________________
पायव
पायन-पादप पुं० [ उस०५ ० "साही चिडवी बी. महीरुहो पायवो तुमो य तरू ।” पाइ० ना० ५४ गाथा । पायवगण - पादपगण - पुं० । ' पादवगण ' शब्दार्थे, दश०
२ श्र० ।
पायविहारचार पादविहारचार पुं० पादविहारचार 'शब्दार्थे, आचा० ।
पायस पायस - न० । ' पायसो-खीरी' पाइ०ना० २४० गाथा । परमा, अ०म० १ श्र० । जी० । श्रा० क० । पायसंजय पादसंयत पुं० कारणं विना कर्मयीने दश०
( =५७ )
अभिधानराजेन्धः ।
6
Jain Education International
६ श्र० ३ उ० ।
पायसंवाहण - पादसंवाहन - न० । पादसंवाहण' शब्दार्थे, नि० चू० ३ उ० ।
पायसम - पादसम - न० । 'पादसम' शब्दार्थे, स्था०५ ठा०१ उ० । पायसीसंग पादशीर्षक १० पादसीखग शब्दार्थे जी०
३ प्रति० ४ अधि० । पायार माकार पुं०] दुर्गे, (किलो गुजराती) "सारी पायारो।" पाइ० ना० २३७ गाथा ।
पायाल - पाताल - पुं० । न० । पत- श्रालम् । धरायास्तलस्थे भुवने, ज्योतिषोक्ले लग्नाच्चतुर्थे स्थाने च । वाच० । वलयामुखपाताल कलशेवु, प्रश्न० ३ श्राश्र० द्वार । अनु० । श्री० ॥ भ० । " पायालं व रसायलं ।” पाइ० ना० १७१ गाथा । पायालकलस-पातालकलश-पुं समुद्र मध्यवर्तिषु (प्रव० १ द्वार ) वलयामुखप्रभृतिषु प्रश्न० १ श्र० द्वार । पायालगंगा पातालगङ्गा स्त्री० । स्वनामख्याताथां नेमिना यतिमायाम् पुरे शजिनाऽऽलये पालिनगरे मथुरायां द्वारकायां सिंहपुरस्तम्भती पातालगङ्गानि मिना थः । ती० ४३ कल्प ।
पायावच्च प्राजापत्य-पुं० । प्राकृतलोके, बृ० १ उ० ३ प्रक० । चं० प्र० । ज्यो० । एकोनविंशतितमे चतुर्दशे वाऽहोरात्रमु
हू, स०३० सम० ।
पायारित प्रादक्षिण्य न० | नमस्कारपांडेन निवेदने, पं० व० ३ द्वार ।
पार शक् धा० । मर्षणे, " शके: चय-तर-तीर-पाराः
1
॥ ८६ । ४ । ८६ ॥ इति शकेः पाराऽऽदेशः । 'पारह।' शक्नोति । पारयतेरपि पारेह ' प्रा० ४ पाद । पार पुं० न० तटे, परफूले, श्राचा० १० २ ० ३ उ० । सूत्र० स्थान । विशे० । तीरे, पर्यन्तगमने, सूत्र० २ ॐ० १ ० ।" परतीरं पारं ।” पाइ० ना० २२६ गाथा । दृ० । स्था० । नरकाssदिके परलोक, सूत्र० १ ० ६ श्र० । मोक्षे, संसारापतित्वादेतत्कारणेषु ज्ञानदर्शनचारित्रेषु श्रा चा० १५० २ ० २ उ० ।
प्राकार - पुं० । "व्याकरण- प्राकारागते कगोः ॥ ८ । ११२६८ ॥ इति कलु वा । 'पारो । पाचारो ।' नगरभिसौ, प्रा० १ पाद । पार - प्रावारक- पुं० । यावत्तावज्जीविताऽऽवर्त्तमानावट- प्रा. वारक- देवकुलैवमेवे बः " ॥ ८ । १ । २७१ ॥ इति सस्वरव्य६९५
-
पारंचिय
जनस्य वा लुक् । पारश्र । पावारश्री । उत्तमैौर्णवरसे, प्रा० १ पाद ।
पारंक - देशी सुरामानभाण्डे, दे० ना० ६ वर्ग ४१ गाथा ।
पारंगम - पारंगम - पुं० । पारं गच्छतीति पारं गमः । परकूलगन्तार, गमनं गमः, पारस्य पारे वा गमः पारगमः । परतटगमने, आचा० १० २ श्र० ३ उ० । ( " प्रतीरंगमा ए पण य तीरंगमित्त अपारंगमा एए ण य पारंगमित्तए । 'अपारंगम' शब्दे प्रथमभागे ६०६ पृष्ठे व्याख्यातम् ) अथ तीर - पारयोः को विशेष इति । उच्यते-तीरं मोहनीयं क्षयः, पारं शेषप्रातिक्षयः । अथवा तीरं घातिचतुष्टया ऽपगमः, पारं भवोपग्राहिकर्माभाव इत्यर्थः । श्रचा० १ ० २ श्र० ३ उ० ।
.
पारंगय- पारङ्गत- त्रि० । पारं पर्यन्तं संसारस्य प्रयोजनवा - तस्य वा गतः पारं गतः सिद्धे, आव० ४ श्र० । पारंचिय- पाराश्चिक - न० । पारं तीरं तपसाऽपराधस्याञ्च ति गच्छति ततो दक्ष्यिते यः स पाराञ्चिः, स एव पाराश्चिकः, तस्य यत्तत्पाराञ्चिकम् । स्था०३ ठा०४ उ० । पारमन्तं प्रायश्वितानां तत उत्कृष्टनरप्रायश्यि साभावादपराधानां पारमञ्चति गच्छतीत्येवं शीलं पाराश्चिकम् । ध० ३ अधि० । व्य० । जी० । दशमप्रायश्वित्ते तच्छोध्यातिचारकर्तृपुरुये, स्था० १० ठा० । पञ्चा० । तपोविशेषेणैवाऽभिचारपारगमने, श्री । गए ।
धारास्थित यक्षिन् प्रतिसेविते लालसा पारमश्चितमर्हतीति पाराञ्चितम् । व्य० १ उ० । स्था० । ओ पारंचिया पचता । तं जहा बुडे पारंचिए, पमने पारांचए, अन्नमन्नं करेमाणे पारंचिए ॥ २ ॥
त्रयः पाराञ्चिकाः प्रशप्ताः । तद्यथा - दुष्टः पाराश्चिकः, प्रमत्तः पाराचिकः, अपीअर्थ परस्परं मुखपापुगतः प्रतिवचनां कुर्वाणः पाराक्षिक इति सूत्रसमासार्थः । अथ विस्तरार्थ भाष्यकृद्विभणिपुराहअंचु गति पूयम्मिय पारं पुराणुत्तरं बुधा चिंति । सोधीऍ पारमंचर, यावि तदपूजियं होति ।। ६३॥
श्रचु ' गतिपूजनयेारिति वचनात् श्रञ्चुधातुर्गती पूजने ar गृह्यते । तत्र गत्यर्थो यथा- पारं तीरं गच्छति येन प्रायविषितेन तत्पाराधिकम् अथ पारं मुष्यते इ स्याह पारं पुनः संसारसमुद्रस्य तीरं नियु वास्तfर्थवादवते । अनेन मिलितेन साधुमक्षिं ग छतीति भावः । तद्यस्याऽऽपद्यते ऽसावप्युपचारात्पराश्चिकमुख्यते । यथा शोधेः पारं पर्यन्तमञ्चति यत्तत्पाराचिकमपश्विमं प्रायश्चित्तमित्यर्थः ॥ पूजार्थो यथा नया नैव तत्प्रायश्वितपारगमनमपूजितं, किं तु पूजिनमेव । त तो येन तपसा पारं प्रापितेनाऽच्यते श्री श्रमणसङ्गेन पूज्य ते तत्पाराशि पाराधितं वाऽभिधीयते तद्योगात्सारपि पाराश्चिकः ।
6
अथ तमेव भेदतः प्ररूपयतिआसायण-परिसेवी विहो पारंचितां समासे ।
For Private & Personal Use Only
www.jainelibrary.org