________________
( ६५८) अभिधान राजेन्द्रः |
पारंचिय
एक्केकम य भरणा, सचरिते चेव श्रचरिते ॥ ६४ ॥ पाराञ्चिकः समासेन द्विविधः तद्यथा श्राशातनापाराश्चिकः, प्रतिविपाराश्चिकश्च । पुनरेकैकस्मिन् द्विविधा भजना कर्त्तव्या । कथमित्याह-द्वावप्येतौ सचारित्रिणौ श्रचारित्रिणौ वा । कथं पुनरेषा भजनेत्वाद
सव्वचरितं भस्सति, केणइ पडिसेवितेण तु पदेणं । कत्थ विचिति देसो, परिणामश्वराहमासञ्ज ॥६५॥ केनचिदपराधपदेन पाराश्चिकः प्रतिपत्तियोग्येन प्रतिसेवि तेन सर्वमपि चारित्रं भ्रस्यति, कुत्राऽपि पुनश्चारित्रस्य देशोऽवतिष्ठते। कुत इत्याह- परिणाम तीव्रमन्दाऽऽदिरूपमपराधं चोत्कृष्टमध्यमजघन्यरूपमासाद्य चारित्रं भवेद्वा न वा । इदमेव भाषयति
तुल्लम्म वि अपराहे, परिणामवसेस होइ गाणतं । कत्थ वि परिणामम्मि वितु भवरा गायनं ॥ ६६ ॥ तुल्येऽप्यपराधे परिणामवशेन तीव्रमन्दाऽद्यध्यवसायवैचि व्याधारित्रपरिभ्रंशादी नानात्वं भवति । कुत्रचित्यनः परिणामे तुल्येऽप्यपराधे नानात्वं प्रतिसेवनावैचित्र्यं भवति । अथाऽऽशातना पाराश्चिकं व्याचिख्यासुराहतित्थकर पareer, आयरिए गणहरे महिड्डीए । एते सायंते, पच्छित्ते मग्गणा होइ ॥ ६७ ॥ तीर्थकथनं श्रुतम् आचार्यान् गणधरान, महर्द्धिकां श्व एतान् आशातयति तस्य प्रायश्चित्ते वक्ष्यमाणलक्षणा मार्गणा भवति ।
9
तत्र तीर्थङ्करं यथाशातयति तथाऽभिधीयतेपाहुडियं अनुमति, जातो किं च जती भोगे । थीतित्थं पि यच्चति, अतिकक्खडदेसणा यावि ॥६८॥ प्रातिकां सुरविरचितसमवसरण महाप्रातिहार्याऽऽदिपूजालक्षणामर्द्दन् यदनुमन्यते तन्न सुन्दरम् । ज्ञानत्त्रयप्रमाणेन च भवस्वरूपं जानन् विपाकदारुणान् भोगान् किमिति भुझे ? । मशिनाथा देख त्रियाया श्रपि यतीर्थमुच्यते। तदतीयासमनम्। अती कर्कशा अतीय पुरनुचरा तीर्थकरैः सर्वो पायकुशलैरपि या देशना कृता, साऽप्ययुक्ता ।
असंच एवमादी, अवि पडिमासु वि तिलोगमहिताणं । परुिवमकुव्वतो, पावति पारंचिषं ठाणं ॥ ६६ ॥ अन्यमप्येवमादिकं तीर्थकृतामले यो भाषते । तथा अपीस्यभ्युच्चये । त्रिलोकमहितानां भगवतां याः प्रतिमास्तास्वपि यद्येवमवर्ण भाषते न तासां पाषाणाऽऽदिमयीनां माल्यालङ्काराऽऽदिपूजा क्रियते एवं ब्रुवन् प्रतिरूपं वा विनयवन्दनस्तुतिस्तवाऽऽदिकं तासामेवावशाबुद्धधा अकुर्वन् पाराचिकं स्थानं प्राप्नोति ।
अथ प्रवचनं सङ्घस्तस्याऽऽशातनामाह
कोसतज्जणादिसु, संघमहिक्खिवति सव्वपडिणीचो | वि त्य संघा, सियालमंतिकढकायं ॥ १०० ॥ यः प्रत्यनीकः अकोलतार सि) विभ यस्ययात् आक्रोशतर्जनाऽऽदिभिः समधिक्षिपति । यथा
Jain Education International
पारंचिय
समयम्पेऽपि शृगालानां तिरुतीनां सह पारास्ते तादृशोऽयमपि इति भावः । एष आक्रोश उच्यते । तर्जना तु हुं हुं जातं भवदीयं सङ्घत्वमित्यादिका । अथ श्रुताऽऽशातनामाह
काया बताय ते थिय, ते चैव पमायमप्यमादा य । मोक्खाहिकारिया, जोतिसविजासु किं च पुणो । १०१ । दशवेकालिकोत्तराध्ययनाऽऽदो यत्त एय पदकायाः तान्येव शतानि तावेव प्रमादाप्रमादी भूयो भूय उपवन्ते त देतदयुक्तम्। मोक्षाधिकारिणां व साधूनां ज्योतिषविधा पुनः किं नाम कार्य. येन श्रुते ताः प्रतिपाद्यन्ते । अथाऽचार्याऽखानामाहइरिससातगुरुगा, परोवदेसुज्जया जहा मंखा । अपोसणरया, पोसंति दिया व अप्पाणं ॥ १०२ ॥ श्राचार्याः स्वभावादेव ऋद्धिरससातगुरुकास्तथा मला इस परोपदेशीता, लोका53 बर्जनप्रसक्का इति भावः । (म स्वरूपं 'मंत्र' शब्दे श्रात्मार्थ पोपलरताः स्वोदर सः। इदमेव व्याचष्टेद्विजा इवाऽऽत्मानममी पोषयन्ति ।
गणधराऽऽशातनामाह
अब्भुज्जयं विहारं, देसंति परेसि सयमुदासीणा । उवजीवंतिय रिद्धि, निस्संगा मो चि व भांति ॥ १०३ ॥ गणधरा गौतमा योऽभ्युद्यतं विहारं जिनकल्पप्रभृतिकं परेषामुपदिशन्ति स्वयं पुनरुदासीनास्तं न प्रतिपद्यन्ते । आदिवासीणमानसिकाचार155दिली निःसंगा वयमिति च भवन्ति ।
अथ महर्द्धिकपदं व्याख्यानयन्ति - गणधर एव महिड्डी, महातबस्सी व वादिमादी वा । तित्थगरपढमसिस्सा, आदिग्गहणेण गहिया वा ।। १०४ ।। इह गणधर एव सर्वलब्धिसंपन्नतया महर्द्धिक उच्यते । यज्ञा-महर्द्धिको महातपस्वी वा वादिविद्यासिद्धप्रभृति को बा भएयते। तस्य यदवर्णवादादिकरणं सा महविकाशातना । गणधरास्तु तीर्थकरप्रथमशिष्या उच्यन्ते, श्रादिग्रइणेन वा ते गृहीता मन्तव्याः ।
अथैतेषामाशातनायां प्रायश्चित्तमार्गणामाहपढमातिए चरिमं, सेसे एकेक चउगुरू होंति । सच्चे आसादिते पावति पारंचिवं ठाये ॥ १०५ ॥ अथ प्रथमतीर्थकरो द्वितीयः सङ्घस्तयोर्वेशतः सर्वतो
शानायां पाराश्चिकं शेषेषु श्रुताऽऽदिषु एकैकस्मिन् देशत आशात्यमाने चतुर्गुरुकाः प्रायश्चितं भवति अथ स नस्तान्पाशातयति, ततस्तेष्वपि पाराचिकं स्थानं प्रा प्रोति ।
तिरथयरपदमसिस्सं, एकं पासाऽऽदयं तु पारंची । अरथस्सेव जिर्लिंदो, प्रभवो सो जेय सुतस्स ॥ १०६ ॥ तीर्थकरप्रथमशिष्यं गणधरमेकमप्याशानयन् पाराञ्चिको भवति कुत इत्याह-जिनेन्द्रस्तीर्थकर सके प्रभवः प्रथमत उत्पत्तिहेतुः । सूत्रस्य पुनः स एव गणधरो येन कारणेन प्रभवः प्रथमतः प्रणेता, ततस्तमे
For Private & Personal Use Only
www.jainelibrary.org