________________
(८६७)
अभिधानराजेन्रुः |
पारंचिय
खिचाओ पारंची, कुलगणसंपालयाओ वा ॥ ६८ ॥ जरथुप्पन दोसो, उप्पलिस्सा व जस्थ नाऊ । तत्तो तत्तो कीरइ, खित्ताओ खित्तपारंची ॥ ६६ ॥
9
सतिः प्रस्तावाद् ग्राम निवेशनम् एकनिर्गमप्रवेशद्वारो ग्रामयोरन्तराले व्यादिगृहाणां संनिवेशः । एवंविधस्वरूप एव ग्रामान्तर्गतः पाटकः । " साही " शाखारूपेण थेणिक्रमेण स्थिता प्रामगृहाणामेकतः परिपाटि नियंगपुरं निश्चिता। योगाऽऽदिना कृतव्यापारा यस्य स नियोगो राजा, तस्य पुरं राजधानी देशी जनपदः राज्यं राष्ट्रं पापदेशेो भूपतिः राजा तावद्देशप्रमाणम् । एतेषां द्वन्द्यः । तस्मात् क्षेत्रात्पाराश्चिकः कुलगणसङ्घाऽऽलयाद्वा कुलगणसङ्घानामा सामस्त्येन यत्र क्षेत्रे लयनं मिलनं तस्माद्वा यत्र क्षेत्रे वसतिनिवेशनादिके पाराजिका3उपसिकारी, त्पत्स्यते च यत्र तिष्ठतो दोषस्तं ज्ञात्वा ततस्ततः क्षेत्रात् क्षेत्रपाराश्चिकः क्रियते ।
काल तपःपाराजिकावाह
जत्तियमित्तं कालं, तवसा पारांचियस्स विसए वा । कालो दुविगप्परसपि, अवटुप्यस्स जोऽभिहियो । १०० । सूचकत्वात् सूत्रस्य यो यावन्तं कालमनुपशान्तदोषो अनुपरतपाराचिका 53पत्तिहेत्वतिवारः स तावन्तं कालं का लपाराचि ततः पाराधिको विधा-आशातनापाराजिका, प्रतिसेवनापाराचिकच प्रायः प्रागुक्ररूपः प्रतिसेवना पाराश्चि कस्त्रिधा - दुष्टः प्रमत्तोऽन्योन्यं कुर्वाणश्च । श्र द्यन्त्यभेदौ प्रागुक्तरूपौ । प्रमत्तो मूढः । स पञ्चधा कषायचिकथामयेन्द्रियनिद्रायैः प्रमाददेविस्तारेयः अस्य च तपः पाराश्चिकस्य द्विविकल्पस्थाऽपि स एव कालः प्रमाणसमयो यः पूर्वमनवस्थाप्यस्याऽभिहितः । तस्य चेयं योजना आशातनातपःपाराञ्चिकस्य द्विकल्पस्याऽपि स एव जघन्येन षण्मासः, उत्कर्षेण वर्षम् । प्रतिसेवनापाराश्चिकस्य तु जघन्येन वर्षम्, उत्कर्षेण द्वादश वर्षाणि । तथा पा राचिकमपि अनवस्थाप्यमिय संहननाऽऽदित एचदी ते. तपोऽपि पारिहारिकाऽऽख्यमनवस्थाप्यस्यैव पाराश्चिकस्याऽपि भवति ।
प्रतिपक्षपाराक्षिकस्य साधविधिमाहएगागी खित्तवर्हि, कुणइ तवं सुविउलं महासत्तो । अबलोपणमारिओ, पइदियमेगो कुणइ तस्स ।। १०१ ।। एकाकी महासच्वो जिनकल्पिक प्रतिरूपः क्षेत्राद्बहिः स्थितः सुविपुलं पारिहारिकतपोरूपं तपः करोति । स च यत्र यत्र क्षेत्रे आचार्यो विहरति ततस्ततः क्षेत्रादर्द्धयोजनं पयि तिष्ठति वहिः स्थितस्य च तस्याऽऽचार्यः प्रतिदिवसमयलोकनं करोति सूत्रापरुथी द्वे अपि दष्वा तस्य समीपं याति श्रर्थपौरूषीमदत्त्वा वा याति । अथवा द्वे अ व्यष्या पाति । अथाऽथाय दुर्बलवत्समीपे गन्तुमक्षमः कुलमणाऽऽदिकार्येण या व्यावृतः ततो मीतार्थ शिष्यं तव पयति तत्र चाचार्यस्याचार्यप्रेषितस्य या शिष्यस्य तत्समीपं गच्छतस्तत्समपादागच्छतो वाऽपान्तराले साधवो भक्तं पानं चोपनयन्ति । पाराञ्चिकसाधुस्तु यद्यग्लानस्त
Jain Education International
पारंग
"
दा स्वयमेव भक्तपानाऽऽदिकमानयति प्रतिलेखनामुर्तना ssदिकं च करोति । अथ ग्लानस्तस्याऽऽचार्योऽन्यो वा साधुपानाऽऽपनयति उर्तनाऽऽदिकं च करोति । खुषाऽर्थे चाचार्योऽम्पो वा तस्य पृच्छायामुत्तरमपि ददाति। एवमे तत् संक्षेपतः पाराचिका प्रायश्चितं भणितम् । जीत । पाराधिकरूप गणानुशा
पारंचियं भिक्खुं गिलायमाणं नो कप्पर तस्स गणात्रदिवस निहित अमिलाए तस्स करखि वे याडियं० जाव रोगार्तकाच्यो विप्यमुळे ततो पच्छा तस्स अहालडुस्सगो बहारो पट्टषिपब्वे सिया || ६ ||
अथास्य सूत्रस्य पूर्वसूत्रेण सह कः संबन्धः ? । उच्यतेसगणे गिलायमाणं, कारणे परगच्छमागयं वावि । मा हुग कृज्जा खिज्जू हमगिलाए एस संबंधी ॥६८॥ यथाऽनवस्थाप्यस्य कर्तव्यं तथा प्रतिपन्न पाराञ्चितप्रा यश्चित्तस्याऽपि न पुनरेवं निर्यूद्दितो निष्कासित इति कृत्वा स्वगणे ग्लायन्तं रोगाऽऽतङ्कवशतो ग्लानिमुपगच्छन्तं, यदि या प्रागुक्रेरशिवादिभिः कारणैः परगा मा. दुनि सवैयावृत्यविषयं न कुर्यात् नाकात् किं तु तस्या उपि वैयावृष्यमवश्यमग्लान्या कर्तव्यम् तथा प्रतिपक्षपाराश्चितप्रायश्चित्तस्याऽपि तत्र गणे क्षेत्रवहिः स्थितस्याऽऽचार्यः स्वयमुदन्तं वहति, परगणेऽपि कारणवशादायातस्य तदीय आचार्यः करोति यथा वैयावृत्यमित्येव पूर्वसूत्रेण सहास्य सूत्रस्य संबन्धः । श्रनेन संबन्धेनाऽऽया तस्याऽस्य व्याख्या कर्तव्या । सा च प्राग्वत् । व्य० २ उ० । जीत० । पारंपर-देशी-राक्षसे, दे० ना० ६ वर्ग ४४ गाथा । पारंपरिय- पारंपर्य- न० । प्रणालिकायम्, “ श्रायरियपारंपरि यं ।" आचार्याः सुधर्मस्वामि जपूनामप्रभवार्यरक्षिता 33या. स्तेषां प्रणालिका पारम्पर्यम् । सूत्र० १० १३ अ० । पारंभ प्रारम्भपुं० ती ०२५० पारंभमंगल - प्रारम्भमङ्गल - न० | आदिमङ्गले, हा० २५ अष्ट० । पारक- पारक- त्रि० । छेदके, “पारके य सन्धेसि संसयाणं ।" सर्वेषां संशयानां छेदक इत्यर्थः । प्रश्न० ५ संब० द्वार । पारफेर - परकीय भि० " परराजभ्यां कडकी " ॥ ८॥ - । च २। १४८ ॥ इदमर्थस्य प्रत्ययस्य केराऽऽदेशः । पारकेरं । प्रा०२ पाद । " अतः समृद्धयादौ वा ॥ ८ । १ । ४४ ॥ इत्यादेरकारस्य दीर्घो जातः । परसम्बन्धिनि, प्रा० १ पाद । पारक परकीय चि०/ परसम्बन्धिनि, "परराजभ्यां डिग्री च" ॥ ८ । २ । १४८ ॥ इति कः । प्रा० २ पाद । " जइ भग्गा पारक्कडा, तो सहि ! मज्भु पिरण । श्रह भग्गा श्रहं तथा, तो ते मारिअ डेण ॥ १ ॥" यदि भग्नाः परकीयास्ततो सखि ! मम प्रियेण । श्रथ भग्ना श्रस्माकं ततस्तेन मारितेन । प्रा० ४ पाद ।
पारग - पारग- त्रि० । पारं गच्छतीति पारगः । श्राचा० १ ० १ ० १ उ० । पारगामिनि श्राचा० १० ८०८३० ।
For Private & Personal Use Only
www.jainelibrary.org