________________
पारंचिय प्रनिधानराजेन्द्रः।
पारंचिय "सिहरिणि ति" दर्शयति ४..
दिशोऽयलोकनात् तय, मुनिभिर्मासमीक्षितम् ॥५॥ साधुना केनचित् कापि, लब्धा शिखिरिणी शुभा ॥६॥ सोऽथ स्त्यानर्द्धिमान् ज्ञात्वा. लिङ्गपाराश्चिकः कृतः । तया निमन्त्रितस्तन, गुरुस्तां निखिला पपौ।
साधुर्भिक्षा भ्रमन् कोपि, मोदकान् वीक्ष्य कुत्रचित् ॥६॥ तं सोऽथास्मानमुद्राय हिंसनन्यैर्यवार्यत ॥ १० ॥
चिरमैक्षिष्ट गृद्धस्ता-नलब्ध्वाऽशेत तन्मनाः। तथाऽप्यनुपशान्ते च, तस्मिन्ननशनं गुरुः।
जातस्त्यानर्द्धिरुत्थाय, गत्वा तवनं निशि ॥७॥ स्वगच्छ एव विदधे, नान्यं गच्छं जगाम सः॥११॥
भिवा कपाटमत्ति स्म. मोदकानुद्धतामथ । "उलुगच्छि त्ति" वर्शयति ३
पात्रे कृत्वाऽश्रये प्राप्तः प्रातः स्वप्नं न्यवेदयत् ॥८॥ अस्तं गतेडाप कोऽप्यकें सीव्यन् गुरुभिरौच्यत ।
हवा पादोनपौरुष्यां. तान् पात्रप्रतिलेखने । उलूकाक्षोऽसि भिक्षो ! त्वं, स रुष्टो गुरुमूचिवान् ॥१२॥
लिङ्गपाराश्चिकः सोऽपि, ततो गुरुभिरावधे ॥६॥ तवैवं वदतो वे अ-प्यक्षिणी उद्धराम्यहम् ।
एकः साधुर्गतो भिक्षा, त्रासितः करिणा ततः । अथाऽसौ गुरुणा गाढं, क्षमितोऽपि न शान्तवान् ॥ १३ ॥
पलायितः कथमपि, तस्मिन् रुष्टश्च सुप्तवान् ॥१०॥ ततो रजोहतो लोह-मयीमाकृष्य कीलिकाम् ।
जातस्त्यानर्द्धिरुत्थाय, गत्वा व्यापाद्य त गजम् । रोषाऽऽध्मातः स दुष्टाऽऽत्मा, समुद्दब्रेऽक्षिणी गुरोः॥१॥"
पानीय दन्तमुशले, विन्यस्योपाधयोपरि ॥११॥ पते चत्वारोऽपि साधवो दुष्टत्वात् लिङ्गपाराश्चिकाः । पर
पुनः सुप्तः प्रगे स्वप्नं, व्याचक्षेऽथ तपोधनैः । पक्षकपायदुष्टस्तु-राजवधक उदायिनृपमारकवत् । विषयदु
दृष्ट्वा दन्तान् स विज्ञातो, लिङ्गपाराश्चिकः कृतः ॥ १२ ॥ टस्यैवं भङ्गचतुष्टयम्-स्वलिङ्गी स्वलिङ्गिनी साध्वी सेवते १,
गच्छे महति कस्मिंश्चित्, प्रावाजीत्कुम्भकारकः । स्वलिङ्गी गृहलिङ्गिनी स्त्रियम् २, स्वलिङ्गी अन्यलिङ्गिनी परि- सुप्तः स्त्यानर्द्धिभावात्रौ, मृत्तिकाभ्यासतः स तु ॥ १३॥ ब्राजिकादिकाम् ३,अन्यलिङ्गी चान्यलिङ्गामिति ४.शून्योऽयं
समीपस्थितसाधूनां, चिच्छेद च शिराँस्यधीः । भङ्गः । तत्राऽऽद्यो विषयदुष्टः-"पावाणं०" (१३१) इत्यादिगा- एकान्ते निक्षिप्य तानि, शीर्षाणि च वपूंषि च ॥ १४ ॥ थास्मिन्नेव भागे८६१ पृष्ठेगता। द्वितीयविषयदुष्टस्तु बहुशः
शेषा अपसृता भूयः, सुप्तः स्वमं प्रगेऽवदत् । पौनःपुन्यन प्रकाशो लोकविदितः राजानमहिषीप्रतिसेवकश्च ।
मृतान् वीक्ष्याथ साधून स, लिङ्गपाराश्चिकः कृतः ॥१५॥ अग्रमहिषीग्रहणादन्या अप्यनतिदिष्टा राशस्तत्सेवकश्वश
वटस्याऽधोऽध्वना कश्चित् , भिक्षाचर्या गतो मुनिः। ब्दात् युवराजसेनापत्याद्यग्रमहिषीसवकश्च । द्वावप्येतौ लि.
आतपाऽऽर्तो वलन् वेगात्, चुत्तुग्रीष्मार्कतापितः॥१६॥ अपाराश्चिकौ । तृतीयविषयकुष्टस्याप्यतिशयी लिङ्गं दद्यान्ना
तच्छाखायामास्फलितो, रुष्टस्तस्यामसनिशि । न्यः। अनतिशयी तु तस्यापि लिङ्गं पाराश्चिकमेव दत्त इत्यर्थः। स्त्यानद्धर्युदयतो गत्वा, भक्त्वा शाखां समागतः॥१७ ।। अत्राऽऽह शिष्यः- सामान्यस्त्रीसेवकः साधुः किं न पारा
विन्यस्योपाश्रयद्वारे, सुप्तः स्वप्नं न्यवेदयत् । श्चिकः? । उच्यते-बहुपाया राजाद्ययमहिष्यः, तत्सेवने कु- प्रातः स्त्यानद्धिमान् ज्ञात्वा, लिङ्गपाराश्चिकः कृतः॥१८॥ लगणसङ्घाऽऽचार्याणां प्रस्तारः संहाररूपो, निर्विषयता वा
केऽप्याहुः प्राग् वनेशोऽभूत् सोऽथ स्त्यानर्द्धिमान्नरः । स्यात्, इतरस्त्रीषु पुनर्वतभङ्ग एव दोष ; दोषवत एव चैक
संजमे प्राग्भवाभ्यासाद् , वटशाखां ततोऽभनक ॥ १६॥" स्याउपाय इति तस्य मूलम् । व्याख्यातो दुष्टपाराश्चिकः।
उक्नो मूढपाराश्चिकः। मूढपाराश्चिकमाह
अन्योऽन्यं कुर्वाणः पाराश्चिकस्तु-(अण्णुन्नासेवणपसत्तो थीणद्धिमहादोसो, अण्णुमासेवापसत्तो य ।
य) अन्योऽन्यं पुरुषः पुरुषान्तरेण सह परस्परं मुखपायुप्रचरमट्ठाणावत्ति, बहुसो य पसजए जो उ॥६६॥ योगतो मैथुनाऽऽसेवनायां प्रसक्तः। तथा चरमस्थानं पाराश्चिस्त्यानद्धिदर्शनावरणीयकर्मभेदरूपस्य निद्रापश्चकस्य प- कं, तदापत्तिहेतवो ये अतिचारास्तेषु, बहुशः पौनःपुन्येन श्चमो भेदः, यदुदयेऽतिसंक्लिष्टपरिणामाऽऽदिनाऽदृष्टमर्थमु- यश्च प्रसजति प्रसक्तो भवति, स पाराश्चिकः क्रियत इत्यर्थः । त्थाय प्रसाधयति, केशवार्द्धबलश्च जायते । तदनुदयेऽपि च
एतदेवाऽऽहस शेष पुरुषेभ्यस्त्रिचतुर्गुणवलो भवति । इयं च प्रथमसंहनिन सो कीरइ पारंची, लिंगाओ खित्त कालो तवओ। एव भवति,इयमेव च महान् दोषो यस्य स स्त्यानर्द्धिमहादो
सो पागडपरिसेवी, लिंगाओ थीणनिद्दी य॥७॥ षः। अयं च मूढः प्रमत्तश्च कथ्यते। एते च पुगलमोदकहस्ति
पाराश्चिकः चतुर्द्धा-लिङ्गतः, क्षेत्रतः, कालतः, तपोविशेदन्तकुम्भकारवटशाखाधवः पञ्च स्त्यानामुदाहरणानि । तद्यथा
षतश्च । तत्र लिङ्गपाराश्चिके द्रव्यभावलिङ्गपाराश्चिके द्रव्य" एका कुटुम्बिको ग्रामे, मांसमेवात्यनेकधा।
भावलिङ्गाभ्यां चतुर्भङ्गी-द्रव्यलिङ्गेन पाराश्चिको भावलिङ्गेश्रुत्वा धर्म स केषाश्चित्, समीपे ब्रतमग्रहीत् ॥१॥
न च १, द्रव्यलिङ्गन पाराश्चिको न भावलिङ्गेन २, भावविचरँश्च क्वचिद् ग्रामे, महिषं पिशितार्थिभिः।
लिङ्गेन पाराश्चिको न द्रव्यलिङ्गेन ३, उभाभ्यामपि न पाराविभज्यमानमद्रासीत्, ततोऽभूत्तन सस्पृहः ॥२॥
श्चिक इति, चतुर्थः शुद्धः। तत्र स प्रकटमतिसेवी राजाप्रमसीऽब्युच्छिन्नतदाकाहने, भुक्को यातो बहिर्भुवम् ।
हिष्यादिसेवकः स्त्यानर्द्धिमान् । चशब्दाद् अन्योऽन्यासेवनासूत्रस्य पौरुषी चान्यां, चक्रे सुप्तस्तथा निशि ॥३॥
प्रसको राजबधकश्च, लिङ्गतः पाराश्चिको द्रव्यलिजनावलिजातस्त्यानर्द्धिरुत्थाय, गत्वा महिषमण्डलम् ।
साभ्यां पाराञ्चिकः क्रियत इत्यर्थः। इत्वकं भुक्तवान् शेष-मेत्य समोपरि न्यधात् ॥४॥
अत्र पाराश्चिकं गाथाद्वयेनाऽऽहईरग् दृष्टः प्रगे स्वप्नः, इत्यालोचितवान् गुरोः ।
वसहि निवेसण पाडग-साहिनिओगपुरदेसरजाओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org