________________
पादणिज्जोग भाभिधानराजेन्द्रः।
पादपुंछण पृष्ठे व्याख्याता) ध। पिं० । आचा० । औ०। ( पाद- प्रातिहारिक पावप्रोञ्छनं यान्त्रित्वा प्रत्यर्पयतिनिर्योगव्युत्पत्तिः "अपत्ते चिय" (२६) इत्यादिपिण्डनिय जे भिक्खू पाडिहारियं पायपुंछणं जाइत्ता तामेव रयणि निगाथायाः व्याण्याने धावण' शब्दे चतुर्थभागे २७५१ पृ. परचुप्पिणइस्सामि त्ति सुए पञ्चुप्पिणेइ, परचुप्पिणंतं वा ठे गता)
साइजइ ॥१५॥ पादातणीय-पादातानीक-न० । पादातीनां समूहः पादातं,त.
प्रतीपं हरणं प्रतीहार्य, तं अंजअ सुप घेलाए राती या स्यानीकं पादातानीकम् । उन० १८ १० । पदातिसमूहे,
आणिहामि त्ति सुए कल आणेतस्स मासलहुं, प्राणादिया शा० १९०११०।० भ० । पदातिकटके, मौ० ।
य दोसा। पादत्ताणाहिवा-पादात्याधिपति-पुं० । पदातिकटकनाय- जे भिक्खू पाडिहारियं पायपुंछणं जाइत्ता सुए पच्चापिके, कल्प०१ अधि०२ क्षण । उत्त०।
णेस्सामीति तामेव रयाणि पञ्चुप्पिणेइ, पच्चुप्पिणंतं या पाददहरय-पाददर्दरक-न० । भूमेः पादेनाऽऽस्फोटने,जी०३ |
साइज्जइ ॥१६॥ प्रति०४ अधिः । भ०।हा।
जे पाडिहारियं पायपुंछणं सुए उवातिणावेस्लामि ति पादपडिमा-पात्रप्रतिमा-खी० । पात्रविषयकाभिग्रहविशेष, तमेष रयणीए उपातिणावेति इत्यादि अर्थः पूर्ववत् । स्था० । चतुर्थी पात्रप्रतिमा-उहिट दारुपात्राऽऽदि याचिध्ये, पाउंछणगं दुविह, तं उद्देसम्मि वाभियं तहा पुन्छ । तथा प्रेक्षितं. तथा दातुःस्वाङ्गिक परिभुरूयायं वित्रिपु वा तं पाडिहारियं तू, गेण्हतोऽऽणादिया दोसा ॥४७॥ पत्रिषु पर्यायेण परिभुज्यमानं पात्रं याचिष्य इति तृतीया, उस्सग्गियं प्रयवालियं च पुतं वितिय उद्देसे सभेयं बलिउज्झितधर्मिकमिति चतुर्थी । स्था० ४ ठा) ३ उ०।
यं, तं जो पाडिहारयं गेएहति, तस्स प्राणादिया दोसा । पादपप्फोडण पादमस्फोटन-न० । पादधूलिच्छोटने, व्य० ६
इमे पारिहारियदोसाउ०। (प्राचार्य उपाध्यायो वा वसतेरन्तः पादान् प्रस्फो. णद्वेहि य विस्तारते, अणप्पिणंतम्मि होइ वोच्छेत्रो। दयितुं शक्नोति इति 'अइसेस' शब्दे प्रथमभागे १२ पृष्ठे पच्छाकम्म पवहणं, धुवावसं वा तयवस्स ।। ४८॥ . उक्तम्)
भिक्खाइ अडंतस्स पडि पणटुं तेणगेण हरियं,सम्झायातिपादपरियावम-पादपर्यापन-त्रि० । पात्रस्थिते, आचा० २
गयस्स काइयभूमिगयस्त कतो विस्तरियं, पतेहि कारणेहि श्रु० १ चू०१ अ० ११ उ० ।
अणप्पिसंतस्स तदरगदम्बस्स साहुस्स वा वो छ श्री हवेज, पादपलंच-पादपलम्ब-न। पादौ यावद्यः प्रलम्बते 'अलङ्का- गिहत्थो वा अमं पाउंछ गं करेज, पच्छाकम्मं या ठवियं रविशेषः,स पादप्रलम्बः । पादपर्यन्ते श्राभरणविशेषे, शा० १
या जं अस्थति पवहणं करेज. धुवावणं दवावणं तदट्टः श्रु०१०।
स्त पादपुंछणस्स अरणटुं वा मुलं दवावेज, तम्हा पा. पादपास-पादपाश-पुं० । वागुराऽऽदिबन्धने, सूत्र १ श्रु० १
डिहारियं ण गेरहेज।
उच्चत्ताए पुच्चं, गहणमलंभे उ होइ पडिहारी । अ० २ उ०।
तं पि य ण छिमकालं, दोसा ते चेव छिपम्मि ॥४६॥ पादपीढ-पादपीठ-पुं० । पट्टाऽऽदिके, प्रति० ।स। रा० ।
जं पाडिहारियं णिदिसेज तं उच्चतागहणं पुवं तारिस पादपुछण-पादपोञ्छन-न०। रजोहरणे, श्री० । प्रश्नध०।
घेत्तव्यं, तारिसस्स अलंभे पाडिहारियं अज वा कल वा दश । भ० । पा० । स्था।
छिराणकाल न करेति, गेराहतेण भाणियव्यं-कताहिं वि कते निर्ग्रन्थीनां दारुदण्डकग्रोञ्छनकम् । सूत्रम्
कजे श्राणहामि, दोसा छिण्णम्मि ते चेय, अज्ज सुए वा श्र. नो कप्पइ निग्गंथीणं दारुदंडयं पायपुंछणं धारित्तए
प्पहामि त्ति छिन्नकाले कदाइ बाघातो हवेज, ततो अ
णप्पिणंतो माया मोसं भवति अदत्तं ।। वा,परिहरित्तए वा ॥४५॥ कप्पइ निम्गयाणं दारुदंडयं०
__ सो साहू इमेहि कारणेहिं पाडिहारियं गेरहतिजाव परिहरित्तए वा ॥ ४६ ॥
गटेहि य विस्सरिते, झामिय छुढे तहेव परिजुम्मे । यत्र दारुमयस्य दण्डस्याग्रभागे ऊर्मिका दाशिका वध्य- असति दुल्लभ पडिसे-ह गहणं पडिहारिए चउहा ॥५०॥ न्ते तदारुदण्डकं पादप्रोञ्छनमुच्यते, तन्निर्ग्रन्थीनां न क
झामितं दद्धं, छूई ति उत्तरेण कालेण वा खुद्ध, प. ल्पते ॥४५॥ निम्रन्थानां तु कल्पते ॥४६॥
रिजुराणं असीत पाडिहारियं ण लम्भति, दुलभ वा जाय अत्र भाष्यम्
लभति, पडिणीपण वा पडिसेधितो इमं चउब्धिहं पाडिते चेव दारुदंडे, पाउंछणगम्मि जे सनालं ति । हारियं गेराहति-उस्सग्गुस्सग्गियं, उस्सग्गियं, अब. दण्ह वि कारणगहणे, वप्पडए दंडए कुजा ॥ २६५ ॥
वाइयं. श्रववायाववातियं । अणामोगण को छिगणकाले,
अलभंते या छिराणकाल कते दोगह वि सत्ताण बि-- ये सनाले पात्रे दोपा उक्लास्त एव दारुदण्डके ऽपि पा
वजासकरण इमा जयणादप्रोञ्छनके भवन्ति । द्वयोरपि च सनालपानदारुदराडकयोः कारण निर्ग्रन्थीनामपि ग्रहणं भवति, तत्र च ग्रहणे
तं पाडिहारियं पा-यपुंछणं गिरिहऊण जे भिक्चू । कृते वप्पडकान् दण्डकान् कुर्यात् । ०५ उ ।
वोच्चत्थमप्पिणादी, सो पावनि पागमादीणि ॥ ५१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org