________________
पारंचिय
कमप्याशातयतः पाराश्चिकमुच्यते । उक्त श्राशातनापाराशिका
प्रतिसेवनापाराञ्चिकमाहपडि सेवणपारंची, तिविधो सो होइ आणुपुर । दुई य पमय सेयम् अय ।। १०७ ।। प्रतिसेवनापराशिका स इति पूर्वोपम्यस्तत्रिविधत्रिकाअनुपू सूत्रोपरिपाया भवति तद्यथा दृष्टः पारा चिकः प्रमत्तः पाराचिकोऽन्योन्यं च कुर्वाणः पाराचिको
ज्ञातव्यः ।
"
(५६) अभिधानराजेन्द्रः ।
तत्र दुष्टं तावदाहदुविधो य होइ दुडो, कसावट्टो बिसयो य । दुविहो कसायदुट्ठी, सपक्ख परपचख चतुर्थगो ॥ १०८॥ द्विविधश्व दुष्ट भवति कषायश्व विषयदुष्टख तत्र कषायदुष्टो द्विविधः--स्वपक्षदुष्टः, परपक्षदुश्च । अत्र चतुङ्गी । गाथायां पुंस्त्वं प्राकृतत्वात् । तद्यथा स्वपक्षः स्व. पक्षे दुष्टः १, स्वपक्षः परपक्षे दुष्टः २, परपक्षः स्वपक्षे दुष्टः ३, परपक्षः परपक्षे दुष्टः ४ ।
तत्र प्रथमभङ्गं विभावविषुराह सासवणाले मुह त प उलुगच्छि सिहरी क्षेत्र एसो सपक्खदुट्ठो, परपक्खे होति गविधो ॥ १०६ ॥ (सासवना ति ) सर्पपभर्जिका (मुहतर्फ) मुखवखि का, उलूको घूकस्तस्येवाक्षिणी यस्य स उलूकाक्षः शिखरिणी मार्जिता । एते चत्वारो दृष्टान्ताः । एष स्वपक्षकपायदुष्टो मन्तव्यः । परपक्षकषायदुष्टः पुनरनेकविधो भवतीति निर्युकिगाथासमासा ऽर्थः ।
अनामेव विवरीः सर्वपादान्तं तावदाद सासवणाले छंदण, गुरु सव्वं भुंजतरे कोवो | खामणसते, गर्मि उबेत्तसहि परिक्षा ।। ११० ।। पुच्छंतमणक्खाए, सोच्चऽपतो गंतु कत्थमे गहसरीरं । गुरु पुव्यकहि तहाइ न, पडियर दंतभंजणता ।। १११ ।। इह प्रथमं कथानकम्-" एगेण साहुणा सासवभज्जिया सुसंतिया लद्धा तत्थ से अतीव गेही, आयरियरस य श्रा लोह, पडिसिए निमंतिए अ श्रयरिए सव्वा वि समुद्दि ट्ठा। इतरो पदोसमाषसो आयरिपण लक्खियं, मिच्छामि दु· कडं कयं । तहा वि न उषसमइ । भणइ य-तुज्भं दंते भंजामि । गुरुणा त्रितियं -मां असमाहिमरणेण मारिस्सर ति । गणे अ
गराह उपेता अर्थ गये गंतूण मतपच्चा क यं. समाहपि कालगया । इयरो गवेसमाणो सज्झतिए पुच्छर कहिं प्रायरिया ? | तेहिं न श्रक्खायं, सो अनतो सोचा तत्थ गंपुष्पक आयरिया से भांति समाही फाल या । पुणेो पुच्छर -कहिं सरीरगं परिट्ठवियं, आयरिपि पुण्यं भवियं मा तस्स पचे रससमसरीरपरिद्वावरिया भूमि कहे आहो मा आगहिविगाई करेमाणो उडाई काहिर । तेहिं अदिए तो सोतुं तत्थ गंतुं या गोला
कहिऊण ते भजतो भावना लं खयं । तं साहूहिं पडियरंतेहि दिई । का - सर्षपनालाविषयं चन्दनं निमन्त्रणं गुरोः कृतं गुरुणा च
अथाक्षरगमनि
Jain Education International
पारंचिय
सर्व भुक्तम्, इतरस्य कोपो गुरुणा क्षामणे कृतेऽपि नोपशान्तः, ततोऽनुपशान्ते तस्मिन् गणिनमाचार्य स्थापयि त्वा अन्यस्मिन् गच्छे परिशां भक्तप्रत्याख्यानमङ्गीकृतं ततः शिष्याधमस्य गुरवः कुल गता इति पृच्छतोऽपि समि साधुभिर्नाऽऽपातं तनो अपतः त्या तत्र गत्या कु त्र तेषां शरीरमिति पृच्छा कृता । गुरुभिश्च सर्व एव तदीयो वृत्तान्तः कथित झासीत् । ततस्तेनाशरीरपारे छापन भूमिर्न दर्शिता । स चान्यतः श्रुत्वा गतो दन्तभञ्जनं कृतवान् साधुभिध गुपिलस्थाने स्थितः प्रतिचरणं कृतमेति । अथ मुखानन्तकदृष्टान्तमाह
मुहंतगस्स गहणे, एमेव य गंतु खिसि गलग्गहणं १ संमूशियरेण वि, सो गलगहितो मत्ता दो वि ।। ११२ ।। एकेन साधुना मुखानन्तकमतीचोऽज्वलं लब्धम् तस्य च गुरुभिर्ग्रहणं कृतं, तत्राऽप्येवमेव पूर्वाऽऽख्यानकसदृशं व शव्यं, नवरं तत्तु तत्पुनर्मुखानन्तकं प्रत्यर्पयताऽपि न गृहीतं ततो गुरुणा स्वगण एव भक्तं प्रत्याख्यातं निशायां च विरदं सध्या मुखानन्तर्क गृहातीति भणता गाढतरं ग लग्रहणं कृतं. संमूढेन च इतरेणाऽपि गुरुणा स गलके गृहीतः, एवं द्वावपि मृतौ ।
उलूकाक्षदृष्टान्तमाह-
अत्थं गए विसिव्यास, उलुगच्छी उपखणामि ते अच्छी । पदमगमो नवरि इहं, उलगच्छीड त्ति ढोकेति ॥ ११३॥ एकः साधुरस्तं गतेऽपि सूर्ये सीब्यन् श्रपरेण साधुना परिहासेन भणितालुका | किमेचमस्तं गतेऽपि सूर्ये सीव्यसि ? । स प्राह--एवं भणतस्तव द्वे श्रत्यक्षिणी उत्खनामि । श्रनाsपि सर्वोऽपि प्रथमाऽऽख्यानकगमो मन्तव्यः । नवरमिह स्वगणे प्रत्याख्यातभक्तस्य कालगतस्य रजोहरणाद् अयोमयं कीलिकामाकृष्य मामुलुकाक्षं भणसीति - वाणो द्वे अध्यक्षिणी उद्वृत्य तस्य ढौकयति, वैरं मया निर्यापितमिति कृच्छः |
शिखरिसाशन्तमाहसिहरिणिलंभाऽऽलोयण, छंदिऍ सव्वा वि तेण उगरणं । भत्तपरिष्मा असहि, ण गच्छती सो इहं णवीर ॥११४॥ एकेन साधुना उत्कृष्टा शिखरिणी लब्धा सा च गुरुणामालोचिता, तया च गुरवश्यन्दिता निमन्त्रिताः । सा च तैः सर्वा पीता स साधु तो मार
वान् स गुरुभिः क्षामितोऽपि यदा नोपशाम्यति तदा भक्तपरिशा कृता, नवरमिह स श्राचार्योऽन्यस्मिन् गणे न गतः, तस्य च समाधिना कालगतस्य शरीर : तेन पापात्मना दन्तकेन कट्टितम् । यत एते दोषाः ततोऽनन्तस्येष न कर्तव्यः ।
तथा बाऽऽहू
तिब्वकसायपरिणतो, तिब्बयरागाणि पावइ भयाई । मयगस्स दंतमंजण, सममरणं डोकरिगरया ।। ११५ ।। तीमा उकटा ये कपायास्तेषु परितो जीवस्तीतर काणि भवानि प्राप्नोति । यथा प्रथम स्था55 पर्य स्पतीमलीमपरीतस्य दन्तभजनभयम् । द्विन्यो
For Private & Personal Use Only
www.jainelibrary.org