________________
पारंचिय
(८६१) भन्निधानराजेन्द्रः।
पारंचिय
यद्येनं विधिं न कुर्वन्ति ततस्तस्मिन् विधौ इमे दोषा, वी वा स्यादसेची वा, तेन तत्कार्य कृतं वा भवेदकृतं वेति . भवेयु:
भावः । एवमेव गीतार्थोऽगीतार्थो वा स सर्वोऽपि पाराश्चितिव्वकसायपरिणतो, तिब्वतराया. पावइ भयाई। कः कर्त्तव्यः । मयगस्स दंतमंजण, सममरणं ढोकुणुग्गिरणा ॥१२७॥
कथमित्याहव्याख्यातार्था । उक्तः कषायदुष्टः।
उवसयकुले निवेसण-पाउगसाहि गाम देस रजे वा। . अथ विषयदुएमाह
कुलगणसंघ निज्जू-हणाए पारंचितो होति ॥१३४।। संजति कप्पट्टीए, सिजायरि अमउत्थिणीए य । यस्य यस्मिन्नुपाश्रये दोष उत्पन्न उत्पत्स्यते वा स तत एसो उ विसयदुट्ठो, सपक्वपरपक्खचउभंगो ।। १२८ ।।
उपाश्रयात्पाराञ्चिकः क्रियते । एवं यस्मिन् गृहस्थकुले दो
ष उत्पन्नः, तथा निवेशनमेकनिर्गमप्रवेशद्वारो द्वयोर्मामयोइहापि स्वपक्षपरपक्षपदाभ्यां चतुर्भङ्गी । तद्यथा-स्वपक्षः स्व
रपान्तराले द्वधादिगृहाणां संनिवेशः, एवंविधस्वरूप एव प्रापक्षे दुएः, स्वपक्षः परपक्षे दुष्टः, परपक्षः स्वपक्षे दुष्टः, प.
मान्तर्गतः पावकः, साही शाखारूपण श्रेणिक्रमेण स्थिता रपक्षः परपक्षे दुष्टः ४ । तत्र कल्पस्थिकायां तरुण्यां संय
प्रामगृहाणामतः परिपाटिः, प्रामः प्रतीतो, देशो जनपदो, त्यां संयतोऽभ्युपपन्न इति प्रथमो भङ्गः । संयत एव शय्यातरभ्रणिकायामन्यतार्थिक्यां वा अध्युपपन्न इति द्वि
राज्यं नाम यावत्सु देशेषु एको भूपतिः राजा तावदेशप्रमा
णम् । एतेषु यत्र यस्य दोष उत्पन्नः, उत्पत्स्यते वा, स ततः तीयः । गृहस्थयती कल्पस्थिकायामध्युपपन्नाविति तृती- पाराश्चिकः क्रियते । तथा कुलेन यो नियूंढो बाह्यः कृतः स यः। गृहस्थो गृहस्थायामिति चतुर्थः । एष च विषयदुष्टश्च
कुलपाराश्चिकः ।गणाद् बाह्यः कृतो गणपाराश्चिकः, सक्काचतुर्विधो मन्तव्यः ।
स्य नि!हणा कृता स सङ्घपाराश्चिकः । पढमे भंगे चरिमं, अणुवरए वा वि बितियभंगम्मि । किमर्थमुपाश्रयाऽऽदिपाराश्चिकः क्रियत इत्याहसेसेण इहं पगतं, वा चरिमे लिंगदाणं तु ॥ १२६ ।। उवसंतो वि समाणो, वारिजति तेसु तेसु ठाणेसु । प्रथमे भले चरम पाराश्चिकम् । अनुपरतस्वाऽनिवृत्तस्य हंदि ह पुणो वि दोसं. तद्वाणाऽऽसेवणा कुणति ।। १३५ ।। द्वितीयेऽपि भले पाराश्निकम् । शेषण तृतीयचरमभङ्गद्वयन उपशान्तोऽपि वलिङ्गिनीप्रतिसेवनात्प्रतिनिवृत्तोऽपि सन् इह प्रकृतम् । अत्र पाराशिकस्य प्रस्तुतत्वात्तस्य च परपक्षे तेषु तेषु स्थानेषु प्रतिश्रयकुलनिवेशनाऽऽदिषु विहरन् वा. अघटमानत्वात् । अथवा ( वा चरिमे लिंगदाणं तु त्ति) वा यते । कुत इत्याह-'हंदि ' निष्कारणोपप्रदर्शने, हुरिति निविकल्पेन भजनया चरमभङ्गद्धये लिङ्गदानं कर्तव्यम्, यद्य
श्चये, पुनरप्यसौ तस्य स्थानस्याऽऽसेवनात्तमेव दोषं करोति । पशान्तस्तदा अन्यस्मिन् स्थाने लिङ्गं दातव्यम्, अन्यथा
इदमेव स्पष्टरमाहतु नेति भावः। अथ प्रथमभङ्गे दोषं दर्शयन्नाह-
जेसु विहरति ताओ, वारिजति तेसु तेसु ठाणेसु ।
पढमे भंगे एवं, सेसेसु अ ताइँ ठाणाई ॥ १३६ ॥ लिंगेण लिंगिणीए, संपत्तिं जइ णियच्छती पावो।
येषु ग्रामाऽऽदिषु ताः संयत्यो विहरन्ति तेषु तेषु स्थानेषु सवजिणाणऽजाओ, संघो आसातिओ तेणं ॥१३०॥
स विहरन् वार्यते. ततः पाराश्चिकः क्रियत इत्यर्थः । लिङ्गेन रजोहरणाऽऽदिना युक्नो लिङ्गिन्याः संयत्याः संप
एवं प्रथमभङ्गे स्वपक्षः स्वपक्षे दुष्ट इति लक्षणे विधिरुक्तः । त्तिं यदि अधमतया कथमपि कश्चित्पापो नियच्छति प्रा.
शेषष्वपि द्वितीयाऽऽदिषु भरेष तानि स्थानानि विसर्जनीप्नोति तर्हि तेन पापेन सर्वजिनानाम् आर्याः संयत्यः सङ्घ यानि । किमुक्तं भवति? द्वितीयभने यस्यां नगर्यामध्युपपश्व भगवानाशातितो मन्तव्यः।
नस्तदीये कुलनिवेशनाऽऽदौ प्रविशन् धारणीयस्तृतीयचतुर्थपावाणं पावयरो, दिहिन्भासेऽवि सो ण वट्टति हु। । भङ्गयोः परपक्षः स्वपक्ष, परपक्षः परपक्षे वा दुष्ट इति लक्षणजो जिणपुंगवमुदं, नमिऊण तमेव धरिसेति ॥१३१॥ । योरुपशान्तस्यापि तेषु स्थानेषु लिङ्गं न दातव्यम् । पापानां सर्वेषामपि स पापतरः, अत एव दृष्टेर्लोचन- एत्थं पुण अहिगारो, पढमगभंगेण दुबिहदुढे वि । स्याभ्यासेऽपि समीपेऽपि कर्नु स न वर्तते न कल्पते, । उच्चारियसरिसाइ, सेसाइँ विकोवणद्वाए ॥ १३७ ॥ यो जिनपुङ्गवमुद्रां श्रमणी नत्वा तामेव धर्षयति ।
अत्र पुनर्विविधेऽपि कषायतो विषयतश्च दुष्टे प्रथमभनेसंसारमणवयम्ग, जातिजरामरणवेदणापउरं ।
नाधिकारः,शेषाणि पुद्धितीयभङ्गाऽदीनि पदानि उचारितपावमलपडलछन्ना, भमंति मुद्दाधरिससेणं ।। १३२ ।। सरशानि विनेयमतिविकोपनार्थमभिहितानि । गतो विषयः संसारमनवदग्रमपर्यन्तं जातिजरामरणवेदनाप्रचुरं पापम
दुष्टः पाराश्चिकः। लपटलच्छन्ना मुद्राधर्षणेन परिभ्रमन्ति ।
___ संप्रति प्रमत्तपाराश्चिकं प्राहततः
कसाए विकह विगडे, इंदिय निदा पमाद पंचविधो। जत्थुप्पजति दोसो, कीरति पारंचितो स.तम्हा तु। अहिगारो सुत्तम्मी, तहिं नव इमे उदाहरणा ॥१३८।। सो पुण सेवि मसेवी, गीतमगीतो व एमेव ॥१३३ ॥ कषायाः क्रोधादयः, विकथाः स्त्रीकथाऽदिका, विकटं म. यत्र क्षेत्रे यस्य संयतीधर्षणाऽऽदिको दोष उत्पद्यते, उत्प- चम्, इन्द्रियाणि श्रोत्रादीनि, निद्रा वक्ष्यमाणा, एष पञ्चविस्यते वा स तस्मात् क्षेत्रात्पाराश्चिकः क्रियते, स पुनः से-धःप्रमादो भवति । अयं च निशीथपीठिकायां यथा सविस्तरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org