________________
(८४४) पागाबह अभिधानराजेन्द्रः।
पाणसुहुम नासमर्थजङ्घाः, विकलाश्चापरिपूर्णगात्राः, मुकाश्च बचनासम. निर्द्धम्मों धर्मादपक्रान्तः, निःपिपात: बध्य प्रति स्नेहविरहा
र्थाः, (पंगुला बि य जत्वमय त्ति ) पानगन्तरे । अपि चेति निःकरुगो विगतदया, निरयवासगमन इति व्यतम् । मोहमसमुच्चये । जनमृका जलप्रविष्टस्येव बदद इत्येवंरूपो ध्व. हामयप्रकर्षक-तत्पवर्तकमरणन वैमनस्य दैन्यं यत्र मरणवैमननिर्येषां मनमनाश्च येषां जल्पता स्खलिते बाणी। ( अधिव- स्यप्रथममधर्मद्वारं मृपावादाऽऽद्यपेक्तयेदमाद्यमाश्रयद्वारं स. ग त्ति) अग्धाः, एक चकुर्विनिहतं येषां ते एकचतुर्विनिहताः । माप्त, तद्वक्तव्यताऽपेक्रया निष्ठां गतमिति शब्द: समाप्ता,वामि (सपिल्लयत्ति) सर्वापचक्षुध।। पाठान्तरे (सपिसलय त्ति) तत्र प्रतिपादयामि, तीर्थकरोपदेशेन, न स्वमनीषिकयेति । पतञ्च सह पिमल्लयेन पिशाचेन वर्तत इति सपिसल्नयाः, व्याधि. सुधर्मस्थामी जम्बूस्वामिनः स्ववचसि सर्ववचनाऽऽधितत्वे. भिः कुन्छा ऽयैः रोगैगधिभिर्विशिष्टाभिर्वा प्राधिभिमनापीमा- नाव्यभिचारीदमिति प्रत्ययोत्पादनार्थम् । तथा स्वस्य गुरुपरनिः रोगैश्च पीमिताः व्याधिरोगपीडिताः, अल्पायुषः स्तोक तन्त्रताऽऽविष्करणार्य विनेयानां चैतन्यायप्रदनार्थमाख्यात. जीविताः, शस्त्रेण हन्यन्ते ये ते शस्त्रवत्याः, बालाः बालिशाः। वानिति । प्रश्न १ श्राश्र0 द्वार । ततोऽन्धकाऽऽदीनां द्वनः। कुत्रवगैरपलकणसत्कीर्ण पाकीणों
पाणभूयजीवसत्तदयट्ठया-प्राणभूतजीवसत्त्वदयार्थता-स्त्री० । देहो येषां ने तथा । दुबंधाः कृशाः, कुसंहनना बलविकलाः,
प्राणादिषु सामान्येन या दयाऽसाबर्थः प्राणाऽदिदकुप्रमाणाः अतिदीर्घा अतिमहस्वाः, कुसंस्थिताः कुसंस्थामाः।
याऽर्थत्त जाबस्तत्ता । अथवा-षट्पदिका एव प्राणानामुच्चाततो दुनाऽऽदीनां धन्दः। अत एव कुरूपाः कृपणाश्च रकाः
साउदीनां भावात् प्राणाभवनधर्मकत्वात् जुता नपयोगलक. हीना प्रत्यागिनो धनहीना व जात्यादिगुणैः (१) दीनसखा
णत्या जीवा सत्वोपपेतत्वात्सवास्ततः कर्मधारयः तदर्थता । अल्पसरवा नित्यं सौख्यपरिवर्जिताः,अशुभमशुभाऽनुबन्धि यदू
प्राणाऽऽदिरवणाभिलाषे, " पाणभूयजीवसत्त दयटुता ।" दुःखं तद्भागिना,नरकाऽवृत्तास्सन्तः,ह मनुष्यत्रो के दृश्यन्ते,
वेशायन यूकाशय्यानर प्रति गोशालः । भ०१५शा सावशेषकर्माण इति निगमनम् । अथ यादृशं फलं ददातो. त्येतन्निगम यन्नाह-( एवमित्यादि ) एकमुक्तक्रमण नरकतिय
पाणभोयण-पानभोजन-न० । जाकापान एखाधकाऽऽदिग्योनी कुमा नषत्वं च हिएम्मानाः अधिगच्छन्तः प्राप्नुव- के, दश० ५० १०० । (अत्रार्थे ' दायगदोल' श चतुर्थ. न्ति अनन्तकानि दुःखानि पापकारिणः प्राणवधकाः। विशेषण भागे २५०३ पृष्ठे विस्तरः) निगम पन्नाह-एष स प्राणि वधस्य फलविपाकः पेहलोकिकम- पाणभोयणा-पानभोजना-स्त्री०। प्राणा: प्राणिनो रसजाऽऽदय: नुवाकया मनुष्य भावाऽऽश्रयः, पारलाकि कमनुष्यापेक्षया न.
नोजने दध्याद नाऽऽदौ, संघट्यन्ते विराध्यन्ते वा यस्यां प्राभृ. रकगत्याद्याधितः, अल्पसुखो भोगसुखन्नवसंपादनात, अवि.
तिकायां सा प्राणभोजना । रसजाऽऽदिभोजनप्राभृतिकायाम, धमानसुखो वा; बहु दुःखो नरकाऽऽदिदुःखकारणत्वात् ।(मह
"पाणभोयणाए बायभोयणाप हरिप्रभायणाए"। श्राव०४ अन मनोत्ति) महाभयरूपः, बहुरजःप्रभूतं कर्म प्रगाढं उमाचं
पाणमंसोवम-पाणमांसोपम-पुं० । पारनो मातङ्गस्तमांसमयत्र स तथा,दारुणो रोः, कर्कश: कठिना, असातः असा. तवेदनीयकर्मोदयरूपः, वर्षसहस्रर्मुच्यते, ततः प्राणीति शेषः
स्पृश्यत्वेन जुगुप्सया दुःखाऽऽयं स्यादेवं यस्तेषां दुःखा35. न च नैव, अवेदयित्वा, तमिति शेषः । अस्ति मोकः
व्यः स पाणमांसोपमः । जुगुप्म्ये प्राहारे, स्था०४०४१०। अस्मादिति शेषः । इति शब्दः समाप्ती । अथ केनायं द्वार
पाणय-प्राणत-पुं० । स्वनामख्याते विमानविशेष, दशमदेवपञ्चकप्रत्तियः प्राणातिपात लवणाऽऽश्रवद्वारप्रतिपादनपर: लोके तात्स्यात्तव्यपदेश इति । तल्लोकवासिदेवेषु च । प्रथमाध्ययनार्थः प्ररूपित इति जिज्ञासायामाह-( एवं ति) | अनु। विशे० स्था०। प्रवास पानत कल्पस्येन्द्रे, स्था० एवं प्रकारमतीन्द्रियभूतभव्यभविष्यदर्थविषयस्फुटप्रतिभास- ४४०४ उ० । प्रकाशनीयमननिहतं वस्तु ( आहंसु ति ) आख्यातवा- पाणवत्तिय-प्राणवृत्तिक न०। भित्रदोषप्रत्ययिकाऽऽख्ये दशमे न्, शातकुलनन्दनः ज्ञाताः क्वत्रियविशेषाः, तवंशसमृद्धिका क्रियास्थाने, सूत्र. २00२ अ०। र: महात्मेति प्रतीतं, जिनस्तु जित पव वीरवरनामधेयः पाणवत्तिया-प्राणप्रत्ययिका-स्त्री० प्राणवृत्तिके, स्था। प्राणा (वारवरे त्ति) प्रशस्तनामा, तथा कथितांश्व प्राणवधश्य
उनासादयो बल वा प्राणास्तेषां नस्य वा वृत्तिः स्था० बाला फत्रविपाकमध्ययनार्थस्य महावीरानिदिनचे प्रतिपादितेऽपि
पाणविहि-पानविधि-पुं । उदकमृत्तिकया प्रसादिनस्य सहयत् पुनस्ततफविपाकस्य वारकथितत्वाभिधान नमाणि.
जनिर्मलस्य तत्सत्सस्कारकरणे, जं०२ वाज्ञा स०। वधम्य कान्ति का शुभफत्वेनात्यन्त परिहाराविधकरणार्थमि
पाणसम-प्रागसम-पुं० । पत्यो, “ रमणो कतो पण, पाणसति । अथ शास्त्रकारः प्राणवधस्य स्वरूपं प्रथम द्वारोपदर्शितमाप निगमनार्थ पुनदर्शय चाड-पप स प्राणवधोऽभिहि मो पियसमो दी ।" पाइ० ना०६१ गाथा। तो योऽनम्तरं स्वरूपतः पर्यायतः विधानतः फलतः कर्ततश्च पाणसमारंभ-प्राणसमारम्भ-पुं० । प्राणिव्यपरोपणे, प्राचा०१ वक्त प्रतिकात आदावामीत् । किंभूतः ?, इत्याह-चराक कीपन- श्रु० ३ ०२ उ०। म्तत्प्रवृत्तित्वञ्चरामा, रौधरमप्रति चासोः, सुजनाच. पाणसाला-पानशाला-खो० । यत्रोदकाऽऽदिपान तस्यां शास्तित्वात् कः, अनार्यलोककरणत्वादनार्यः, घृणायाः अ.
लायाम , निचू०६०। त्राविद्यमानत्वात् निधूपः, निःशुभजनकृतत्वान्नृशंसः, महाभ
पाणमुहम-पारणसूक्ष्म-अनुहरिकुन्धी,स्था०० ठाणदश। यहेतत्वात् महाभयः । (वीणन नि) जयवत्प्रवृत्तिवान् ।
से किं तं पाणमुहमे? । पाणसुहमे पंचविहे पाने । तं श्रासका इस्त्रामतत्वात् । 'अन्यायो न्यायादनपतत्वात, उद्धे जनकच उगह तुत्वानिरवकाङ्कः परमाणापेक्षया वर्जितः, जहा-किरहे, नील, लाहिम, हाजिद, सुबाले ! अस्थि कुंथ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org