________________
पंताहार
अभिधानराजेन्धः।
पंथग
नन्यौपपातिकसूत्रे साधुवर्णनाधिकारे "ताहारे" इत्यस्य वृ. सीपयुषितं वल्ल चरणकाऽऽदीति व्याख्यातमस्तिा तथा च-पर्युषितपूपिकाभवणाऽऽदराणां खाद्याऽऽदीनां तद्विषयदोषोद्घट्टनं कथं युक्तिमदिति । अत्र "निष्फावचणकमाई, अंतं पंतं च होइ वाव. नो"इति बृहत्कल्पानाध्ये जिनकल्पिकाधिकारे । एतवृत्तौ च. "वावन्न" शब्देन विनष्टमिति व्याख्यातमस्ति,तत्वं तु तत्वावद्वे घम, प्रात्मनां तु पर्युषितस्याग्रहणेऽविच्छिन्नवृरूपरम्पराऽऽराधनं, संसक्ति सद्भावे तहोषवर्जन च गुणायैवेति बोध्यम् । हो. ३ प्रका। श्रा० क०। पति-पद्धि-स्त्री० । " उनणनो व्यञ्जने "॥८।१।२५ ॥ इति
स्थानेऽनुस्वारः । प्रा० १ पाद । पस्तौ, शा०१ श्रु० ११०। " अोली माला राई, रिंगेली प्रावली पंती।" पाइ० ना.६३ गाचा । स्था। अनु० जी०। (ज्योतिषकाणां पयः' ओइसिय' शब्दे चतुर्थ जागे १५५३ पृष्ठे उक्ताः) पंती-देशी-वेण्याम , दे० ना० ६ वर्ग २ गाथा । पंय-पथिन-पुं० । मार्गे, ज०१० श. २०० । स्या। उत्त० । नि० चू० । अध्वनि, पातु । "दुबिहो य होइ पंथो, चिन्नहाणं. तरं अचिन्नं च । चिन्नम्मि नत्थि किंची, अचिन्नपटलाहि व. इगाहिं ॥१५॥"शत "विहार" शब्दे व्याख्यास्यते । वृ०१ ००३प्रक० । व्य । नाचतः सम्यक्त्वे,सूत्र०११० ११०। "मम्मो पंथो सरणी,अद्धाणं वत्तिणी पहो पयर्व।।" पा० ना. ५२ गाथा। पान्य-पुं० । पथिके, " सो तेसिं पंथं गुणे कहेश, एगो पंथो उज्जुगो, एगो बंको।" प्रा० म० १ ० २ खाम। पंथकोट--पन्थकोष्ठ--न । सार्थघाते, विपा० १ ० १ अ०।। पंथग--पान्यक- पुं० । ब्रह्मदत्तचक्रिभार्याया नागयशस्रो जनके, (उत्त० १३ अ०) स्थापत्यापुत्रसहप्रव्रजिते.ज्ञा० १ श्रु० ५ ० । "बच्वालीपुत्तस्स पंथगस्स नत्तं नेऊण ।" आव०४ अ०।। धन्यस्य सार्थवाहस्य स्वनामख्याते दासचेटके, ज्ञा० १ श्रु॥ ५ अ०। पत्तो सुसीमसदो, एवं कुागतेण पंयगेणाऽवि । गाढप्पमाणो विह, सेनगमूरिस्स सीसेण ।।१३।। प्राप्त जब्धः "सुशिष्यः" इति शब्दो विशेषणम्,पवं गुरो योऽ. पिचारित्रे प्रवृत्ति कारयता पन्थकेन पन्थकनाम्ना सचिवल. वसाधुना, अपिशवादन्यैरपि तथाविधैः । यतोऽभाणि" सीइसा कयावि गुरू, तं पि सुसीसा सुनि उणमरहिं।। मग वंात पुणरवि, जह सलगपंथगो नायं॥१॥" तमेव विशिष्टि-गाढप्रमादिनोऽप्यतिशयशैथिल्यवनोऽपि, शैल कसूरेः शिष्येणेति व्यक्तमेवेति गाथावरार्थः । भावार्थः कथानकादयसेयः।
कथानक चेदम्"कचिकुलकलाधिकलियं, सेलगपूरमत्थि सेल सहरंव।। तत्थ पयावसियकित्ति, सेल उ च सेन्नो राया ॥१॥ सम्मकम्मवज्जिय-उनमा पनमाचई पिया तस्स । सन्नीइनागवडी-5 मंझवो महगो पुत्तो ॥२॥ च उसुद्धबुद्धिसप्ति-रूपंथगा पंथगाइणो आसि ।
रजभरधरणसजा, सुमंतिणो पंचसयसखा ॥ ३ ॥ थावश्चासुयगणहर-समीवपमिवन्नसुद्धगिहिधम्मो । सेनगराया रज्जं, तिवम्गसारं चिरं कुण ॥४॥ अन्नदिणे थाबच्चा-सुयपहुपयवत्तिसुयगुरुसमीवे । पंचदि मंतिसएहिं, पंथगपमुहेहि परियरित्रो ॥ ५॥ मड़गपुत्ते रज, विकणं गिराहप वयं राया। इक्कारस अंगाई, अहिजिजओ वजिया वजो ॥ ६ ॥ पंधगपमुहाण तो, पंचमुणिसयाण नायगो विओ। सुयमुणिवरेण सेझग-रायरिसी जिणसमयविहिणा ॥ ७॥ सुयसूरीन महप्पा, समए आहारबज्जणं काउं । सिरिविमलिहरिसिहरे, सहस्ससहिश्रो लिवं पत्तो ॥०॥ अह सेनगरायरिसी, अणुचियजत्ताभोगदोसेणं । दाह जरास्तविप्रो, समापओ सेनगपुरम्मि | | नजाणम्मि पसत्थे, सुभूमिभागम्मि तं समोसरियं । सोलण पहिगुमणो, विणिमानो मडगो राया ॥ १० ॥ कयवंदणाइकिच्चो, लरीरवत्तं वियाणिउं गुरुणो। विन्नवर पर भंते !, मम गेहे जाणसालासु ॥ ११ ॥ प्रत्तोसहायाह, अहापवत्तेहिं तत्थ तुम्हाणं । कारेमि जेण किरियं, धम्मसरीरस्स रक्त्रछा ॥१२॥"
तथा चोक्तम्-- "शरीरं धर्मसंयुक्तं, रक्षणीयं प्रयत्नतः। शरीराच्यते धर्मः, पर्वतात्सलिलं यथा ॥ १३॥" "पमिवन्नमिणं गुरुणा, पारद्धा तत्थ नत्तमा किरिया । निकमहुराइपहि, आहारहिं सुविजेहि। १४ ॥ विजाण कुलशयाए, पत्योसहपाणुगाइधुक्लाभा । धोवदि यहेहि एसो,जाओ निरु यो य बलवं च ॥ १५ ॥ नवरं सिणिद्धपेसल आहाराईसु मुच्छिनो धणियं । सुहसीलयं पवन्नो, नेच्छद गामंतरविहारं ॥ १६ ॥ बहुसो वि नगिजंतो, विरमइनो जाव सो पमायाओ। ताहे पंथगवजा, मुणिणो मंतंति एगस्थ ॥ १७ ॥ कम्मा नूण घणचि-कणार कुमिलाई वजसारा। नाणयं पिपुरिसं, पंथाश्रो चप्पहं निति ॥ १० ॥ नाका सुयबनेणं, करयल मूत्साहलं व भुषणयलं। अहह निवर्मति केवि हु, पिच्छह कम्मरस बझियत्तं ॥ १५ ॥ मुत्तपा रायरिकिं, मक्खत्थी ताव एस पन्चइओ। संपर अपनाया, विम्हरियपओयणो जाओ ॥२०॥ काले नएसं, अन्धं न कह पुच्छमाणागं । आवरूगाभान्ति, मत्तं बहु मन्नए निदं ।। ७१ ॥ सारणवारणपमिचा-यणा न मणं पि देश गच्छस्स। न य सारणाइरहित, गच्छे चासोख पि खमो ॥ २२॥"
तथा चाडगमः.. "हिनस्थि सारणा वा--रणा य पडिचोयणा य गरुकृम्मि । सो न अगच्छो गरुको, संजमकामीहि मुत्तव्यो । २३॥" "उबगारी य दढमिमो, अम्हाणं धम्मचरण उत्ता। मुत्तुं घित्तुं च मं, जुत त्ति फुर्म न थाणामो ॥ २४॥ अहवा कि श्रम्हाण, कारणरहिएण नीयवासेण । गुरुणो वेयावधे, पंथगसाहुं निमंजित्ता ॥ २५ ॥ एयं चिय पुच्चित्ता, विहरामो उज्जया बयं सम्धे । काल हरणं पि कीरइ, जो वेयइ एस अप्पाणं ॥२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org