________________
पारंचिय भन्निधानराजेन्डः।
पारंचिय स्तु शिष्याऽऽचार्यायोस्तीवक्रोधपरिणतयोः समकालं मरणम्।
एनामेव नियुक्तिगाथां भावयतितृतीयदृष्टान्तप्रसिद्धस्य साधोलाचनढाकनम् । चतुर्थदृष्टान्तो
सबहि वि गहियम्मी, थावं थोवं तु केइ इच्छंति । तस्थ दन्तकोतिरणम् । ईदृशाः स्वपक्षकपायदुपा लिङ्गपारा
सबोस न वि भुजति, गहितं पि वितिय आदेसो॥१५॥ श्चिकाः कर्तव्याः । गतः प्रथमो भङ्गः।
सर्वैरप्याचार्यप्रायोग्ये गृहीत केचिदाचार्या इदमिच्छन्तिअथ द्वितीयमाह
यथा तत एकैकस्य हस्तात् स्तोकं स्तोकं गृहीत्वा गुरुणा रायवहाऽऽदिपरिणतो, अहवा वि हवेज रायवहो तु ।
भोक्तव्यम् । एष प्रथम श्रादेशः । अपरे बुवंत-एकनैव गुरुयो. सो लिंगता पारंची, जो वि य परिकती तं तु ।।११६।। ग्यं ग्रहीतव्यम् अथान्यैराप गृहीते ततस्तद्गृहीतमा नेपां राझो राजामात्यस्य वा परस्य वा प्राकृतगृहस्थस्य व- सर्वेषां हस्तात् स्ताकं स्तोकं न भोक्तव्यं,कि तु तैर्निमन्त्रितेन धाय परिणतः । अथवा-राजवधक एव स भवेत् , विहित. वक्तव्यम्-पर्याप्तम्,इत ऊर्द्ध न गच्छति। एप द्वितीय श्रादेशः। राजवध इत्यर्थः । एवमनेकविधपरपक्ष दुष्टः, एष सर्वोऽपि
अमुमेव व्याचष्टलिङ्गपाराश्चिकः कर्तव्यः। योऽपि वाऽऽचार्याऽदिकस्तं राज
गुरुभत्तिमं जो हिययाणुकूलो, वधकं परिकर्षति चोत्तापयति सोऽपि लिङ्गपाराश्चिको विधे
सो गिणहती णिस्समणिस्यतो वा । यः । अथ तृतीयभा उच्यते-परपक्षः स्वपक्षे दुष्टः स कथं भवति । उच्यते-पूर्व गृहवासे वसन् वादे पराजित पासीत्,
तस्सेव सो शिवहति णेयरेसिं, स्कन्दकाऽऽचार्येण पालकवत्, वैरिको वा स तस्याऽसीत् ।
अलब्भमाणम्मि य थोव थोवं ॥१२२॥ - स पुनः कीदृशो भवेत् ? , इत्याह
गुरुभक्तिमान् यश्च गुरूणां हृदयानुकूल छन्दोऽनुवर्ती स सन्नी व असन्त्री वा, जो दुट्ठो होति तू सपक्खम्मि ।
गुरुप्रायोग्यं निथागृहेभ्यो अनिश्रागृहेभ्यो वा गृह्णाति
तस्यैव च संबन्धि श्राचार्यो भनपानं गृहानि, नेनरेपामतस्स निसिद्धं लिंगं,अतिसेसी वा वि दिजाहि ।।११७॥
परसाधूनाम् । अथैकः पर्याप्तं न लमंत, नतो लभ्यमाने स्ताक स च संज्ञी वा असंही वा यः स्वपक्षदुपी भवति तस्य
स्ताकं सर्वेपामपि गृह्णाति । एप ग्रहणधिधिरुतः। लिङ्गं निषिद्धं,प्रवज्या न दातव्येति भावः [ अतिशयज्ञानी वा |
संप्रति निमन्त्रणे विधिमाहउपशान्तोऽयमिति मत्वा तस्याऽपि लिङ्गं दद्यात् ।
सति लम्मि वि शिणहति.इयरनि जाणिऊण निबंधं । अथ चतुर्थभङ्गे परपक्षः परपक्षे दुष्ट इति भाव्यतेरन्नो जुवरनो वा, वाघातो अहवा वि इस्सरादीणं ।
मुंचति य सावसेसं, जाति उवयारभणियं च ॥१२३।।
सति विद्यमानेऽपि प्राचुर्येण लाभे यदीतर साधा निमसो उ सदसैंण कप्पति कप्पति अम्मम्मि अमाओ।११।।
त्रयमाणा गाढं निबन्धं कुर्यते, ततस्तं ज्ञात्वा नेपामाप गृयोराज्ञो वायुवराजस्य वा वधकः स तु पुनः स्वदेशे दीक्षित काति, तच्च तदीयं भुजानः सावश मुञ्चति, मा सर्वस्मिन् न कल्पते. किं तु कल्पते अन्यस्मिन् देशे अज्ञाती दीक्षितुम् ।। भुक्ने प्रपं स गच्छन, उपचारभणितं च जानानि-अयमुपइत्थ पुण अधीकारो, पढमिल्लुगवितियभंगदुट्ठहिं । चारंणायं पुनः सद्भावेन निमन्त्रयते, इत्येवं बहिश्चिहरूपलतेसिं लिंगरिवगो, दुचारमे वा लिंगदाणं तु ॥११६।।
क्षयतीत्यर्थः । अत्र पुनः प्रथमनितीयभङ्गः दुष्टैरधिकारः स्वपक्षपरपक्ष- गुरुणो भुत्तुवरियं,बालादसती य मंडलिं वावि। दुधा इत्याद्यभायवर्तिभिरिति भावः। एतेषां लिङ्गं विवेक- जं पुण सेसगगाहितं, गिलाणमादीण तं दिति ॥१२४॥ रूपं पाराश्चिक दातव्यम् । अतिशयशानी या यदि जानातिन गुरूणां यदू भुक्ताग्निं तद् बालाऽऽदीनां दीयते, तेपामभावे म. पुनरीहशं करिष्यति, ततः सम्यगावृतस्य लिङ्गविवेकंन क
एडलीयानि मण्डलीप्रनिगृहे क्षिप्यते यत्पुनः शेपमुग्भक्तिमत्रोति । (दुवरिमे ति) तृतीयचतुर्थलक्षणे यो चरमभङ्गी तयो.
ध्यतिरिक्तः साधुभिर्मात्रके गृहीतं तद् ग्लानादीनां प्रयर्वा विकल्पेन लिदानं कर्तव्यम् । किमुक्तं भवति?-परपक्षः च्छन्ति । स्वपक्षे दुष्टः परपक्षः परपोष्ट इति भावये वर्तमाना या
ससाणं संसहूं, न छुब्भती मंडलिपटिग्गहिए। पशान्ता इति सम्यग् शायन्ते,ततो लिजन्दानं कर्तव्यम् । अथ नोपशान्तास्ततो न प्राज्यन्ते, आप तु तानि स्थानानि परि
पत्तेगगहित छुम्भति, प्रोभासणलंभ मोत्तू ॥ १२५ ॥ हार्यन्ते । एप वाशश्वसूचितोऽर्थः।
शेषाणां गुरुध्यतिरिक्तानां संसूट मण्डलीप्रतिग्रहेन क्षिप्य. अथ सर्पपनालाअदिइष्टान्तप्रसिद्धी दोगे मा भूदिनि हेती
ते। यस ग्लानादीनामर्थाय प्रत्येकं पृथक पृथक मारकेपु गृराचार्येण यथा सामाचारी-स्थापना कर्तव्याः तथा प्रति
होतं. तत्तपमुरितं मर डल्या प्रक्षिप्यते, परमवभापितलाभ
मुक्त्या प्रक्षिप्यते इति भावः । पादयन्नाहसव्वेहि वि घेत्तव्यं, गहणे य निमंतणे य जो तु विही।
पाहुणगट्ठा व तगं,धरेतु अतिवाडा विगिचंति । भुंजती जतणाए, अजतणदोसा इसे इंति ।। १२० ॥
इइ गहणभुजणविही, अविधाएँ इमे भवे दीसा॥१२६।। स_रापि साधुभिराचार्यप्रायोग्यं स्वस्वमात्रकेषु ग्रहीनव्यम्,!
प्राघुणकार्थ या तक ग्लानार्थमानीतप्रायोग्यं धृत्वा स्थापतथा ग्रहणे निमन्त्रणे या याबद्दयमाणो विधिः स सर्योऽपि
यित्या यदि 'अतिवाहडा' अतीव प्रानाः प्राघूर्णकाच नायाकलेव्यः। एवं यतनया सूरयो भुक्षते, अयतनया त भया- तास्तदा विवेचयन्ति परित्यजन्ति, एवमिह ग्रहणभोजनमानामिमे व माणा दाषा भवन्ति ।
विधिर्भवात।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org