________________
माभिधानराजेन्द्रः।
पाणाइवायविरय पाणसहुम अणुद्धरी नामं जा ठिया अचलमाणा उमत्थाणं निग्ग- पातेन प्राणातिपाताभ्यवसायेन क्रिया सामर्थ्यात् प्राणातिथाणं वा निग्गंधीण वा नो चक्खुफासं हलमागच्छइ,
पातः क्रियते । कर्मकर्तयं प्रयोगः। भवतीत्यर्थः। प्रतीतनया.
निप्रायात्मकोऽयं प्रश्नः । कतमोऽत्र नयः, यमध्यवसीय पू. जा अद्विया चलमाणा छउमत्थाणं निग्गंथाण वा निग्गं
मिति चेत् ?,उच्यते-ऋजुसूत्रः । तथाहि-ऋजुसूत्रस्य हिंसाथीण वा चक्खुफासं हवमागच्छइ० जाव छउमत्वेणं परिणतिकाल एव प्राणातिपातक्रियोच्यते, पुण्यकर्मपदानुनिग्गंथेण वा निग्गयीए वा अभिक्खणं अभिक्खणं जा- पादानयोरध्यवसायानुरोधित्वात नान्यथा परिणताविति । त्र
गवानभिहितशत्रुसूत्रनयमधिकृत्य प्रत्युत्तरमाह-हंता ! म. णियव्वा पासियव्वा पडिलेहियव्वा भवइ । से तं पाणसुहुमे।
स्थि) हंतेति संप्रेक्षणप्रत्यवधारणवित्रादेषु । अत्र प्रत्यसत्र प्राणसदमं पञ्चविध प्राप्त तीर्थकरगणधरैः कृष्णाऽदि.
बधारणे अस्त्येतत् । प्राणातिपाताध्यवसायेन प्राणातिपातकि. धर्मभेदात् । एकस्मिन्बों सहस्रशो अदा बहुप्रकाराश्च संयो
या जवति।" परिणामियं पमाण, णियमवलंबमाणाणं ।" गास्ते सर्वे पम्चसु कृष्णाऽऽदिवप्नेव अवतरन्ति । प्राणसदम
इत्याचागमवचनस्य स्थितत्वातदमेव वचनमधिकृत्याबश्य. तुकान्द्रियाऽऽदयः प्राणा यथाऽनुरूरी कुन्युः। स हि चलन्नेव |
केऽपादं सूत्र प्राति।"माया चेव अहिंसा,माया दिस सिनि. विभाव्यते, न हि स्थानस्थःकल्प०३ अधि०६कण । दश।
च्छो पतत्ति।"व्याचष्टे-मृधावादाऽऽदी तुक्रिया यथायथं प्राणापाणह-उपानह-बी०। काष्ठ(चर्म)पाकायाम, सूत्र. १९०
तिपाताऽऽदिका भवतीति प्राणातिपाताध्यवसाये प्राणातिपात. है ।
निवर्तककार्येषु जायमानेषु प्राणातिपातोपचारो, मृपावादापाणाश्र-देशी-चाएमाले, दे० ना०६ वर्ग ३० गाथा। व्यवसाये च यथोचितक्रियानिवर्तककार्येषु जायमानेषु तदु.
पचारस, इत्यत्र बीजमुत्पद्यमानमुत्पन्नम् इत्यस्यायें स्यादित ए. पाणाइवाइया-प्राणातिपातिका-स्त्री० । प्राणातिपातः प्रती
पोपपादस्येत्यमेवोपचारेण संभवात् । परमार्थतस्तु चरमसतस्तविषवा क्रिया प्राणातिपातिकी। प्राणातिपातक्रियायाम् ,
मय एवोत्पद्यमानं तदैव चोत्पन्नम् । इत्यस्यार्थस्य महता भाव०४०।
प्रबन्धेन महाभाष्ये व्यवस्थापितत्वात् । प्रास्मैव हिंसेति तु य. पाणाइवाय-प्राणातिपात-पुं०। प्राणा उच्चाऽऽसादयस्तेषाम
चपि शब्दनयानां मतं, नैगमनयमते जीवाजीवयोः सा, संतिपतनं प्राणवता सह वियोजनं प्राणातिपातः । हिंसायाम् , प्रहव्यवहारयोः परजीवनिकायेषु, जुसूत्रस्थ प्रति स्वस्वधास्था पवेन्द्रियाणि त्रिविधं वनं च,उच्चासनिःश्वासमधाम्य. त्ये तद्भेदेन तन्मते हिंसाभेदाम्दनयानां स्वात्मनाऽन्यो (?). दायुः । प्राणा दशैते भगवभिला-स्तेषां वियोजीकर- प्यवृत्ताविति वचनात्तथा विषयविनागेन नयप्रदर्शन तत् । णं तु हिंसा ॥१॥" " एगे पाणाश्चाए० जाव एगे परि- तु हिंसास्वरूपविवेचनेन नयविभागः। तत्र च संक्लेशको. गहे।" स च प्राणातिपातो द्रव्यभावभेदा विविधो, वि. त्पादनात पर्यायविनाशभेदेन त्रिविधाऽपि हिंसा नैगमव्यवहानाशपरितापसंक्शभेदात त्रिविधो वा । आह च-"तप्पज्जा- रयोः, संक्लेशदुःखोत्पादनरूपा त्रिविधा संग्रहस्य,संक्लेशकयविणासो,ऽक्खुप्पाओ य संकिलेमो य । एस बहो जिणभाण- पैव जुसूत्रस्य सम्मतेत्येवं व्यवस्थितेः। संक्लेशश्चात्मपरिणा• । ओ,बजेयब्यो पयसेणं ॥१॥" अथवा-मनोवाक्कायैः करणका- मः,मात्मैवेत्येतन्मते प्रात्मैव हिंसेत्युको दोषाभावाचम्पमया. रणानुमतिभेदान्नवधा । पुनः स क्रोधाऽऽदिभेदात् पत्रिंश- नामप्येतदेव मतम--" मूलनिमेणं पज्जब०" (५) स्यादिविधो वा इति । स्था०१०। प्रश्न । आ००। प्राणानामि. गाथा सध्याच्या 'दबट्टिय' शमे चतुर्थभागे २४६० पृष्ठे जियोच्चासाऽऽयुरादीनामतिपातः प्राणिनः सकाशाद् विनं. गता । इति सम्मतिप्रन्येन तेषामजसूत्रविस्तारात्मकाऽव. शःप्राणातिपातःप्राणिप्राणवियोजने, पा०। जीववधे,पा०। स्थितेविशेषततरतदर्थकस्वस्यैव नियुक्ताबभिधानात्प्राणाभावप्राणिनां साधुभर्यादाऽतिक्रमेण पाते,मा वृ०४०। तिपातनिवृत्तस्वभावसमवस्थितमेव व्यायथाभाबशजुसूप्राणातिपातदोषकथा- .
अमते, हिंसा तणाम्यथानावश्च शम्दनयमत इति तु विवेच. " पुमान् कोकणकः कश्चि-तस्य प्रियतमा मृता। काः । प्रति० । प्रज्ञा । " पाणाश्चायकिरिया बिहा पुत्रस्तदीयस्तस्याऽस्ति, तं दायादं विदन् जनः॥१॥ पमता । तं जहा-सहत्यपाणाश्चायकिरिया व १, परपरिणेतुं ददाति स्वां, पुत्री तस्य न कश्चन ।
स्थपाणावायकिरिया चेव ।" प्राणातिपातक्रिया विधा-स. ततस्तेन सुतोऽघाति, तिर्यलक्ष्येण खेलता ॥२॥" देहव्यपरोपणप्राणातिपातक्रिया, तत्र स्वदेव्यपरोपणक्रिया भा.क.६०। माघू।('पाणह' शम्देऽनुपदमेव - यत् स्वर्गहेतुः स्वयं देहं परित्यजति, गिरिशिखरे वनितंबा क्तव्यतोक्ता) प्राणातिपातजमिते तजनके वा चारित्रमोहनीयक दुतवह प्रविशति, अंभसि बाऽत्मानं परित्यजति, मायुधेन मणि, भ०१२०५०।
वा स्वदेहं बिनामयति । परदेहस्य व्यपरोपणं प्राणातिपातपाणाइवायकरण-प्राणातिपातकरण-न० । प्राणिषधाऽनुष्ठाने, | क्रिया । तबधा-क्रोधाऽऽविधः। एवं मानमायालोभमोहको. प्रभा १ माघ द्वार। हिंसायाम , प्रम०३ भाभ० द्वार ।
धेन रुटो मारयति । एवं मानेन मत्तो, मायया विश्वासेन
लोभेन लुब्धः शोकारकवत, मोहेग मूढः संसारमोचकपत, ये पाणाइयायकिरिया-प्राणातिपातक्रिया-खी। प्राणातिपात:
चान्ये धर्मनिमित्त प्राणिनो व्यापादयन्ति मा.४म। प्रसिकस्तद्विषया क्रिया, प्राणातिपात एच था क्रिया प्राणाति. पातक्रिया। हिंसारूपे क्रियाभेदे, भ०३ श०३ उ०1("प्र
पाणाइयायविरह-पाणातिपातविरति-श्री०। प्राणातिपातषि. स्थि णं नंते ! जीवाणं पाणाश्वापर्ण किरिया" इति कि.
| रमणव्रते, सूत्र०१६० १४ १०। महा०। रिया' शब्द तृतीयभागे ५३४ पृष्ठे व्याख्यातम्)। प्राणाति- पाणाइवायविरय-मायातिपातविरत-त्रि० । प्राणानां वशम
२१२
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org