________________
पारंचिय
अनिधानराजेन्छः।
पारंचिय
जनेन यूयमत्राऽऽगताः। अत्रान्तरे येन कार्येण समागतस्य
छब्भागं दसभागं, वहिज सव्वं च झोसिज्जा ।।१८०॥ दीपना प्रकाशना ततो राजा (हासुच्छलिउ त्ति) हासेन युक्त
द्वयोरपि आशातनाप्रतिसेवनापाराश्चिकयोर्जघन्य उत्कृष्टउच्छलितो हृष्टो,हसितमुख प्रहृष्टश्च सन्नित्यर्थः। भणति यथा
श्व यः कालस्तस्य संबन्धिनं षड्भागं वा अनन्तरोक्तं वहे. मया विसर्जितमुत्कलितं निर्विषयाऽऽक्षपनादिकं कार्यमिति।
स् । यद्वा-सर्वमप्यवशिष्यमाणं सङ्घो झोषयेत्, प्रसादेन मु. एवं च किं सञ्जातमित्याह
ञ्चेदिति भावः । वृ०४ उ० । पञ्चा० । प्रवः। संघो न लभइ कजं, सव्वं कज्ज महाणुभारण।
पाराञ्चितशोध्या प्रतीचाराःतुझं ति विसज्जेऽहं, सो वि य संघो त्ति पूएति ।।१७६।। तित्थयर पवयण सुयं, आयारियं गणहरं महिड्डीयं । निर्विषयत्वाऽऽज्ञापनमुत्कलनाऽऽदिलक्षण कार्य संघो न लभ- आसाइंतो बहुसो, आभिनिवेसेण पारंची।। ६४॥ ते, किं तु तेन पाराचिकेन महानुभागेन सातिशयाचिन्त्य
तीर्थकराऽऽदीन् अाशातयन् हीलयन् पाशातनापाराप्रभावेन लब्धम् । न च स एवं कार्यलाभेन गर्वमुद्वहति ।
चिको भवति । यत आह-(तुझं ति इत्यादि) राजा प्राह-युष्माकं भणिते
प्रतिसेवनापाराञ्चिकमाहनाहं पूर्वग्राहं त्यक्त्वा यत्कार्य विसर्जयामि, नान्यथा। सो
जो य सलिंगे दुबो, कसायविसएहि रायवहगो य । ऽपि च पाराञ्चिको ब्रूते-राजन् ! कोऽहं ?, कियन्मात्रो वा गरीयान् सङ्घो भट्टारकः, तत्प्रभावादेवाहं किञ्चित् जानामि,
रायग्गमहिसिपडिसे-चओ य बहुसो पगासो य ॥६॥ तस्मात् सङ्घमाहूय क्षमयित्वा यूयमेवं ब्रूत-मुत्कलितं रा. इह प्रतिसेवनापाराञ्चिकस्त्रिधा-दुष्टो, मूढः, अन्योन्यं कुर्वाक्षा युष्माकमिति । ततो राजाऽपि सङ्घ पूजयति ।। णश्च । यदाह-"पडिसेवणपारंची, ० (१०७)" इत्यादिगाथा अब्झत्यितो व रमा, सयं व संघो विसज्जति उ तुट्टो । सव्याख्याऽस्मिन्नेव भागे ८५६ पृष्ठे गता। यस्य दुष्टः स आदामझऽवसाणे,सया वि दोसो धुओ होइ ।।१७७।।
द्विधा-कषायतो. विषयतश्च । पुनरंकैको द्विधा (सलिंग ति) राजा सर्छ ब्रूयात्-मया युष्माकं विसर्जन कार्य, परं मदीय
समानालिङ्गे स्वपक्षे श्रमणश्रमणीरूपे, चकारात्परलिङ्गे च पमपि कार्यमिदानी कुरुत-मुञ्चतास्य पाराचिकस्य प्रायश्चि
रपक्षे गृहस्थेऽन्यतीर्थिक वा ततश्च स्वपक्षपरपक्षाभ्यां कषासम् । एवं राज्ञा अभ्यर्थितो, यदि वा-स्वयमपि तुष्टः सङ्घो वि.|
यदुष्टे विषयदुष्टे च चत्वारः चत्वारो भङ्गा भवन्ति। तत्रैवं सर्जयति मुत्कलयति। किमुक्तं भवति ?- यद् व्यूढं तद् व्यूढमेव
कषायदुष्टे भङ्गचतुष्टयम्-स्वपक्षकषायदुष्टः परपक्षकषायदुशेषं तु पुनः देशतः सर्वतो वा प्रमादेन मुश्चति तस्य च पारा
टश्चेत्येको भनः । स्वपक्षकषायदुष्टोन परपक्षकषायदुष्ट इति चिकतपसस्तदानीमादिमध्यावसानं वा भवेत्, त्रिधाऽपि
द्वितीयः। न स्वपक्षकषायदुष्टः परपक्षकषायदुष्ट इति तृतीय । सङ्घस्याऽऽदेशात् सर्वोऽपि पाराश्चिकाऽऽपत्तिहेतोर्दोषो धूतः |
उभाभ्यामपि न दुष्ट इति, चतुर्थः शुद्धो भङ्गः । उक्तं च-“दुकम्पितः, प्रमादेन स्फेटितो भवतीत्यर्थः । तत्र देशो देश.
विहो य होइ दुट्ठो, (१०८)" इत्यादिगाथा सव्याख्याऽस्मिदेशो वा प्रायश्चित्तस्य तेन वोढव्यः। अथ राजा तस्याऽपि
नेव भागे ८५६ पृष्ठे गता। तत्र स्वपक्षकषायदुष्टे चत्वायुदामोचने निर्विघ्नं करोति, तदा तदपि मुच्यते, देशो नाम ष
हरणानि । “सासवनाले १, मुहणतए य २,उलूगच्छि ३,सिइभागः, देशदेशो दशभागः।
हरिणी चेव ४।” (११०) इत्यादिगाथा सव्याख्याऽस्मिन्नेव तत्र देशो यावन्तो मासा भवन्ति तदेव प्रतिपादयति- भागे ८५६ पृष्ठे गता। एको य दोमि दोमि य,मासा चउवीस होति छब्भागो। "सासवनाल ति " सर्षपभर्जिका १देसं दोएह वि एयं, बहिज्ज मुंञ्चेज्ज वा सव्वं ॥१७८।।
"साधुः कोऽपि गतो भिक्षा, लब्ध्वा सर्षपभर्जिकाम् । इहाऽऽशातनापाराञ्चिको जघन्यतो वर्षम्, उत्कर्षतो द्वा.
रुच्यां सुसंस्कृतां गृद्धो-ऽप्याचार्याणामढौकयत् ॥१॥ दशवर्षाणि भवतीत्युक्तम् । तत्राऽपि वर्षस्य षड्भागो द्वी
भुक्ता सर्वाऽपि साऽऽचार्यः, साधुश्चाऽऽक्रोशयत्स तान् । मासौ, द्वादशवर्षाणां षष्ठे भागे चतुर्विंशतिर्मासा भवन्ति ।
ततस्तैः क्षमितोऽप्युच्चै-रूचे भक्ष्यामि ते रदान् ॥२॥ एवंविधं देशं द्वयोरप्याशातनाप्रतिसेवनापाराश्चिकयोः सं.
गुरुणाऽचिन्ति मामेष, मावधीदसमाधिना । बन्धिनं सङ्घस्याऽऽदेशाद् वहेत् । यद्वा-सर्वमपि सबो मुश्चे
स्वगणेऽन्यमथाचार्य, कृत्वाऽगात्स गणान्तरे ॥३॥ त्, किमपि कारयोदित्यर्थः।
मृतश्चानशनात् तत्र. सोऽथ दुष्टोऽवदन्मुनीन् । अथ देशदेशमाह
गुरवः कागमन्नूचे, तैने विश्नोऽन्यतोऽथ सः॥४॥ अट्ठारस छत्तीसा, दिवसा छत्तीसमेव चरिमं च ।
ज्ञात्वा तत्रागमत्तांश्चा-पृच्छत् साधून् गुरुःक मे । ..
तैरूचेऽद्य मृतस्त्यनं, श्मसानेऽस्ति च तवपुः॥५॥ धावत्तरिं च दिवसा, दसभाग वहेज्ज बितिओ तु ।।१७६।।
गत्वा तत्राथ तद्दन्तान्, स भनक्ति बपति च। आशातनापाराश्चिके षण्मासानां दशमे भागे अष्टादश दि
खादिष्यास पुनः किं मे, रुच्या सर्षपभर्जिकाम् ॥६॥ घसाः, वर्षस्य तु दशमे भागे षट्त्रिंशदिवसा भवन्ति । प्र
"मुहणंतग ति" दर्शयति २- . तिसेवनापाराश्चिके संवत्सरस्य दशमे भागे पत्रिंशद्दिवसाः, अन्यः कोऽपि मुनिलब्ध्या, मुखानन्त्रकमुज्ज्वलम् । द्वादशवर्षाणां दशमे भागे वर्षमेकं द्वासप्ततिश्च दिवसा भव. गुरोरढीकयत् तचा55--ददे तैः सोऽपि रुष्टवान् ॥७॥ स्ति । एतावन्तं कालं यहेत्, एष द्वितीयो देशदेश उच्यते। तदर्थापयतोऽप्यस्य, नाऽऽददे तं पुनर्निशि । उपसंहरन्नाह
तल्लास्यसीति जल्पन् स, गुरुं गाढं गलेऽग्रहीत् ॥८॥ पारंचीणं दोएह वि, जहन्नमुक्कोसयरस कालस्स । संमूढो गुरुरप्येनं , ततो द्वावपि तौ मृतौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org