________________
पकामनिकरण
अनिधानराजेन्द्रः।
पक्कम
धक क्रियाणामभावो यत्र तत्प्रकामनिकरणं तद्यथा भवतीति । नस्सेइमाइ तं चिय, पकिंधणजोगतो पकं ॥ .. प्रकामनिकरणवायां वेदनायाम् , भ०७० उ० । (स.
नामपर्क, स्थापनापक्व, कन्यपक्कंभावपकं, वा जबति ज्ञातव्यम्। मर्थोऽपि कि प्रकामनिकरणवेदनां वेदयतीति 'अकामणिगरण' शब्दे प्रथमभागे १२४ पृष्ठे उक्तम् )
तत्र नामस्थापने गतार्थे । जव्यपक्कं तदेवोत्स्वेदिमाऽऽदिकं यदामं
भणितम् । किमुक्तं भवति?-यद्व्यामम् उत्स्मेदिमसंस्बेटिमोन पकामरसभोगि ( ण् )-प्रकामरसन्नोगिन-त्रि० । प्रकाममत्यर्थे पस्कृतपर्यायाऽऽमभेदाच्चतुझी भणिनं तदेव यदा इन्धन संयोरसानां मधुरादिभेदानां नोगी भोक्ता प्रकामरसभोगीति । म गा-पक्कमुपजायते तदा द्रव्यपक्कं मन्तव्यम् । गतं ध्यपश्यम् । धुराऽऽदिभेदरसानामत्यर्थ भोक्तरि, भ. ७ २०२२० ।
भावपक्रमाहपकिट्ठ-प्रकृष्ट-त्रि०। प्रधाने, विशे० । श्रा० का।
संजमचरित्तनोगा, उग्गमसोही य नावपकं तु । पकिा -प्रकीर्ण-त्रि० । उप्ते, “ जहिं पकिम्मा विरुहंति पुन्ना।" अन्नो वि य पाएसो, निरुवकमजीवमरणं तु । उस. १२७० । इत्ते, उत्त० पाई. १२ अ.। वाच० । नं० ।। संयमयोगाः प्रत्युपेक्षणाऽऽदयश्चारित्रं च मूलोत्तरगुणरूपं सुवि. प्र-कृ-भावे-क्तः। चामरे,भिन्नजातीयानां मिश्रणे च । पूति करओ, शुद्धभावपक्वमुच्यते, गाथायां बन्धाऽऽनुलोम्येन चारित्रशब्दपुं० । कर्मणि कः । विक्तिने,विस्तृते, भिन्नजा मिश्रिते च। स्य व्यत्यासेन निर्देशः । यचा-या उद्गमादीनां दोषाणां शु. त्रि। स्वार्थ केन् अत्र । चामरे, न0 । अश्वे, पुं० । वान। द्धिस्तद्भावपक्वम् । अन्योऽध्यादेशो वर्तते,येन यदायुष्कं निवपकिमतव-प्रकीतिपर-न० । श्रेण्य ऽऽदिनियतरचनादिरचिते तितं तत्सर्वमनुपाल्य म्रियमाणस्य निरुपक्रमाऽऽयुजीवस्य य. स्वशक्त्यपेके तपसि, यत् कथञ्चित् विधीयते, तच्च नम. न्मरणं तद्नावपक्व । अत्र च अध्यपक्केनाधिकारः,तत्रापि प. स्कारसहिताऽऽदिपूर्वपुरुषवरितं यवमध्यय (जे ज प्रतिमादि
यायपक्वण,तत्रापि वृक्तपर्यायपक्येण । निर्गतं पापदम् । . च । उत्त० ३० अ०।
१ उ० २ प्रकः । पुर्व्यवहारिभेदे, व्य० । पकित्तिय-प्रकीर्तित-त्रि० । तीर्थकरैः कथिते, नत्त० २ अ०। फलमिव पकं पडए, पक्कस्सऽहवा न गच्छए पागं । पकिरिया-प्रक्रिया-खो०। प्र-क-शः अधिकारे,प्रकरणाथै,राझा
ववहारो तज्जोगा, ससिगुत्तसिरी व संगासे ।। उत्रचामरधुननाऽऽदिव्यापारे च "अनादिनिधनं ब्रह्म. शब्द तस्वं
पक्कुझावजया वा,कजं पिन सेसया नदीरंति । यदक्षरम्। विततेऽर्थभावेन, प्रक्रिया जगतो यतः॥१॥"बाच० । पक्कस्य व्यवहारः फलमित्र पक्कं पतति, न पुनः स्थरोऽवतिपकुवंत-प्रकुर्वत्-त्रि० । खरमराः कृत्वाऽऽत्ननः सुखमुत्पादयति,
प्ठते । अथवा-तद्योगाद् व्यवहारः पाकंन गच्छति । यथा
चाणक्यस्य सकाशे शशिशुप्तश्री चन्द्रगुप्तस्य लक्ष्मीः। अत एक सूत्र० १ श्रु) १० अ०।
पतेन पाको गमनेन वा पक्वकलसहव्यवहारकरणात् स पकुत्रमाण-प्रकुर्वाण-त्रि• प्रकर्षेण कुर्वाणे, मृत्र०१ श्रु०१०
पक इति व्यवपिहयते । अथवा-यस्थ पक्कोक्तापभयात कार्य. अ० । आचा। विधाने, प्राचा० १ १०५ ०२ उ० ।
मपि न शेषका नदीरयन्ति ब्रुवते स पक्कम् । किमुक्तं भवति?. पकुब्धय-प्रकुर्वक-पुं० । भालोचितेवपराधेषु प्रायश्चित्तदान पकपक्वानि तारशानि स जापते, यैः भाषिताः सन्तोऽन्ये सतो विशुहिं कारयितुं समर्थे, भ. २५ श०७ उ० ।
द्वादिनस्तूष्णीका आसते, ततः पक्वलज्ञापयोगात्स पक्व
इति । व्य०३ उ०। पब्बि( ए )-प्रर्विन-त्रि० । पामोचितातिचाराणां प्राय
पकंत-प्रक्रान्त-न० । प्रकृते प्रस्तुते, श्राव. ४०" पकं पिश्चिन प्रदानेन शुक्रिप्रकर्षेण व्यापारयतीत्येवं शीनः । श्राचारवत्यादिगुणयुक्तोऽपि कश्विद्धदानं नाभ्युपगच्छतीत्ये
कं परिणयं ।" पा३० ना० १४३ गाथा। तदृव्यवदार्थ प्रकुत्युिक्तम । ०५ अधिः । श्रालो- पक्कघय-पक्वत-म० । श्रीषधेः पके सिद्धार्थके प्रामकाऽऽदि. चिो शुद्धिकरणस्यैव समर्थ श्रालोचनामाद के, स्था० ८ संबन्धिनि पाकावस्था प्रापिने घृत, ध.२ अधिः। ठा। आसोच केनालोचितेवपराधेषु यः सम्यक प्रायश्चित्त- पक्का-पकण-पुं० । अनार्यदेशभेने, अनार्यदेशोत्पन्ने मनुष्यभेदे प्रदानत आलोच कस्य विशुद्धिमुपजनयति सः । व्य. ११०।। च । ज्ञा० १ श्रु. १ अ० । प्रा० म०। प्रवः । प्रश्न । सूत्र०। पकोट-प्रकोप-पु । प्रगतः कोष्ठम् । कूरिस्याओनागस्थे म. | पकानल-पकाकुल-न । मातागृहे. ३० ३ ००। गहितकुणिबन्धपर्यन्ते हस्तावयवे, गृहद्वारपिएक च। वाच । क- ले, “पणकुले वसंतो, सक्षणं। श्यरो विगरहिो होह।" साविकायाम, औ०।
श्राव० ३ अ०। पक-पक-त्रि०।" पकाङ्गारललाटेवा" ।।१।४७॥ इति पक्का-पकान-न । अग्निसंस्कृतान्ने, पकानग्रहणकालः कुत्र ग्रप्रादेरत इत्वम् । 'पिकं । पक।' प्रा०पाद । पाकप्राप्ते, प्राचा मधेऽस्तीति प्रश्ने, उत्तरम्-पक्कान्नग्रहणकालः श्रारुविधी कथि. १ श्रु० अ०६ उ० । राद्ध, जी०३ प्रति० ४ अधिक। तोऽस्तीति । २० प्र० । सेन०४ नवा० । " प णाम-जं अग्निशा पोलियं । " मि० चू०१५ पतिझ-पकौन-न। लाक्षादिज्यपक्रतो,ध०२ अधि०। उ०। प्रव०॥
पक्कम-प्रक्रम-०। प्र-क्रम-घ, न वृतिः । क्रमे, अवसरे, उपनिकेपः
क्रमे, वाच । चरणे, सूत्र०१ श्रु. २०१०। प्रकर्षेण प्रनाम उवा पकं, रब्ने जावे य होइ नायव्यं ।
जवने, सा०१० ठा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org