋषिमण्डलवृत्तौ ७ पत्रे ।
तावदावसथद्वारि राजसूनीरुपायने ।
( ८६८)
अभिधानराजेन्द्रः |
केनचिचकिरे कुम्भाः, नवेरससंभृताः ॥ २६९ ॥ प्रेयांसो जातिस्मरणात् भिक्षादपरिसम् । मत्वा कल्प्यममुं स्वामिन् !, गृहाणेत्यभ्यधात् प्रभुम् ॥ २६२ ॥ प्रभुषालीकृत्य पाणिपात्रे पुरोधृते।
स रसं कलश श्रेण्याश्चिक्षेपेक्षुसमुद्भवम् ॥ २६३ ॥ इति श्रीअमरकविकृते पद्मानन्दकाव्ये त्रयोदश सर्गे । " अपान्तरे कुमारस्य प्राकृत्ये केनचिन्मुदा । मरससंपूर्ण डोक चकिरे घटाः ॥ १० ॥ ततो विज्ञातनिर्दोष - भिक्षादानविधिः स तु । गृह्यतां कल्पनीयोऽयं रस इत्यवदद्विभुम् ॥ ६१ ॥ प्रभुरीकृत्य पाणिपात्रमधारयत् । उत्क्षिप्योत्क्षिप्य सोऽपीक्षु-रस कुम्भानलोठयत् ॥ ६२ ॥ " इति श्रीमन्द्रसूरिकृत षभदेवचरितवान्तच्ये व वसुदेवहिण्डौ देवडी प्रथमखण्डे च इत्यादिप्रत्याक्षरानुसारेण बहुभिरिरसः पारणा जातेति ।
तथा "ताहे सयं चैव खोश्रस्स रसघडगं गहाय भावसुद्धेणं पदिगाह तिथिदेणं किरणदा पहिला सांमिति" इत्याद्यावश्यकचूर्यावश्यक निर्युक्तिद्दारिभद्रवृत्ति तवृद्वादशसहस्रावृत्ति पर्द्धमानसूरिकृतवृषभचरित्रकल्पकिर यावलीप्रभृतिग्रन्धानुसारेण त्वेकेनैवेरसपटेन पारणा का रिति ज्ञायते तदाश्रित्य निर्णयस्तु सम्यंविज्ञेय इति । २७ [ प्र० । सेन० ३ उल्ला० । पारणादिने वाचना कल्पते न वेति प्रश्ने, उत्तरम् - पारणादिनेऽपि वाचना कल्पते, इति ज्ञात
Jain Education International
"
,
पारिडावधिया
मस्ति । २०७ प्र० । सेन० ३ उल्ला० । पारणादिनाऽनन्तरमुत्तरितुं कल्पते । न वेति प्रश्ने, उत्तरम्--न कल्पते । २०८ प्र० । सेन० ३ उल्ला० ।
पारणाईत पारणवत् - त्रि० । भोक्करि, श्रसहिष्णुत्वाऽऽदिना मण्डल्या बहिभरि पञ्चा० १२० । पारदारिय- पारदारिक- पुं० । परदारान् गच्छति पारदारिकः । उद्भ्रामके, श्रा० म० १ ० । पारदारिकाणां वृषण. च्छेदः शाल्मपुपगूहनाऽऽदीनि च परमाधार्मिकः क्रियन्ते सूत्र० १ श्रु० ५ अ० १ ० ।
पारद-प्रारम्भविण प्रकार स०६ अङ्ग । शा० सी० पारद्धि-पापा - स्त्री० । “पापर्धी रः " ॥ ८ । १ । २३५ ॥ अपदादौ पकारस्य रो भवति इति पस्य रः । "सर्वत्र० ८ २७६॥ इति रलुक्। पापाऽऽधिक्ये, पापोत्कर्षे, शाकुनिके, पुं० प्रा०१ पाद। पारमाणि-पुं० । परमक्रोधसमुद्घाते, स्था०३ ठा०४ उ०। बृ॰ । पारय- देशी - सुराभाण्डे, दे० ना० ६ वर्ग ३८ गाथा । पारस - पारस - पुं० । अनार्यदेशविशेषे प्रव० १४८ द्वार । प्रज्ञा० ॥ श्र० म० । सूत्र० । तज्जाते म्लेच्छमनुष्ये च । शब्द० । पारसकूल - पारसकूलन० परदेशमायाम् श्र०म०१० पारसी पारसी स्त्री०/ पारखा ब्यानार्यदेशोत्पन्नायां दास्या
"
म् भ० श० ३३ उ० । रा० । पाराभोय--पाराऽऽभोग- पुं० । पारं संसार भोगयन्ति प्रापयन्तीति । पारप्रापके, कल्प० १ अधि०८ क्षण । पारायण - पारायण - १० सुत्रार्थतदुभयानां पारगमने ५० ४ उ० ॥ श्र० म० । विशे० ।
पाराव - देशी - गवाक्षे. दे० ना० ६ वर्ग ४३ गाथा । पारावय- पारापत - पुं० । "पारापतेरो वा " ॥ ८ | १ | ८० ॥ पा रापतशब्दे रस्थस्यात पद् वा भवति । पारेवश्री । पारावओो ।' प्रा०१ पाद वृक्षविशेष. जं०४ पचिविशेषे, ०१०१० पारावार - पारावार - पुं० । समुद्रे, श्रा० क० १ ० | "मयरह सिंधुवई, सिंधू रयणायरो सलिलरासी । पारावारो जलही, तरंगमाली समुद्दो य ॥ ८ ॥ " पाइ० ना० ८ गाथा । पारासर-पाराशर - पुं० । स्वनामख्याते पराशराऽऽत्मजे मुना, "पारासरे दगं भोच्चा " ( ३ ) । सूत्र० १० ५ ० १३० ।
उत्त०। शा० ।
पारिग्गहिया - पारिग्रहिकी - स्त्री० । परिग्रहे भवायां क्रियायाम्, स्था० १ ठा० । श्रव० ।
। पारिजाणिय पारियानिक न० परियानं देशान्तरगमनं त रयोजनं येषां तानि पारियानिकानि गमनप्रयोजनानीत्यर्थः । देवानामशाश्वतेषु नगराऽऽकारेषु विमानेषु, स्था० १० ठा० । ('परियाणियविमा' शब्देऽस्मिमेव भागे ६२८ पृष्ठे का नि ) परियानप्रयोजनेषु भ० ११ ११ उ० । वृ० । पारिजाय - पारिजात-पुं० । सुरद्रुमविशेषे, अन्त० १ श्रु० ३ व
८ श्र० रा० ।
पारिहालिया पारिस्थापनिकी खी० स्थापन परिस्थापनमपुनर्ब्रणतया
परि सर्वैः प्रकारः स इत्यर्थः तेन नि वृत्ता पारिस्थापनिकी । श्राव० ४ श्र० । सर्वथा त्य
For Private & Personal Use Only
www.jainelibrary.org