________________
( ६५ )
अभिधानरराजे
पकप्प
रूपः प्ररूपणेत्यर्थः । प्रकर्षे कल्पो वा प्रकल्पः, प्रधान इत्यर्थः । प्रकर्षेण वा कल्पनं प्रकल्पः, बेदन इत्यर्थः । प्रकर्षाद्वा कल्पने त्यस्तु आयात पर्वप्र शब्दार्थया हुयाद्यथासंभवं पो
तस्स पिक्स्वो
मंत्रणा कप्पो, दव्त्रे खेत्ते य काले भावे य । एसो न पकप्पस, णिक्खेवो छन्विहो होति ॥ २६ ॥ णामप्पो, उपकप्पो, दव्यपकप्पो, खेत्तपकप्पो, कालपकप्यो, भावपकप्पो, चसद्दो समुच्चये । एसो पकप्परल छोमणि तुसो अवधारणायें । मागतातो दध्यपरिसमेण चिड़िया
उत्त तत्थ
करोति, अजस्त्र परस्स दान कप्पर्ण पर्व गते पुसे जढ़ा देववरमिलानसा एकपणं । अजीवद्रव्याण बहूण पमाण दसाणं कप्पणं । गये सामितं । स्वाणि करणे पगले जाण सुखाति, पिपलकेण वा दसकपणं करोति वाहते दात्रैर्बुनंति, परसुहिं वा रुक्खे कते । गये क इाणि श्रधिकरणे- पगत्ते जहा गंठी बेऊ तणादीणं कप्पणा कज्जति, फलगे वा दलाल कपणा बहुते तमादिगंताओ ववेत्ता तेसि ताण गणवा कण्णा कज्जति । पला दव्यपकप्यविभागण खेत्तपत्रप्प्रो खेत्तं ति इक्कुखेत्तादि कुलिए नाम-सरडाविलय हत्यमाणं कई तस्स अंते अयखील ते एगायत्रो बगहा लो अडि दोदित ि दलदंताला घेष्पति । किट्टु णाम वाहितं । वातियं वा । श्रहमा पधाति जंबुदीने, दीपसमुदाय पानी । एसो खेतपकप्पो, जत्थ व कहला पकप्पस्स ! ६१ ! पीपाड़ पिसेस करजति जंबूद्दीनसत्ती, तस्स जं वक्वाणं सो को दीवा जंयो उदद्दी समुद्दा, ते
१७
Jain Education International
पकपणा कायन्त्रा
सामितकरण अधिकरण ते य एगत तथ पुढत्ते य । पवासाचं कुलिसादि किडं तु ।। ६० ।। सामित्तं नाम श्रात्मलाभः, यथा घटस्य घटत्वेन । करणं नाम किया, येन वा क्रियते यथा प्रामिषेटः । अधिकरणं नाम, श्रधारः, यथा चक्रमस्तके घटः । जे सामादिभिगा दिया था वि
म पद नाम पु
★
तेहि विभासा-गुण पर्यायान्तीति व्यम्। दुदुगतौ । दूयते वाव्यम् दुः सत्ता, तस्या अवयवो वा द्रव्यम् उत्पन्नाऽऽदिवि कार व गुणसंवाद इत्यर्थः भाव चाव्यम् । प्रतीतपर्ययव्यपदेशाद्वा अन्यम् । कप्पणं कप्पो, प्ररू वर्थः विविधमगपगारा भाषा विमासा अवारूपा इत्यर्थः। दध्वस्त पकप्यो दत्रपको चपकप्पस्स विभासा
पपविनासा | साय सामिचाइविसेसेण कथए । इमो दव्यको दुविदी-जीवदन्वपकप्पो य, जीवप
य । तत्थ जीवदव्वस्स जहा देवदत्तस्स श्रत्थापकष्पगंथ - प्रकरूपग्रन्थ-पुं० । निशीथे जी० १ प्रति० ।
,
सिजेन अणपती नणंदारी तह वति । जहा जंबुपाती खेत्तकप्पो भवति तहा दविसा गरीवि । एसो खेत्तपकप्पो द्दिनवयणं । अह्वा जत्थ ति क्खेसे, वगारो विकप्पदंसणं करेति । कहणं व्याख्या पकपयसेति वक्कलेसं । खेतपकप्पो गतो ।
श्याणि कालपकप्पो
प्रकामनिकरगा
पम्पत्ति चंदसूरे, णाझियमादीहिं जम्मि वा काले । मूलुचरा व जावे, पचणा कप्पगडा ।। ६२ ।। पाव पत्ती, विसेसेण चंद्रपन्नत्ती, सुरपाती। पतिसो पत्तेयं तेर्सि, जं वक्खाणं सो कालपकप्पो | अहवा निगमादीहिं णालिंग ति घमिश्रा । श्रादिसद्दातो बायासोहि जिणकपियादयो या सुजियकरणे गतागतं कालं जाणंति । श्रहवा जम्मि काले श्रायारपकप्पो वक्खाणिज्जति, जहा वितियपोरिसीप, सो कालपकप्पो । गतो कालपकप्पो । श्याणि भावपकप्पो । भावपकप्पो दुविहो- श्रागम श्रो, श्रागमश्री य । श्रागमश्र जाणए उवउत्ते । गो आगमश्रो इमं चेव आ पापकर्ण, जेणे
गुणा अहिंसादिमहत्वया पंत्र । उत्तरगुणा इमे "पिंकस्स जा विसोही समिती भावणा तत्र दुविहो । पक्रिमा अतिहा विय समाहिपते वेष भावेति । परूवणत्ति वा पकप्पत्ति वा एगठा । पति दारं गतं । नि० ० १ उ० । श्रध्यवसाये, स॰ २८ सम० | स्थविरकल्पे, पं० भा० ३ कल्प। पं० चू० । अप्राशीतिमहाग्रहाणां द्वापञ्चाशत्तमे, सु० प्र० २० पाहु० । कल्प० । भेदे नि० चू० १ उ० । पिरमवियादिके प्र कल्पनीये, स्था० ५ ठा० १ ३० ।
-
पकप्पजड़-मकल्पयति पुं० [अधीत निशीथाऽध्ययने पराऽशेष तीर्थान्तरीयधर्मातिशायिनि साधी, “धम्मो जिणपन्नत्तो, एकपजश्णा कहेयचो " घ० १ अधि० ।
त्रि । प्रकल्पनं तं स्थितः प्रकल्पस्थितः अपवादसहिते १ उ० ।
पपडियमकल्पस्थित मेद इत्यर्थः
००
पकपणा - प्रकरूपना - स्त्री० प्रकर्षेण कल्पना प्रकल्पना सप्रभेद, प्ररूपणायाम, नि० चू० १.उ० ।
पकप्पधर - प्रकल्पधर - पुं० । शोधिकरे निशीथाध्ययनोक्तप्रायश्चित्तदातरि नि० चू० २० उ० ।
पकप्पमाण प्रकल्पमान-न० निशीथाऽध्ययने, " एवं एकणामी पाणक्यविश्र पितं चैव विसे ॥ १ ॥ " नि० ० १ उ० | पकाम - प्रकाम - न० । अत्यर्थे, " प्रकामं दाडं । ३३ ० । यथेच्छे, उत्त० १४ अ० ।
19 भ० ६ श०
कामनिकरण - प्रकामनिकरण न० प्रकाम ईप्सितार्थाऽप्राप्ति
प्रवर्धमानतारणा
For Private & Personal Use Only
www.jainelibrary.org