________________
पाभिच्च
तदमे स्वयमेव
पति लोकोत्तरं प्रामित्यं बरह्माऽऽदिषु विषयं साधूनामेव परस्परमय सेयम्। इह लौकिकं भगिन्यादावित्युक्तम् ।
( ८५४)
अभिधानराजेन्द्रः ।
तत्र भगिन्युदाहरणमेव गाथात्रयेण प्रकटयतिहिगमनायविही, बहि पुच्छा एग जीवइ ससा ते । पविसा पाग निवारण, उच्छेद तेल जहदायं । ३१७। अपरिमियनेहड्डी, दासचं सो य आगयो पुच्छा | दासतह मा रुप, अचिरा मोएमि एताहे ॥ ३१८ ॥ भिक्खदगसमारंभे, कहगाउट्टो कहिं ति वसहि ति । संवेया माहरणं, विसज्जु कहणा कश्वया उ ॥३१६।। कोशलाविषये कोप सामः तत्र देवराजो नाम कुम्बी, सारिकाsभिधा तस्य भार्या, तस्याश्च सम्मतप्रमुखा बहवः सुताः, सम्मतिप्रभृतयश्च प्रभूता दारिकाः, तच्च सकलमपि कुटुम्बं परमश्रावकं, तथा तस्मिन्नेव ग्रामे शिवदेवो नामश्रेष्ठी, तस्य भार्या शिवा, अम्यदा च समुद्रघोषाभिधाः सूरयः समागच्छन् तेषां समीपे जिनमणीतं धर्ममाकर जातसंवेगः सम्मतो दीक्षां गृहीतवान्, कालक्रमेण च गुरुरातोऽतीव गीतार्थः समजनिस वायदा बितयामास यदि मदीयः कोडापे ममयां हाति ततः शोभनं भवामेव हि तावकमुपकारकरणं यत्संसारार्ण यादुत्तारणमिति । तत एवं विन्तयित्वा गुरुमापुच्छ निज बन्धुममे समागमत् तत्र च हि प्रदेश कमपि परिण तवयसं पृष्टवान् पुरुषं यथाऽल देवराजाभिधस्य कुटुम्बिनः सत्कः कोडापे विद्यते ? इति । स प्राह-मृतं सर्वमापे तस्य कुटुम्ब, केवलमेका सम्मत्यभिधा विधवा पुल्लिका जीवतीति । ततः स तस्या गृहे जगाम । सा च भ्रातरमायान्तं दृष्ट्वा मनसि बहुमानमुद्रा करिका पर्युपास्य च त चिमिमाहारं पतमुपतस्थे । साधुध तां निवारितवान् यथा
9
कपमा कमस्मनिमित्तं किमपि कृतमिति ततो भिक्षावेलायां सा दुर्गतत्वेनान्यत्र कचिदपि तेलमात्रमप्यलभमाना कथमपि शिवदेवाभिचस्प पाणजो विपणेस्तैलपलिकाद्वयं दिने दिने द्विगुणवृद्धिरूपेण कलान्तरेण समानीय भ्रात्रे दत्तवर्ती । भ्रात्रा च तं वृत्तान्तमजानता शुद्धमिति ज्ञात्वा प्रतिज गृहे । सा च तहिनं भ्रातुः सकाशे धर्म श्रुतवती, तेन न पानीयाऽऽनयनादिना तस्तै सिकाइ प्रवेशयितुं प्रपारितव ती च द्वितीये दिने भ्राता ययाविहारकमं गतः। ततस्तस्मिन पिदिने तद्वियोगशो का 55 फीर्ण मानसतया ततैलपलिकायं द्विगुणीभूतं प्रवेशयितुमशक्ती तृतीये च दिने कर्पश्यमुले जातं, तथातिप्रभूतत्वान्न प्रवेशयितुं शम् अपि च-भोजनम पि पानीयानयनादिना कर्त्तव्यं ततो भोजनाय यत्नविधौ सकलमपि दिनं जगामेति न ॠणं प्रवेशयितुं शक्नोति, दिने दिने द्विगुणवृद्धया प्रवर्द्धमानमृणमपरिमितघटप्रमाणं जासं, ततः श्रेष्ठिना सा बनणे यथा मन तेलं देहि, यहा मेदासी भव । ततः सा तैलं दातुमशक्नुवती दासत्वं प्रतिपे, कियत्सु च वर्षेष्यतिक्रान्तेषु भूयोऽपि सम्मताभिधः साधुस्तस्मिन्नेव ग्रामे यथाविहारक्रममागमत् । सा च भगिनी स्वगृदे न दृष्टा तत श्रागता सती पप्रच्छे, तया च
Jain Education International
"
पामिच
प्राचीनः सर्वोऽपि व्यतिकरस्तस्मै न्यवेदयामासत्यं शि. देवगृहे जातमिति निषेधच स्वदुःखं रोदितुं प्रवृत्ता । ततः साधुषोत्मा रोरचिरात्वां मोचयिष्यामि । ततस्तस्या मोचनोपार्थ चिन्तयन् प्रथमतः शिवदेवस्यैष रहे प्रविवेश। शिवा च तस्य मिशनार्थ जलन हस्ती प्रज्ञालयितुं लग्नातच साधुर्निवारयामास यथैवमस्माकं न कल्पते भिक्षति। ततः समीपदेशयत श्रेष्ठी प्रोवाच फोन दोषः । ततः साधुः कार्यविराधनादीन् दोषान् यथागमं सविस्तरमचथित्। ततः साइतो भवति यथा भगवन! कुत्र युष्माकं वसति ? येन तत्राभ्याता वयं धर्मे शृणुमः । ततः साधुवादीत् नास्ति मे ऽद्यापि प्रतिश्रयः। ततस्तेन निजहैकदेशे वसतिरवाषि, प्रतिदिनं च धर्म शृणोति सम्यerengeतानि च प्रतिपन्नानि । साधुश्च काममापि षासुderssagerssवीर्णानने कानभिप्रहान् व्यावर्णयामास, यथा वासुदेवेनायमभिग्रहां जगृहे यदि मदीयः पुत्रोऽपि प्रवज्यां जिघृक्षति ततोऽहं न निवारयामीत्यादि । एवं च श्रुत्या शिवोऽप्यभिग्रहं गृहीतवान् यदि भगवन् ! मदीयो ऽपि कोऽपि प्रतिपद्यते ततोऽहं न निवारयामीति । अत्रान्तरे व शिवदेवस्य तनवो ज्येष्ठः सा व साधुभगि नी सम्मतिः प्रव्रज्यां श्रहीतुमुपतस्थे टिना व ती पि विसर्जित, ततः प्रतिपन्नाविति सूत्रं सुगमम् । केवलं 'श्रुताधिगमज्ञातविधिः श्रुताधिगमात् ज्ञातो वि - धिः क्रियाविधिर्येन स तथा । अत्राऽऽद्द - नन्वेतत्प्रामित्यं साधुना विशेषतो ग्रहीतव्यं, परम्परया प्रवज्याकारणत्वात्. श्रत आह" कहवया उ एवंविधा गीतार्था विशिष्टधुतविदो देशनाविधिनिपुणाः कतिपया एव भवन्ति, न भूयांसः, कतिपयानामेव च प्रव्रज्यापरिणामः, ततः प्रामि स्वं दोषाय । वयं विषये प्रनित्ये दोष उक्तः । सम्प्रत्यतिदेशेन वस्त्राऽऽदिविषये दोषानभिधित्सुराद्दएए चैव व दोसा, सर्विसेसयरा उत्थपासुं। लोइयपामिचे लोगुत्तरिया इमे अभे ।। ३२० ।। एते चैव दासत्वादयो दोषा वस्त्रपालविषयेषु लौकिकेषु प्रा. मित्येषु विशेषतरा निगडद नियन्त्रसपुरस्वरा द्रष्टव्या लोकोत्तरिकाः लोकोत्तरमामित्यविषयाः पुनरिमेऽन्ये दोषाः । तनिवाऽऽह
-
39
9
मइलिएँ फालिएँ खोसिऍ, हिऍ नट्टे वावि अन्न मरते । अवि सुंदरे वि दिले, कररोई कलहमाई || ३२१ ||
इह द्विधा लोकोत्तरं प्रामित्थं कोऽपि कस्याऽपि सत्कमेवं aarssदि गृह्णाति यथा कियद्दिनानि परिभुज्य पुनरपि ते समर्पयिष्यामि कोऽपि पुनरेवम् एतावद्दिनानामुपरि तवैतत् सदृशमपरं वस्त्राऽऽदि दास्यामि, तत्र प्रथमे प्रकारे मलिनिते शरीराऽऽदिमलेन क्लेदिते । यदि वा पाटितेऽथवा-'खोसिते' जीते। यदि वा चीरादिना ते या कापि मार्गपतित कलादयो दोषाः। द्वितीये च प्रकारेऽभ्यद्र स्वाऽऽदिकं याचमानो याचमानस्य, 'श्रपिः ' सम्भावनायां, 'सुन्दरेऽपि ' पूर्वभुक्तः द्वस्त्राऽऽदेर्विशिष्टतरेऽपि दत्ते को पि दुष्करराविर्भवति महता कडेन तस्य रविरापादयितुं श
For Private & Personal Use Only
www.jainelibrary.org