________________
पादवित्त
कथा) ('णागज्जुण' शब्दे चतुर्थभागे १६३५ पृष्ठेऽपि तस्मै सtreatनमुक्तम् ) " संप्रतिविक्रमादित्यः, शालिवाहनवा भटौ । पादलिप्ताऽऽनदत्ता, इत्यस्योद्धारकारकाः ॥ १ ॥” ( शशुजयतीर्थस्य ) । ती० १ करूप । पादले हथिया - पादलेखनिका - स्त्री० । वर्षासु कईमनिर्लेखनाथै काष्ठोपकरणे, बृ० ३ उ० । ध० | पं० भा० । वासावासासु पायलेहणिया ।
वड उंबरे पिलक्खू, तस्स अलंभम्मि चिंचिणिया ||६२॥ वर्षा वर्षाकाले वर्षति सति पावलेखनिकया प्रमार्जनं कर्त्तव्यं साच किमयी भवस्यत उच्यते-षटभयी, उडु स्वरमयी, लक्षमयी, तस्याभावे प्रक्षस्याप्राप्तौ चिश्चिणिकामयी अम्बिलिकामयीति ।
सा च कियत्प्रमाणाभवतीत्याहवारसगुलदीहा, अंगुलमेत्तं तु होइ वित्थिन्ना ।
मसिना विय, पुरिसे पुरिसे य पत्तेयं ॥ ६१ ॥ द्वादशाह गुलदीर्घा भवति, येन मध्ये हस्तग्रहो भवति, विस्तारस्त्वेकमङ्गुलं स्यात् । सा च घना निविडा कार्या, मसृणा निर्मणा निर्ग्रन्थिः । सा च किमेकैव भवति ? । नेत्याह - पुरुषे पुरुषे च प्रत्येकम्, एकैकस्य पृथगसौ भवति । उभयं नहसंठाणा, सचित्ताचित्तकारणा मसिया । (का दुविहो, भोमो तह अंतलिक्खो य )||६२|| उभयोः पार्श्वयोः नखयन्तीक्ष्णा । किमर्थान्सौ उभयपार्श्वयो स्तीक्ष्णा क्रियते ?, सचित्तावित्तकारणात् तस्या एकेन पार्श्वेन खचित्तपृथिवीकायः संलिख्यते श्रन्येन पार्श्वेन श्रचित्त थिवीकाय इति । किंविशिष्टा सा ?, (मसिण त्ति)मा क्रियते नातितीक्ष्णा, यतो तथा लिखने आत्मविराधना भवति । श्रीघ० ।
(Ex) अभिधानराजेन्द्रः ।
एकेका सा तिविधा, बहुपरिकम्मा य अप्पपरिकम्मा । अपरिकम्मा य तहा, जलभावित एतरा चेव ॥२१३ ॥ "जलमज्झसिते कट्ठे जा कज्जति सा जलभाविता, इतरा श्रभाषिता ।
श्रद्धंगुला परेणं, छिअंती होति सा सपरिकम्मा ।
गुलमेगं तू, छिअंती अप्पपरिकम्मा || २१४ ॥ जा पुव्यवड्डिया वा, जयिता संठवित तच्छिता वा वि । लब्भति पमाणजुत्ता, सा खातव्या अधाकडिया ।। २१५ ॥ पढमत्रितियाण करणं, सुहुममबीजो तु कारवे भिक्खू | गिहि अतिथिएण व, सो पावति श्रणमादीणि । २१६ । घट्टितसंठविताए, पुवि जमिताए होति गहणं तु ।
असती पुव्वकडाए, कप्पति ताहे सयंकरणं ।। २१७ ॥ नि० चू० १ उ० ।
पादव - पादप-पुं । पारैरधः प्रसर्पिमूलाऽऽत्मकैः पिवतीति पादपः । उत्त०५ श्र० । दश० । वृक्षे, शा० १ ० १ ० । पादत्रगण - पादपगण-पुं० । वृक्षसङ्घाते, दश० १ श्र० । पादविहारचार -पादविहारचार -पुं० । पादविहाररूपे सञ्चरणे,
श्राचा० ।
२१४
Jain Education International
For Private
पाभिश्च
पादसंवाहण - पादसंवाधन न० | पादानामनेकशो मर्दने, नि० चू० ।
जे भिक्खू अपणो पाए संवाहेज्ज वा. पलिमदेज वा, संवाहतं वा पतिमतं वा साइज्जइ ।। १६ ।।
'सं' ति प्रसंसा, सोभणा वाहा संवाहा, सा वउब्विहा अ सुहासंसाऽऽरामतया । सा गुरुमाइयाण विभाले संबंधा भवति । जो पुणे अरसे पच्छिमस्ते दिवसतो वा अग सो संबाधेति सा परिमद्दा भाते । नि० चू० ३ उ० । पादसम-पादसमन पादशे वृत्तपात्रस्तेन तुल्यं मिलितं च । वृत्तांशतुल्ये गेये, स्था० ५ ठा० १७० । पादसीसग - पादशीर्षक - न० । पादानामुपरितने अवयवविशेपे, जी० ३ प्रति ४ अधि० प्रा० म० रा० आचा० । पादिम - पाच्य - त्रि० । पाचनयोग्ये, श्राचा० १४० १ ० ४
अ० २ उ० ।
पात्य - त्रि० । देवताऽऽदेः पातनयोग्ये, आचा० १ ० १ चू०
४ अ० २ उ० ।
पादोप- पादोष्पद - न० | दृष्टिवादस्य सिद्धश्रेणिका परिकर्मभेदे, स० १२ अङ्ग ।
पाभाइयक्खण - प्राभातिकक्षण - पुं० । प्राभातिककालग्रहणवेलायाम्, ध० ३ अधि० ।
|
पाम पामन् - न० । विचर्चिकायाम्, प्रश्न० १ श्राश्र० द्वार । पामसमुद्दा - प्रामाण्यमुद्रा - स्त्री० । प्रमाणदा, प्रति० । पामद्दा- देशी - पदाभ्यां धान्यमर्दने, दे० ना० ६ वर्ग ४० गाथा । पामर - पामर - पुं० | गृहपतौ, “पामर गिहवर सेना-ल कासया दोण्या हलिया ।" पाइ० ना० ७१ गाथा ।
पामाड - प्रपुन्नाट - पुं० । वृक्षविशेषे, "तरबट्टो पामाडो ।” पाइο ना० १४५ गाथा ।
पामिच - प्रामित्य - न० । साध्वर्थमुच्छिद्य दाने, दश०५ श्र०१० ॥ To | श्राचा० । साध्वर्थमन्नाऽऽदिवस्त्रमुच्छिन्नमानीयते तत्प्रामित्यकम् । ध०३ अधि० पं० चू० । साध्वर्थमन्यत उद्यतकं यद् गृह्यते तत्प्रामित्यकम् । सूत्र० १ ० ६ श्र० । श्राचा०] प्रश्न० । दर्श० । अपमित्य भूयोऽपि तव दास्यामीत्येवमभिधाय यत्सा धुनिमित्तमुच्छिनं गृह्यते तत्तदप्रमित्यं गृह्यते, तदप्युपचारापमित्यमिति । पिं० । पञ्चा० । जीत० । उद्गमदोष विशेषे, पि० । प्रामित्यद्वारमाह
पामि पि यदुविहं, लोइय लोगुत्तरं समासेणं । लोइय सझिलगाई, लोगुत्तर वत्थमाईसु || ३१६ ॥ प्रामित्यमार्प समासेन द्विविधं द्विप्रकारम् । तद्यथा - लौकिक, लोकोत्तरं च । तत्र लोके भवं लौकिकं तव साधुविषयं ( सम्झिलगाई ) सम्झिलगा-भगिनी, आदिशब्दाद् भ्रात्रादिपरिग्रहः । तस्मिन् किमुक्कं भवते ? भगिन्यादिभिः क्रियमाणं द्रव्यमिति श्रत्र च भगिनीशब्देन कथानकं सूचितं,
Personal Use Only
www.jainelibrary.org