________________
(६४) अनिधानराजेन्द्रः |
पंचग
सामत्थिऊणु एवं पंथगसाहुं चित्तु गुरुपासे सच्चे मणिण दु
२७ ॥
गुरु देवा जोये कु श्रसवत्तजोगजुसो, सया अपूर्ण च निर्याकिरियं ॥ २८ ॥ कत्तियामासे, सूरी ऋण निद्धमदुराई । परिरियस्वयशकिच्यो, सुत्तो तीस मुसब्बंगो ॥ २६ ॥ आवस्यकुतो पंथगला विश्रामसनिमितं । सीलेण तस्स पाए, घट्ट विणयनयनिउणो ॥ ३० ॥ तो कुवि रायरिसी, जंपइ को एस श्रज निल्लज्जो । पाए तो, निहाविग्धे मढ पयट्टो ? ।। ३१ ।। सुरिं महुरगिरं पंथगो श्य भणेइ । चाउम्मासिस्वामण कए मए हम्मिया तुभे ॥ ३२ ॥ ता एवं अवराहं खमह न काहामि परिसं बीयं । इंतिखमासी थिय, उत्तमपुरिसा जो लोए ॥ ३३ ॥ पंचगणिवणं यतस्तररिस सूरुग्ामे तमं पिव, अन्नाणं दूरमोसरियं ॥ ३४ ॥ बहुसो निंदिय अप्पं, सविसेसं जायसंजमुजोओ । खामेश पंथगमणि, पुणो पुणो सुद्धपरिणामो ॥ ३५ ॥
रुद
मिनिमावि दो वि से लगभुराओ । निक्खता पारद्धा, उग्गविहारेण विहरे ।। ३६ ।। श्रवगयतब्बुशंता, संपत्ता समतिमुणिणो वि। निरियरिणा चाकामगिरि ॥ ३७॥ दमासकसणी लेखिका मसि । पंचसयसमणसहि श्रो, लोयग्गठियं पयं पतो ॥ ३० ॥ " " एवं पन्थगसाधुवृत्तममलं श्रुत्वा चरित्रोज्ज्वलं. गुणतिं गुरुसेवया । भोजन ! गुरोरवि यथा सासंयमेो निस्ताराय कदाचन प्रभवत स्फूर्जद्गुणश्रेणयः ॥ ३९ ॥ " इति पत्थकसाघुकथानकम् । ध० २०३ अधि० ७ लक्ष० । पंचधाय पन्धाक धोकानां मारके, प्रश्न०३ श्राश्रण द्वार ।
पं यच्छेषण- पथिच्छेदन - न० | मार्गच्छेदने, मार्गातिक्रमणे, स्था०
५० ३ उ० ।
पंथजा - पथियायिन् पुं० । स्वसमयबोधविशिष्ठे युग्माssचायें,
स्था० ४ ० ३ उ० ।
पंचका-पचिवाना पन्थाः तस्य मस्मिन् वा यानं चिनम् पोरगापुरमा ग एकलचारिणश्व दुध्याने यातु ।
पनि
ग
पंचसिकाइ रोक तस्य पन्थानं निर्ध्यातुं शीलमस्येति पत्यनिययी । गुरुमार्गप्रतीच्छके, आचा० १०५०२ उ० ।
पंथाण - पन्यान- पुं० । महति विषमे चाध्वनि, श्रातु० । पंयाजाण - पन्यानध्यानन० । महान् विषमचाध्वा पन्था नस्तस्य ध्यानम् । सनत्कुमारं गवेषयतो महेन्द्रसिंहस्येव ब्रह्म दत्तं वा वरघनस्येव दुयने आतु० । पंविष-पाकि० नीति पाथिका । नित्यपथिके, झा० १ ० ८ श्र० ।
Jain Education International
पंथुच्हणी - देशी - श्वशुरकुले प्रथमाऽऽनीतायां वध्याम, दे०
ना० ६ वर्ग ३५ गाथा ।
पंपुत्र्य- देशी-दीर्घ, दे० ना०
पं
पसि ल्युट् पृषो० । “मांसाऽऽदिष्वनुस्वा
पंत्रण- पांसन-त्रि रे” ।। Û । १ । ७० ।। इत्यातोऽत् । प्रा०१ पाद । दूषके, “कुञ्जपांसनः ।" वाच० ।
6
पंपां ० मध्ये
२३ ॥ इति अनुस्वा
रस्य लुग्वा । पासू | पंसू । प्रा० १ पाद रेणौ, अं० ३ वक्क० । धूमाssकारे वित्त रजसि श्र० चू० ४ ० । जं० । आव० 1 नि० चू० । “पंसू अचित्तरओ ।" पांशवो नाम धूमाऽऽकारमापा मुरमचित्तं रजः । व्य० ७ उ० । पाइ० ना० । सुपिसापय-पांशुपिशाचभूतवि०
स्वयमुचितशरीर
त्वेन मलिनवत्वेन भूततुल्ये, उस० १२ श्र० मुमुलियांत्रिकपुं०
-
विद्यामध्ये आ० सू० १ ० ।
पंसुलिया - पांशुलिका स्त्री० । पाश्र्वस्नि, अणु० ३ वर्ग १ अ० । तं । बारस पंसुत्रिया ककया ढ इह शरीदे द्वादश पांशुलिकारूपाः करएमका वंशको भवति । प्रव २५३ द्वार । वारस पंसुलिया करंडे सुनिए कडा विहत्थियाकुच्छी ।" तं ।
पशुकाकट पुं० पानां
-
धणु०
मुझिया ३ वर्ग १ अ० ।
४
पंसुनी - पांगुली - स्त्री० । व्यभिचारिण्याम्" अहिसारिश्रा श्र डयणाय पंसु । बंबई य पुस्सीला ।” पाना० ५६ गाथा । e-ily, for in पशुवृष्टिर्नाम यदचित्तं रजो निपतति । व्य० ७ ० | प्रब० । पांशुरनिफत्यचिन्तके शास्त्र, सूत्र० २ श्रु० २ ० । पकं (गं ) थ - मकथ - धा० । चुरा० । निन्द्रायाम, "पत्रि पापा को लिए प्रत्रजित! त्वमपि मया सार्द्धमेवं जल्पसि । अथवा ज कारवकारादिभिरपरैः प्रकाश्य निन्द्राकारविधत्ते । श्राचाण १ श्रु० ६ श्र० २ ३० । " पक्षियं पगंधे श्रवा पगंधे " प्रकथयेदेवं तस्वमित्यन्यथा वा कुण्ठमण्ठाऽऽदिभिर्गुणैर्मुखीव• काराऽऽदिनिर्वा कथयेदिति । श्रचा० १ ० ६ श्र० २ उ० ! पा० ४० ४० एकंप-प्रकम्प - पुं० | कोभे, श्राव०४ अ० विकेपे, श्राष०४ श्र० । पपिय-मकस्थल त्रिविधूने २०
पक प्रकर्षणाकर्षणे नि००२०३०
"
पकप्प
६ वर्ग १२ गाथा |
३० ना० ५ १३ गाथा
-
पकत्थन - प्रकल्यन - न० । श्रात्मनः श्लाघायाम्, २० १ ० ४ श्र० १० ।
पकप - प्रकल्प पुं० | श्राचा०
३ उ० उ० ।
For Private & Personal Use Only
प्रकृष्टः कल्प श्राचारः । स्था० ४] aro नि० । निशीयाध्ययने, व्य० दाणिं पकप्पे ति दारं । प्रकर्षण कल्पः प्रक
www.jainelibrary.org