________________
पारिद्वावणिया
(८६६) अन्निधानराजेन्द्रः।
पारिद्वावणिया
प्रयोजने क्रियाभेदे, प्रव०४ द्वार। (पारिष्ठापनिकी विधि- एगो य समुग्धातो, इति सत्तण्हं अहाकप्पो ।। ४२३ ॥ स्तु 'परिट्ठवणा'शब्देऽस्मिन्नेव भागे ५७० पृष्ठे उक्तः) चत्वारो जना विष्वग्भूतं वहन्ति, एकः कुशान् दर्भान पानं __नवरमसंयतमनुष्यपरिस्थापनानन्तरमिदं दृश्यम्
च गृहीत्वा पुरतो याति, एकः षष्ठ उपाश्रयं रक्षति, एकः स्व. गामाणुगामं दूइज्जमाणे भिक्खू य श्राहच्च वीसं भवेजा, तमः समुद्घातः कालगत इति । एवममुना प्रकारेण सप्तानां तं च सरीरयं केइ साहम्मिया पासिजा, कप्पति से तं यथाकल्पो विधिकल्पः। सरीरयं मा सागारियं ति कट्टु तं सरीरयं एमंते अचित्ते सत्तएहं हेतुणं, अविही उन कप्पए विहरि जे । बहुफासुए उ थंडिले पडिलेहिता पमज्जित्ता परिढवित्तर
एगागियस्स अविही,उ अत्थिउं गच्छिउं वा वि ।४२४| अत्थि या इत्थ केइ साहम्मियसंतिए उबगरणजाए सल
सप्तानामधस्तादविधिस्ततस्तेषां षट् पञ्चप्रभृतीनां विहीं क्खणे परिहरणारिहे कप्पति से सागारकडं गहाय दोचं पि
न कल्पते । 'जे' इति पादपूरणे । एकाकिनः पुनरासितुं गन्तुं वा
नियमादविधिः । तेषामाप कदाचित् कारणवशतः स्थिओग्गहा अणुम्मवेत्ता परिहारं परिहरित्तए ।। १७॥
तानां यः परिष्ठापनविधिः साऽग्रेऽभिधास्यते । ग्रामानुग्राम (दूइज्जमाणे इति) विहरन् "प्राह च" कदाचित्
तथा च एकानेकेषामेव विधिमभिधित्सुः प्रथमतो न केषां शरीरात् विष्वक् पृथक भवेत् ,म्रियते इत्यर्थः। तच शरीरकं के
प्रतिजानीतेचित्साधर्मिकाःसंयताः पश्येयुः तत्रसा(म्मकस्थ तत् शरी.
नेगाण विहिं बुच्छं, नायमनाए व पुव्वखेत्तम्मि । रंमा सागारिकं भवत्विति कृत्वा एकान्ते विविक्त अचित्त स्थशिडले बहुप्रासुके कीटकाऽऽदिसत्वरहिते प्रत्युपेक्ष्य प्रमायं
दिसि थंडिलझामिय बि-बमादीसु य पदेसेसु ॥४२॥ च परिस्थापयितुम् (अत्थि या इत्थ इत्यादि) अस्ति चात्र कि- पूर्वमेकेऽनेके चोक्ताः, तत्र प्रथमतोऽनेकेषां विधि वयामि । श्चि-सार्धा मकसत्कमुपकरणजातं सलक्षणं पतद्ग्रहाऽऽदिप- प्रतिक्षातमेव करोति-तत्र ज्ञाते वा पूर्वक्षेत्रे दिक परिरिहरणाऽह कारप्यात (स इत्यादि) कल्पते (से) तस्य सागा- भावनीया, तथा त्रिषु प्रदेशेषु स्थारडलं, तच्च स्वाभाविरकृतं गृहीत्वा सागारकृतं नाम नाऽत्मना स्वीकरोति प्राचा- कं शिलातलाऽऽदिरूपं,ध्यामितमग्निना दग्ध, बिम्बाऽऽदीनां र्यसत्कमेतत् प्राचार्य एव एतस्य शायक एवं गृहीत्वा प्राचा- समीप च। र्याणां समर्प्य यदिदम् श्राचार्यस्तस्यैव ददाति ततः स मस्त
तत्र प्रथमतो ज्ञातक्षेत्रविषयविधिमाहकेन वन्दे इति ब्रुवाणे प्राचार्यवचः प्रमाणं करोति, एप द्वि
नाए अपुवदिटुं, तं चेव य थंडिलं हवति तत्थ । तीयोऽवग्रहस्तमनुज्ञाप्य द्विविधेन परिहारेण परिहत् परि
अन्नाते वेलपत्ता, सन्नादिगया उ पेहति ॥ ४२६ ॥ भोगाधितुम्, अथाऽऽचार्योऽन्यस्मै ददाति, तदा तस्य तदिति सूत्रसंक्षेपाऽर्थः ।
शाते क्षेत्रे यत्पूर्व दृष्टं, तदेव तत्र स्थण्डिलं भवति । अहाते सम्प्रति नियुक्तिविस्तरः
यदि वेलायां प्राप्तास्तदा संज्ञाऽऽदिगताः स्थरिडलं प्रेक्षन्ते । तं चेव पुन्वभणिय, सुत्तनिवातो उ पंथे गामे वा।
अह पुण विकाले पत्ता-ई ता चेव उ करेंति उपयोग। गामे एगमणेगो, बहू व एमेव पंथे वि ॥ ४२१ ।।
अकरणे हवंति लहुगा, वेलं पत्ताण चउगुरुगा ॥४२७।। यत्पूर्व कल्पाध्ययने चतुर्थे उद्देशके विष्वग् भवनं भाणितं. त
अथ पुनर्विकालवेलायां प्राप्तास्तत श्रागच्छन्त एव स्थदेवात्राऽपि द्रष्टव्यं,नवरमिह विशेषोभण्यते-सूत्रनिपातो ग्राम
ण्डिलविषयमुपयोगं कुर्वन्ति तदा उपयोगस्याकरणे चत्वावा भवेत् पथि वा "गामाणुगामं दूइज्जमाणे" इति वचनात् ।
रो लघुकाः प्रायश्चित्तं, वेलां प्राप्तानां पुनः स्थण्डिलविषयो. ग्रामे एको वा भवेदनेके वा, तत्र येऽनेके ते द्विप्रभृतयो या
पयोगाकरणे प्रायश्चित्तं चत्वारो गुरुकाः। वत्सप्त बहवो वा द्रष्टव्याः । एवमेव पथ्यपि द्रव्यम् एको आणादियो य दोसा, कालगतेसुं भमादिसु हुज्जा । वाऽनेके वा, तत्राऽनेके द्विप्रभृतयो यावत्सप्त बहवो वा । अत्यंतमपेच्छंता, विणास गरिहं च पावेंति ।। ४२८ ।। एतदेवाऽऽह
न केवलं प्रायश्चित्तं,कि स्वाज्ञादयश्च दोषाः। तथा तेषां म. एगो एगो चेव उ,दुप्पभिई अणंग सत्त बहुगा वा ।
ध्ये कोऽपि रात्री कदाचित्कालं कुर्यात् तत्र स्थण्डिल न प्र. कालगय गामे पंथे, व जाणगा उज्झणविहीए ॥४२२॥
त्युपेक्षितमिति न परिष्ठापयन्ति । अपरिष्ठापयतां च वेता
लोत्थानदोषः । अथ परिष्ठापयन्ति तहस्थरिडलदोषा55एकस्तावदेक एव, तस्यैकत्वेन भेदाभावात् द्विप्रभृतयो या
सङ्गः। तथाहि-रात्री वहिसम्भवो वा स्तेनसम्भ्रमो वा, पवत्सप्त,तावदानके, ततः परं बहवः । एतेषां मध्ये कदाचिदेको
रचऋविभ्रमो वा जातः, सोऽपि च प्रती कालगतः,स्थरिडप्रामे पथि कालगतो भवेत् । तत्र उज्झनविधिः परिष्ठापन
लं न प्रत्युपेक्षितमिति न परिष्ठापितः, तत्र यदि अग्निसंभ्रविधेयें ज्ञायकास्ते यथोक्तविधिना परिष्ठापयन्ति । अथाऽनेके
मादिषु कथमनाथकलेवरमिव त्यक्त्वा वजामो, मा प्रवचद्विप्रभृतयो यावत्सतेति कस्मादुक्तं न पञ्च षट् वेति ?। उ- नस्योडाहोऽभूदिति विचिन्त्य तिष्ठन्ति तस्य समीपे, तदा ते. च्यते-सप्तानामेव समाप्तकरूपत्वादन्यथा त्वविधिरिति झाप
पामग्न्यादेविनाश उपधेर्वा स्तेनाऽऽदिभिरपहरणम् । अथ न माऽर्थम् ।
तिष्ठन्ति किं तु तश्यक्त्वा पलायम्ते तदा ते जनमध्ये गही तथा चाह
प्राप्नुवन्ति । अथवा-स्थरिडलं न प्रत्युपेक्षितमिति प्रभाते चउरो वहति एगो, कुसादि रक्खइ उवस्सयं एगो ।
परिष्ठापयन्ति तदा मलिनर्वस्त्रैस्तस्मिन्परिष्ठाप्यमान प्रवव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org