________________
पामिश्च अभिधानराजेन्डः ।
पायश्चित्त क्यते, ततस्तमधिकृत्य कलहाऽऽदयो दोषाः सम्भवन्ति, त- | पायगुड-पाकगुड-पुं० ।कथितद्रवगुडे, येन खजकाऽऽदि लि. स्माल्लोकोत्तरमपि प्रामित्यं न कर्तव्यम् ।
प्यते । ध०२ अधि। अत्रैवापवावमाह
पायचार-पादचार-पुं० । 'पादचार' शब्दथे, शा० ११० उपत्ताए दाणं, दुल्लभ खग्गृड अलस पामिचे।
१५०। तं पि य गुरुस्स पासे, ठवेइ सो देशमा कलहो ॥३२२।। पायच्छित्त-पापच्छित-म० । पापं छिनम्तीति पापनिछत्। यह दुर्लभे पखाऽऽदौ सीवतः साधार्यवि बनाऽऽदिकमपरण अथषा-व्यवस्थितप्रायश्चित्तम् । दश०१। स्था स। साधुना पातुमिष्यते, तर्हि तस्य ' उच्चतया' मुधिकतया पापच्छदकत्वात् प्रायश्चितं, विशेधिकत्याचा प्राकृते "पायदानं कर्तव्यं, न प्रामित्यकरणम, तथा यः 'खग्गूड' कु- च्छित्तमिति " शुजौ,तद्विषये शोधनीयातिचारे,स्था०३ठा०४ टिलो बैयावृत्यादौन सम्यग् पर्सते, योऽपि बालसा, तो उ० । निचू० । नौ ।भः । ("पावं छिदइ०" (१५०८) इस्यादुर्लभवनाऽऽदिवानप्रलोभनेनापि वैयावृस्य कार्येते, ततस्त. विगाथा पच्छित्त' शब्देऽस्मिभेष भागे १२६ पृष्ठे गता) व्या. विषयं प्रामित्यं सम्भवति, तत्रापि तदीयमानं बनाऽऽविकं ख्याधिशेषो दयते-पापं कर्मोच्यते, तत् पापं छिनत्ति यस्मा. वायको गुरोः पार्थे स्थापयेत् , म स्वयं दद्यात् , ततः स स्कारणात्प्राकृतशल्या "पायच्छित्तं ति" भएयते तेन कारणन, गुरुर्ववाति मा भूवन्यथा तयोः परस्परं कलह इति कृत्वा । संस्कृते तु पापं छिनत्तीति पापच्छिदुरूयते । आष०५०। उक्तं प्रामित्यद्वारम् । पिं०। पं०प० । प्रब०।
प्रायश्चित्त-म०प्रायशो वा चित्तम् जीवं शोधयति कर्ममलिनं प्रतिग्रहं प्रामित्ययति
विमलीकरोति तेन कारणेन प्रायश्चितमित्युच्यते । प्रायो या जे भिक्खू पडिग्गहं पामिच्चइ, पामिच्चाइ, पामिच्चमा
बाहुल्येन चित्तं स्पेन स्वरूपेण अस्मिन्सतीति प्रायश्चित्तं,प्रा. हड्ड दिनमाणं पडिग्गाहेइ, पडिग्गाहंतं वा साइजइ ॥२॥
योग्रहणं संवराऽऽदेरपि तथाविधचित्तसद्भावादिति गाथार्थः ।
आव०५०। स्था० । श्रा०चू० । पञ्चा)। "प्रायः पापं वि. जे पोतं पामिच्चे इत्यादि उच्छिमं गेराहति, गेराहावेति, | विनिर्दिष्टं, चित्तं तस्य च शोधनम् ।" इत्युक्तेः। अथवा-प्रकरेंअणुमोदेति तस्स चउलहुं । निचू० १४ उ० । प्राचा०।०। ण अयते गच्छति अमादाचारधर्म इति प्रायो मुनिलोकस्तेन पामुक-अमुक्त-त्रि० । “ पामुकं विच्छडि, अवहत्थि उ-| चिन्त्यते स्मयतेऽतिचारविशुद्धयर्थमिति निरुक्तात् प्रायश्चि. झिअं चत्तं।" पार ना०७६ गाथा।
स्तम् । अनुष्ठानविशेष, ध० ३ अधि) । (प्रायश्चित्तस्य सर्वोपापोक्ख-प्रमुख-त्रि० । प्रवरे, शा० १ ० ५ ० । प्रा०म० ।
अधिकारः पच्छित्त' शब्देऽस्मिन्नेव भागे १२६ पृष्ठे गतः) प्रमोक्ष-पुं० । आक्षेपस्य परिहारे उत्तरे, शा. १७०५०।
भेदाःपाय-पाक-पुं० । स्विन्नताऽऽपादने, अनु०।
तिविहे पायच्छित्ते पप्मत्ते । तं जहा-आलोयणारिहे, पप्रातर-अव्य०। प्रभातसमये, सू० प्र० २ पाहु० १ पाहु०
डिक्कमणारिहे, तद्भयारिहे।
तय विधा, दशविधत्वेऽपि तस्य विस्थानकानुरोधादिपाहु । उत्त) । स्था० । प्रत्युषसि. सूत्र०१ श्रु०७ अ० । पा
ति । अालोचनाह, प्रतिक्रमणाह, तदुभयाईम् । स्था० ३ ठा० नं पायः । पाने, शा० ११०१०।
४ उ०। प्रायम्-अव्य० । बाहुल्ये, प्रा० चू०५ १० । वृ०। पं० व०।
तिविहे पायच्छित्ते परमत्ते । तं जहा-णाणपायच्छित्ते,दंस. पञ्चा० । आव०। प्रायशब्दोप्यत्र । स्था। पात्र-न। पात्रेप। स्था०।
णपायचित्ते, चरित्तपायच्छित्ते ।
(नाणेत्यादि)शानाऽऽद्यतिचारशुद्धयर्थं यदालोचनाशदिशानापाद-पुं० । किरणे, "अंसू रस्सी पाया,करा मऊहा गहत्थिः |
ऽऽदीनां वा योऽतिचारस्तज्ज्ञानायश्चित्ताऽदि तत्राकाला. णो किरणा।" पाइ० ना० ४७ गाथा । चरणे, "चलणा विनयाध्ययनाऽऽदयो हातचारा शानस्य शङ्किता ऽदयो है कमा य पाया।" पार० ना० १०६ गाथा । सानौ, " पाया दर्शनस्य, मूल गुणात्तरगुणविराधनारूपाः विचित्राः चारित्रकडया साणू।" पाइ० ना. १३५ गाथा।
स्येति । स्था० ३ ठा०४ उ।। (चतुर्विधप्रायश्चितविचार: प. पायए-पातुम-श्रव्यः । गलादधो द्रवं कमित्यर्थे, भ० श.
च्छित' शब्देऽस्मिन्नेव भाग १२६ पृष्ठे गतः) ३३उ।
छविहे पायच्छित्ते पामते । तं जहा-आलोयणारिहे.पडिपायकंचणिया-पादकञ्चनिका-स्त्री० । 'पादकंचणिया' शब्दार्थे, जी० ३ प्रति०४ अधि।
कमणारिह,तदुभयारिहे, विवेगारिदे, विउस्सग्गारिहे, तवा
रिहे । पायकंबल-पादकम्बल-न० । ' पादकंबल' शब्दार्थे, उत्त०
आलोचनाऽहं यद् गुरुनिवेदनया शुद्धयति,प्रतिक्रमणाई य१७ श्रा
मिथ्यादुष्कृतेन, तदुभयाई यदालोचनामिथ्यादुष्कृताभ्यां पायकेसरिया-पात्रकेशरिका-स्त्री० । • पादकेसरिया' श
विवेकाहं यत्परिष्ठापित प्राधाकर्मादौ शुद्धयति, व्युत्पाई ब्दार्थे, श्रोघ०।
यत्कायचेष्टानिरोधतः,तपोऽहं यनिर्विकृतिका दिना तपसेपायखज-पाकखाद्य-त्रि० । पाकेन खादितुं योग्यीकृते, "फ | ति । स्था०६ वा० । लाई पकाई पापखजाई ति नो घर।" दश ७१०। । अट्टविहे पायच्छिते पामते । तं जहा-बालोयपारिहे, प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org