________________
परिचिय
(८६२) अभिधानराजेन्द्रः ।
पारंचिय
सप्रायश्चित्तोऽपि भावितस्तथैवात्राऽपि मन्तव्यः, नवर- अणुवरमं पुण कीरात,सेसा नियमातु लिंगाओ।१५०। मिह स्वपनं सुप्त, निद्रा इत्यर्थः; तया अधिकारः । सा च
द्वितीयो विषयदुए उपाश्रयाऽऽदे पाराश्चिकः क्रियते क्षेत्रत पञ्चविधा । वृ०५ उग(तत्र निद्रायाः स्वरूपम् "णिहा' शब्दे
इत्यर्थः। न लिजात्, लिङ्गपाराञ्चिको न विधीयते । अथ ततो चतुर्थभागे २०७२ पृष्ठे गतम्) (निद्रानिद्राविवरणं विस्तरंतः
दोषान्नोपरमते तदा श्रनुपरमन् लिङ्गतोऽपि पाराश्चिकः 'णिहाणिहा' शब्दे चतुर्थभागे २०७२ पृष्ठे गतम्) (प्रचला.
क्रियते । शेगाः कपायदुष्टप्रमत्तान्योऽन्यसेवाकारिणो निययाः सर्वोऽधिकारः 'पयला' शब्देऽस्मिन्नेव भागे ५०७ पृष्ठ
माल्लिङ्गपाराश्चिकाः क्रियन्ते । किमेत एव पाराश्चिका उऽस्ति ) (प्रचलाप्रचला चङ्क्रमतो जन्तोरिति 'पयलापय
तान्योऽप्यस्ति ?। अस्तीति अमः। ला' शब्देऽस्मिन्नेव भागे ५०८ पृष्ठे गतम्) (अत्र पाराश्चि
कीदृशः सः?, इति चेदुच्यतेकस्य प्रस्तुतत्वात् सत्यानद्धिनिद्रया अधिकारः । सा च 'थी.
इंदियपमाददोसा, जो पुण अवराधमुत्तमं पत्तो। एद्धि'शब्दे चतुर्थभागे २४१२ पृष्ठे गता) इदानीं पुनः सामा. म्यलोकबलात् द्विगुणं त्रिगुणं चतुर्गुणं वालनं (बलं) भवतीति
सब्भावसमाउहो, जति य गुणा से इमे होति ॥१५१।। मन्तव्यम् । यत एवमतः स प्रज्ञापनीयः सौम्य ! मुश्च लिङ्गं इन्द्रियदोषात्, प्रमाददोपाद्वा पाराश्चिकाऽऽपत्तियोग्याद्यः नास्ति तव चरण चारित्रम् । यद्येवं गुरुणा सानुनयं भ. पुनः साधुरुत्तममु-कृष्टमपराधपदं प्राप्तः स यदि सद्भावस. णितो मुश्चति, ततः शोभनम् । अथ न मुश्चति ततः मावृत्तो-निश्चयेन भूयोऽहमेवं न करिष्यामि, इति व्यवसितसवः समुदितो लिङ्गं तस्य मोलमनिच्छतः सकाशात् हर स्तदा स तपःपाराञ्चिकः क्रियते; यदि च ' से' तस्य इमे ति उद्घालयति, न पुनरेकजन इत्याह-मा तस्यैकस्योपरि | गुणा भवन्ति । प्रद्वेषं गच्छेत्, प्रद्विपश्च व्यापादनमाप कुर्यात् ।
के पुनस्ते इत्याहलिङ्गापहारनियमार्थमिदमाह
संघयणविरियागम-सुत्तत्थविहाएँ जो समग्गो उ । अवि केवल मुप्पादे, ण य लिंग देति प्रणतिसेसी से। । तवसी निग्गहजुत्तो, पवयणसारे अभिगतत्थो ॥१५२॥ देसवत देसणं वा, गिएह अणिच्छे पलायति ।। १४७ ।। संहननं बज्रऋषभनाराचं, वीर्यवृत्या वज्रकुड्यसमानता, अपिः संभावने, स चैतत् संभावयति- यद्यपि तेनैव भव- भागमा जघन्येन नवमपूर्वान्तर्गतमाचाराऽऽख्यं तृतीयं वस्तु, ग्रहणेन केवलमुत्पादयति तथाऽपि (से) तस्य स्त्यानार्द्धः, उत्कर्पतो दशमपूर्व संपून तश्च सूत्रतोऽर्थतश्च यदि परिचित ततो लिङ्गमनतिशयी न ददाति. यः पुनरतिशयशानी स भवति। एतैः संहननाऽऽदिभिः, विधिना च तदुचितसमाचारेजानाति-न भूय एतस्य स्त्यानर्द्धिनिद्रोदयो भविष्यति, ततो ण यः समग्रः संपूर्मः तपस्वी नाम सिंहविक्रीडताऽऽदितपःलिङ्गं ददाति । लिङ्गापहारे पुनः क्रियमाण अयमुपदेशो दीय. कर्मभावितः, निग्रहयुक्त इन्द्रियकपायाणां निग्रहसमर्थः, ते-देशवतानि स्थूलप्राणातिपातविरमणाऽऽदीनि गृहाण, प्रवचनसारे अभिगतार्थः परिणामितप्रवचनरहस्यार्थ इति । तानि चेत्प्रतिपत्तुं न समर्थस्ततो दर्शनं सम्यक्त्वं गृहाण । अथैवमप्यनुनीयमानो लिङ्गं मोक्तं नेच्छति तदा रात्रौ तं । तिलतुसतिभागमेत्तो,वि जस्स असुभो ण विजती भावो। मुक्त्वा पलायन्ते देशान्तरं गच्छन्ति । गतःप्रमत्तपाराश्चिकः । णिज्जूहणारिहो सो, सेसे णिज्जूहणा णत्थि ॥१५३ ।। अथान्योन्यं कुर्वाणं तमेवाऽऽह
यस्य गच्छान्न!ढस्य तिलतुयलिभागमात्रोऽपि नि!ढोऽ. करणं तु अप्ममाम, समणाणं न कप्पते सुविहिताणं ।। हमित्यशुना भाचा न विद्यते स निर्ग्रहणाया अौं योग्यः, जे पुण करोत णाता,तेसिं तु विविंचणा भणिया।१४।
शेरस्य एतद्गुणविकलस्य निर्ग्रहणा नास्ति न कर्तव्या। तुशब्दस्य व्यवहितसंबन्धतया अन्याऽन्यं परस्परं पुनर्य
इरमेव व्याचलेकरणं मुखपायुप्रयोगेण संयनं तत् श्रमणानां सुविहिता
एयगुणसंपउत्तो, पात्रति पारंचियारिहं ठाणं । नां कर्तुं न कल्पते । ये पुनः कुर्वन्ति ते यदि शातारस्तदा तेषां एयगुणविप्पपुक्को. तारिसगम्मी भवे मलं ॥१५४|| विवेचना परिठापना भणिता।
एते. संहननाऽऽदिभिर्गुणैः संप्रयुक्तः पाराश्चिकाई स्थान प्रा. इदमेव ब्याचष्टे--
प्नोति । यः पुनरतद्गुणविप्रमुक्तस्तादृशे पाराञ्चिकाऽऽपत्तिआसगपोसगसेवी, केई पुरिसा दुवेयगा होति । प्राप्तेऽपि मूलमेव प्रायश्चित्तं भवति । तसिं लिंगविवेगो, वितियपदं रायपव्वइए ॥ ४६॥
अथ पाराश्चिकमेव कालतो निरूपयतिश्रास्यं मुखम्, पास्यमेवाऽऽस्यकं, पोपकः पायुः, पास्यक आसायणा जहासे, छम्मासुक्कोस वारसउ मासे । पोषकाभ्यां सेवितुं शालमेपामित्यास्यकपोषकसेविनः के. वासं वारस वासे, पडिसेवउ कारणा भइओ ॥१५॥ चित्पुरुषाः साधवो द्विवेदकाः स्त्रीपुरुषवेदयुक्ता भवन्ति, न. अाशातनापाराश्चिको जघन्येन परमासान , उत्कर्पतश्च पुंसकवेदिन इत्यर्थः । तेषां लिङ्गविवेकः कर्तव्यः। द्वितीयपद- द्वादश मासान् भवति, एतावन्तं कालं गच्छान्नि!ढस्तिमत्र भवति-यो राजा प्रवजितस्तस्याऽऽस्यकपापकसविनो- ठतीत्यर्थः । प्रतिसेवनापाराञ्चिको जघन्यन संवत्सरमुत्कर्ष ऽपि लिहंनापहियते, परं यतनया परित्यज्यते । गतोऽन्यान्यं तो द्वादश वर्याणि निर्यढ आस्ते । (पडिसवउ कारणे भकुर्वाणः पाराश्चिकः ।
इओ ति) यः प्रतिवेवकपाराश्चिकः, स कारणे कुलगणासंप्रति यो दुष्टाऽऽदिर्यतः पाराश्चिकः क्रियते तदेतद्दर्शयति- दिकाय भक्तो विकल्पितो, यथोक्नकालादागपि गच्छं प्रविश्या उवस्सयाई, कीरति पारंचियो न लिंगातो। चिशतीति भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org