________________
(८६४) पारचिय अभिधानराजेन्मः।
पारंचिय किं पुनस्तत्कार्यमित्याह
तमिच्छए संजयरूवि दहूं। कयपराजएण कुवितो, चेइयतद्दन्यसंजतीगहणे । निवेदयित्ता य स पत्थिवस्स, पुग्नुत्ताण चउराह वि, काण हवेज अनयरं ॥१६॥ जहिं निवो तत्थ तयं पवेसे ।। १७०॥ वादे कस्याऽपि राजवशामवादिनः पराजयेन कुपितः स्यात् । हे प्रतीहाररूपिन् ! मध्ये गत्वा राजरूपिणं राजानुकारिणं थवा-चैत्यं जिनाऽऽयतन किमपि तेनावरुखं स्यात्तत- भण-यथा त्वां संयतरूपी दृष्टुमिच्छति । एवमुक्तः सन् स
L
IHITS स्तन्मोचने कुद्धा भवेत् । अथवा-तद्र्व्यस्य चैत्यद्रव्य- प्रतीहारस्तथैव पार्थिवस्य निवेदयति, निवेद्य च राजानुमस्थ संयत्या वा ग्रहणं राज्ञा कृतं, तम्मोचने वा कुपितः। ततः त्या यत्र नृपोऽवतिष्ठते तत्र तकं साधुं प्रवेशयति । पूर्वोक्तानामिहैव प्रथमोद्देशके प्रतिपादितानां निर्विषयित्वा- तं पूयइत्ता य सुहासणत्थं, मापनभक्तपाननिषेधोपकरणहरणजीवितचारित्रभेदलक्षणा
पुच्छिसु रायाऽऽगयकांउहल्लो। नां चतुर्षा कार्याणामन्यतरत् कार्यमुत्पन्नं भवेत् , ततो न गच्छेत् । अथवाऽगमने खोपाध्यायः प्रेषणीयोऽन्यो वेति । |
पण्हे उराले असुए कयाई, तथा चाऽऽह
स.यावि आइक्खइ पत्थिवस्स ॥ १७१॥ पेसेइ उवज्झायं, अन्नं गीतं व जो तहिं जोग्गो।।
तं साधु प्रविष्टं सन्तं राजा पूजयित्वा शुभाऽऽसनस्थं शुभे पुट्ठो व अपुट्ठो वा, सया वि दीवेति तं कजं ॥१६६ ॥
आसने उपविएम्, आगतकुतूहलोऽप्राक्षीत् । कानिस्याह-प्रपूर्वोक्तकारणवशात् स्वयमाचार्यः तत्र गमनाभावे उपा
मान् उदारान् गम्भीरार्थान् कदाचिदप्यश्रुतान् प्रतीहाररूपिन् ध्यायं, तदभावे अन्यो वा यो गीतार्थस्तत्र योग्यस्तं
इत्येवमादिकान्। स चाऽपि साधुरेवं पृष्टः पार्थिवस्याऽऽचष्टे। प्रेषयति, तत्र गतः सन् तेन पाराञ्चितेन किमद्य क्षमाश्रमणा
किमाचष्टे इत्याहनाऽऽयाता इति पृष्टो वा अपृष्टो वा तत्कार्य कारणं दापयेत्
जारिसग आयरक्खा, सक्कादीणं तु तारिसो एसो।। यथा अमुकेन कारणेन नाऽऽयातः।
तुह राय !दारपालो, तं पि य चक्कीण पहिरूवी ।१७२। जाणता माहप्पं, सयमेव भगति एत्थ तं जोग। यादृशकाः खलु शक्राऽऽदीनाम्,आदिशब्दावपराऽऽदिपरिणअत्थि मम एत्थ विसओ, अजाणए सो वए तेसिं। १६७।। हरापास्मरक्षाः, तादृश एष तव राजन् द्वारालस्तत उक्तम्इह यदि ग्लानीभवनाऽऽदिना कारणेन क्षमाश्रमणानागमनं
हे प्रतीहाररूपिन् ! तथा त्वमपि यादृशश्चक्रवर्ती ताहशो न पृऐन अपृऐन वा दीपितं. तदान किमप्यन्यत्तेन पाराश्चितेन
भवसि, रत्नाऽऽद्यभावात्। अत्रान्तरे चक्रवर्तिसमृद्धिराख्यातवक्तव्यं, किं तु गुर्वादेश एव ततो यथोदितः संपादनीयः। अथ
व्या। किंच-प्रतापशौर्यन्यायानुपालनाऽऽदिना तत्प्रतिरूपी:राजप्रद्वषतो निर्विषयत्वाऽऽशानाऽऽदिना व्याघातो दीपित.
सि, तत'उक्तम्-राजरूपिणं ब्रूहि, चक्रवर्तिप्रतिरूपमित्यर्थः। स्तत्र यदि ते उपाध्याया अन्ये वा गीतार्थास्तस्य किीचत् एवमुक्ने राजा प्राऽऽह-त्वं कथं श्रमणानां प्रतिरूपी। स्वयमेव बुद्धयन्ति, ततो जानन्तः स्वयमेव तस्य माहा.
तत आहत्म्यं तं भणन्ति ब्रुवते-यथाऽस्मिन् प्रयोजने त्वं योग्य इति
समणाणं पडिरूवी, जं पुच्छसि राय! तं जहमहं ति । क्रियतामुखमः। अथ न जानते तस्य शक्ति, ततः स पव तान् अजानानान् ब्रूते यथा अस्ति ममात्र विषय इति ।
निरतीयारा समणा, न तहाऽहं तेण पडिरूवी।। १७३ ।। एतच्च स्वमुपाध्यायाऽऽदिभिर्वा भणितो वक्ति
यत् त्वं राजन् ! पृच्छसि अथ कथं त्वं श्रमणानां प्रतिरू
पी, तदहं कथयामिन्यथा श्रमणा भगवन्तो निरतिचाराः, अत्थउ महाणुभागो, जहासुहं गुणसताऽऽगरो संघो ।
न तथाऽहं, तेन श्रमणानां प्रतिरूपी, न साक्षात् भ्रमण इति। गुरुग पि इमं कजं, मं पप्प भवेस्सए लहुयं ॥१६८॥
प्रतिरूपित्वमेव भावयतितिष्ठतु यथासुखं महान् अनुभागोऽधिकृतप्रयोजनाऽनुकूला निन्बूढो मि नरीसर., खेत्ते विजईण अत्यिउं न लभे। अचिन्त्या शक्तिर्यस्य स तथा, गुणशतानामनेकेषां गुणा
अतिचारस्स विसोधि, पकरेमि पमायमूलस्स ।। १७४।। नामाकरो निधानं गुणशताऽऽकरः सङ्कः। यत इदं गुरुकमपि कार्य मां प्राप्य लधुकं भविष्यति,समर्थोऽहमस्य प्रयोजनस्थ
हेनरेश्वर! प्रमादमूलस्थाऽतिचारस्य सम्प्रति विशोधि प्रकलीलयाऽपि साधने इति भावः।
रोमि. तां च कुर्वन् नियूंढोऽस्मि निष्काशितोऽस्मि, तत एवमुक्तेऽसौ अनुशातः सन् यत्करोति तदाह
आस्तामन्यत्, क्षेत्रेऽपि यतीनामहमास्थातुं न लभने, ततः
श्रमणप्रतिरूप्यहमिति । राजा प्राह-कस्त्वया कृतोऽतिचारः, अभिहाणहेउकुसलो, बहूसु नीराजितो विउ सभासु। | को वा तस्य विशोधिः?। गंतृण रायभवणं, भरणाति तं रायदार? ॥ १६६ ।।
इत्थं पृष्टे यत्कर्तव्यं तदाहअभिधानहेतुकुशलः, शब्दमागें तर्कमार्गे चाक्षम इत्यर्थः। कहणाऽऽउट्टण आगम-ण पुच्छणं दीवणा य कजस्स । अत एव बहुषु विद्वल्लभासु नीराजितो निर्वदित इत्थंभू- वीसज्जियं ति य मए, हासुस्ससितो भणति राया।१७॥ तः स राजभवने गत्वा तं राजद्वारस्थं प्रतीहारं भणति ।
कथना राक्षा पृष्टस्य प्रसङ्गतोऽन्यस्याऽपि यथा प्रवचनकिं भणीव्याह
भावना भवति, तत आवर्तनमाकम्पनं, राक्षो भक्तीभवनमिपडिहाररूवी! भण रायरूविं,
ति भावः । तदनन्तरमागमनकारणस्य प्रश्नः, केन प्रायो.
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org