________________
(८५२) पाउण अन्निधानराजेन्द्रः।
पादलित्त तं पाडिहारियं छिएणकालं गेरिहतुं तम्मि चेष काले अप्पे- कमित्युच्यते । पिं०। (अत्र औत्सर्गिकत्यापवादिकत्वविचारः पन्चं, विपरीयमप्पिणंतस्स इमे दोसा
'रमोहरण' शब्दे वक्ष्यते) मायामोसमदित, अप्पचभो खिसणा उबालंभो। पादपमज्जण-पादप्रमार्जन-न०। पादानां पुनः पुनार्जने,नि. बोच्छेदपदोसादी, योश्चत्थं अप्पिणंतस्स ॥ ५२ ॥ .. • १५ उ०। पूर्ववत्।
जे भिक्खू अप्पणो पाए आमज्जेज वा, पमओज वा, वितियपदे पाघातो, होजा पहुणो ष अप्पणो वापि ।
मामअंतं वा पमज्जतं वा साइज्जइ । १५ । पतेहि कारणेहिं, वोचत्थं प्रप्पिणिज्जाहि ।। ५३ ॥ (जे भिक्खू मप्पणो पाए इत्यादि) अप्पणो पाए मा. पभुणी णिबिसयाती कारणा होजा ।
मजति एकसि,पमजति पुणो पुणो। महषा-हत्येण भामज्जअप्पणो इमो--
णं, रयहरणेण पमजणं, तस्स मासलहुँ। गेलमवासमहिता, पडिबीए रायसंभम भए वा ।
इमा णिज्जुत्तीग्रह समणो पापातो, णिबिसयादी य इयरम्मि ॥५४॥
प्राइममणाइमा, दुविहा पादे पमजणा होति । गिलाणो जातो, पास महिता षा, पडिणीमो षा अंतरे
संसत्ते पंथे वा, भिक्ख वियारे विहारे य ।। ५३ ॥ रापांपोहियाविभयं वा अग्निमादिसंभमं पा जातं । एते लमणोषाघातकारणा।
पुषवं कंठं । जा भाइमा सा इमा भणेगविहा, संसत्तो जे भिक्खू सागारियसंतियं पायपुंछणं जाइत्ता तामेव |
पादोमामजितव्यो, पंथे वा मथंडिलातो थंडिलं, डिलाश्री रपणिं पञ्चप्पिणंति, पचप्पिणतं वा साइजइ ॥१७॥जे
षा अथंडिलं, अर्थडिलातो वा थंडिले विलक्खणे सकाय
सत्थं ति काउं संकमंतो कराहमातासु पमज्जति, भिक्खातो भिक्खू सागारियसंतियं पायपुंछणं जाइत्ता सुए पच्चु- वा पडिणियत्तो,थियारे ति समाभूमीश्रो वा पागतो, विहारे प्पिणिस्सामिति तामेव रयणि पञ्चप्पिणइ वा, पञ्चप्पिणतं त्ति सज्झायभूमीए गामंतरानो ब्रा कुलगणादिएसु कजेसु या साइज्जइ ॥१८॥
पडियागो पमज्जति, ता उवकरणोवघातो भविस्सति । दो सुत्ता सागारिए सेज्जातरे।
एसा आइमा खलु, तब्विवरीया भवे प्रणाइमा । जे भिक्खू पाडिहारियं दंडयं वा लट्ठियं वा अवलेहणियं |
सुत्तमणाइमाई, तं सेवंतीम्म प्राणादी ॥ ५४ ।। पाणुसूई वा एते वि दो वि चेव पडिहारियसागारियगा- खलु अवधारणे। एवमादिकारणयतिरित्ता प्राणातिया सुमए िणेयष्या ॥ २२ ॥ जे भिक्खू पाडिहारियसेन्जासंथा- सणिवाती प्रणाइमपमजणं णिसेवंतस्स प्राणादीया दोसा। एवं परचुप्पिणित्ता दोच्चं पि अणुप्मविय अहाटेइ, महाद्वैत
इमा संजमविराहणापा साइज्जइ ।। २३॥
संघट्टपणा तु वाते, सुहुमे बादरें विराधए पाणे।। पो सुत्ता। सूत्रार्थः पूर्वषत् ।।
पाउसदोस विभूसा, तम्हा ण पमञ्जए पादे ॥ ५५ ॥ परिहारिएँ जो तु गमो, पियमा सागारियम्मि सो चेव ।। पमजणे वातो संघट्टिजति, असे य पयंगादी सुहुमे बादरे दंगमादीसुतहा, पुष्व अवरम्मि य पदम्मि ।। ५५॥
वा विराहेति, पाउसदोसो य, बंभचेरे अगुत्ती, तम्हा पादे ण
पमजए। पाउंछणगं दुविध, वितिउद्देसम्मि वलितं पुधि ।
बितियपदमणमझे, अप्पज्झुव्वातसज्जमाणे वा। सागारियसंतियं तं, गेण्हताऽणादिणो दोसा ।। ५६ ॥
पुव्वं पमज्जिऊणं, वीसामे कंदुएज्जा वा॥ ५६ ॥ णडेहि य विस्सरिए, अणप्पिणंते य होति वोच्छेदो।
अणप्पज्झो अनात्मवशः,खित्तचित्तादिसु पमजणार करेन, पच्छाकम्म पवणं, जावसं वा तयट्ठस्स ॥ ५७ ॥
अप्पज्झो वा उब्बातो श्रांतः स पमज्जिो विस्सामिज्जति, उपत्ताए पुछ गहणं, अलंभे य होज पडिहारिं, तं पि य | खमासमणो वा पादे पमजिउं कंडइज्जति । उक्नार्थ पश्चार्द्धम्। ण बिएणकालं,ते श्चिय दोसा न छिमे ।।
निचू०३ उ०। स्था(प्राचार्यस्योपाध्यायस्य वा बसतेरन्तः पडेहि तु विस्सरिते, झामिय छूढे तहेव जुम्मे ।
पादप्रमार्जनं युक्तमिति 'अइसेस' शब्दे प्रथमभागे १७ असती दुल्लभपडिसेइ. गहणं सागारिए चउहा ॥५८।।
पृष्ठे उक्तम् ) सागारिसतियं तं, पाउंछण गेएिहऊण जे भिक्खू ।।
पादवंधण-पादबन्धन-न० । पात्रबन्धे, प्रश्न० ५ संव० द्वार । बोस्छिन मप्पिणिज्जा, सो पावति आणमादीणि ॥५६॥
| पादबद्ध-पादबद्ध-न० । वृत्ताऽऽदिचतुर्भागमात्रैः पादः बद्ध, भाष्यप्रन्धः अधिशेषेण पूर्ववत् । नि०यू०५ उ० । पादेषु
जं० १ वक्षः । जी। प्रोम्पति येन तस्पावपोछनकम् । नि० चू०२ उ० । रजोहर
पादलग्ग--पादलग्न-त्रि० । चरणप्रविष्टे, पश्चा०१८ विव०। एस्य नीयनिषद्यायाम,पिं०।साच अभ्यन्तरनिषद्या या ति- पादलित-पादलिप्त-पुं० । “पाटलीपुत्रनगरे,मुरुण्डोऽभून्महीयंग्यएकाम् कुर्वन्ती चतुरमगुलाधिकैकहस्तमाना कम्बल- पतिः। प्राचार्यः पादलिप्ताऽख्य-स्तत्र विद्याजलार्णवः ॥१॥" मयी भवति, सा च उपबशनोपकारित्वादधुना पादप्राञ्छन- इति लक्षिते सूरिभेदे,श्रा०क०१ अनं०(विजासिद्ध'शध्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org