________________
पक्रमहुर
प्रनिधानराजेन्द्रः
पक्खाभास पक्कमहुर-पकमधुर-त्रि०ा पक्व श्व मधुरे, पक्वे सति मधुरे च। पक्खजमाण-पखाद्यमान-त्रि० । भक्ष्यमाणे, सूत्र० १ श्रु० स्था०४ ठा.१००।
५०२न। पकन्न-समथे-त्रि० । गोणाऽदित्वात् समर्थस्थाने पकसाऽ5• पक्वर्पि-पक्षपिएम-पुं०। बाहुद्वयकायपिण्डे,उत्स०१ ० ।
देशः । शक्ते, प्रा० २ पाद । “ पका लहा समत्था, य पकला | जानुजगोपरिवस्त्रावेएनात्मके योगपट्टाऽश्रयके, बाहुद्वयनैव पंचला पोढा ।" पा३० ना०३६ गाया।
कायबन्धाऽऽत्म के बाऽऽसननेदे, " नेव परहस्थिए कुजा, पक्कीलिय प्रक्रीडित-
त्रिवसन्तोत्सवाऽऽदिना प्रक्रीमितुमारब्धे, पक्खपि च संचए । " उत्स.१०। कल्प० १ अधि०५ क्षण | जं० । विपा० । अन्त । ज्ञा० । पक्खर-पक्षर-पुं० । अश्वाऽऽदीनां तनुत्राणविशेष, विपा०११० पके जघर-पकगृह-न० । पक्वेष्टकागृहे, व्य० ४ न०।
२० । पक्कसव-पक-त्रि० । स्वार्थ इल्लप्रत्ययः । अग्निना कृतपाके, उत्त०
पक्खरा-देशी-तुरगसंनाहे, दे० ना०६ वर्ग १० गा। ४ अ०।
पक्खसंत-प्रस्खलत-त्रि० । अवपाताऽऽदौ प्रपतति, “पवते पक्ख-पक-पुं० । पतत्यनेन पकः । उत्त० ४ अ । तनूरुडे, य से तत्थ, पक्खनंते व संजए।" दश० ५.१००। "जायपक्खा जहा हंसा।" उत्त०११ अ । पाव, स्था०४ | पक्वझण-प्रस्खलन-न० । गत्या नमिसंप्राप्ती, "मिए अ.
०३ उ०। दक्षिणवामाऽऽदिपाश्र्वे, स्था० २ ठा०४ उ०। कस्य. संपत्तं पत्तं वा हत्थजाणुमादीहिं पक्ख लणं जायच्वं ।" भू चिदेकदेश नूते, रा । जं० । पश्चदशाहाराप्रमाणे ( स्था० मावसंप्राप्तं हस्तजानुकाऽऽदिनिःप्राप्तं वा प्रस्खलनं ज्ञातव्यम् । २०४० । विशे० )मासार०१वक. । पञ्च. वृ० ६ उ० । स्था। दशाहोरात्रप्रमाणे, स्था० २०४ उ० । विपा० । कर्म ।
पखलमाणी-प्रस्खनन्ती-स्त्री०। प्रकर्षण स्खलन्त्याम्, गत्या "पारस अहोरत्ता पक्खो, दो पक्खा मालो।" भ० ६ श० ७ उ० । तं । अनु. । प्रा० म०। । मं० । " एगमेगस्स णं भंते!
गच्छन्त्यां भूमावसप्राप्तायाम , वृ. ६ उ० । स्था। कति पवा? गोयमा! दो पक्खा पत्ता । तं जहा- पक्खवंत-पतवत-त्रि० । नृपवर्गीयपक्कसमन्विते, व्य० १ उ० । बहलपकस्खे, सुकपक्खे य।" जी०२ प्रतिः। दर्श० । "सिधा.
पक्खबाइ-पक्कपातिन्-त्रि० । पक्कमेकपकान्निनिवेशं पातयति धयिषया शून्या, सिभिर्यत्र न विद्यते । स पकस्तत्र वृत्तित्वमानादनुमतिर्भवेत् ॥१॥" इत्युक्तलक्षणे हेनुसाध्याधिकरणे अनु.
तिरस्करोतीति पक्षपाती । क्वचिद् षिष्टे क्वचिदनुरक्तेनैकप. मानवाक्ये पक्षप्रयोगः । रत्ना. ३ परि० । “कातव्ये
कानुरागिणि, स्या। पक्वधर्मत्वे. पक्को धर्यनिधीयते । व्याप्तिकाले नवेधमः, साध्य. पखवाय-पक्षपात-पुं० । अनुमोदनधर्म आचारे, "ज विन. सिकौ पुनद्वंयम् ॥" रत्ना०३ परि०। ('अणुमाण' शब्दे प्रथ- हामि न भत्ती, न पक्व वायो अमग्गश्रगुणेसु ।" ध. २ श्रमनागे ४०२ पृष्ठे पवस्वरूपमुक्तम)
धि.।" न धन्यव त्वयि पक्कातः, न द्वेषमात्रादरुचिः परेषु । पक्खो -पक्षतम्-अव्य० । दक्षिणा दिपकमाश्रित्येत्यय, उत्त यथावदाप्सत्वपरीकया तु. स्वामेव वीरं प्रस्तुमाश्रयामः॥२॥" अ. १० । दश । पावत इत्यर्थे, दश०८ अ०।
४०१७प्रष्ट पवंत-पक्षान्त-न० । अन्यतरस्मिन्निन्ष्यिजाते, " अनतरं- पखवाह-पक्षवाह-पुं० । वेदिकैकदेशविशेषे, जं. १ वक्षः । दियजायं पक्खंतं भन्माइ।" नि० चू०६ उ०।
जी० । पकैकदेशविशेषे, रा.।जी। पखंतर-पक्षान्तर-न० । पक्वविशेष,प्रा०म० १०२ खराक।
पक्खाइ-पक्षादि-पुं० अर्बमासप्रभृती, प्रादिशब्दाचतुर्मासापक्खंद-प्रस्कन्द-धा० । प्र-स्कन्द प्राक्रमणे, " अणि व
कन्द-या | कद आक्रमण, " अगाण व दिग्रहः । पञ्चा०१५ विव. पक्खंद पयंगसणा।" अग्नि प्रस्कन्दथ वाऽऽक्रमथ । उत्त०११ प्रख्याति-स्त्री०। यशसि, औ०। अ०।" पक्खंदे जलियं जोई, धूमकेउं पुरासयं।" प्रस्कन्द-पखाभास-पक्षानास-पुं० । पक्कदोषविशिष्टे, रता। ति मध्यवस्यन्ति प्रस्कन्देत, प्राकृत्तवात प्रस्कन्देयुः । उत्त)
पकाऽऽभासांस्तावदाहु:१२ अ०। दश।
तत्र प्रतीतनिराकृतान नीप्सितसाध्यधर्मविशेषणात्रयःपपक्खंदण-प्रस्कन्दन-न । धाविस्वा पतने, “पमणं तु सप्पतित्ता, पक्खंदणं धाविऊण जपमति, जे पुण अदूरो आधा
क्षाऽऽभामाः ।। ३०॥ विता पर तं पक्खंदणं । अहवा-उप्पास्य पक्खंदणं, तं पुण
प्रतीतसाध्यधर्मविशेषणः, निराकृतसाध्यधर्मविशेषणः, अनगिरिम्मि जुज्जर, रुक्खट्टियरस जसप्पश्त्ता पाणं तं पक्वं.
नीप्सितसाध्यधर्मविशेषणश्चेति त्रयः पवाभासा भवन्ति । अ. दणं, हत्येहि वा लविङ ज अंदोलचा पमर, तं वा पक्रंदणं
प्रतीतानिराकृतानीप्सितसाध्यधर्मविशिष्टधर्मिणां सम्यक्पक. मरणं।" नि० चू० ११ १० ।
खेन प्रागुपवर्णितत्वादेतेषां च तद्विपरीतत्वात् ॥ ३८ ॥ पक्खंदोलग-पढ्यान्दोमक-पुं० । यत्र पक्किण आगत्याऽऽत्मान
तत्राऽऽद्य पक्षाऽऽभासमुदाहरन्तिमान्दोलयन्ति तस्मिन् , जी. ३ प्रति०४ अधिः ।
प्रतीतसाध्यधर्मविशेष यो यथा-भाई तान् प्रत्यवधारणवर्ज पक्खग-पक्षग-त्रि०। मासा भाविनि, "पक्चगा संजलणा | परेण प्रयुज्यमानः सपस्ति जीव इस्पादिः ।। ३ ।। कसाया।"कर्म० १ कर्मः।
अवधारणं वर्जयित्वा परोपन्यस्त. समस्तोऽपि वाकयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org