________________
(४९) अभिधानराजेन्द्रः ।
पाणइवायविरय
काराणामप्यतिपाती विनाशस्तस्मात् विरतः खितः । कृतप्राणातिपातविरती खूब० १ ० १० अ० सूत्र० श्र० । पाणावायवेरमण- प्राणातिपातविरमण १० हिंसानिवृत्ती अहिंसायाम् तश्च स्थूलसूक्ष्मभेदात् देशतः सर्वतो वा द्विधा प्रथमं भावकाणां द्वितीयं साधूनाम् । तत्राऽऽयं यथा प्रथममरवतं स्थूलकादत्ताऽऽदानाद् विरमणम् । घ० । " जीवा धूला सुहमा, संकप्पाऽऽरंभश्रो भवे दुविधा ।
वराह-निरवराहा. साविक्खा चेव निरविखा ॥१॥ ” अस्या व्याख्या - प्राणिबधो द्विविधः, स्थूलसूक्ष्मजीवविश्यभेदात् । तत्र स्थूला शीन्द्रियादयः सूक्ष्माचा केन्द्रियादयः पृथिव्यादयः पञ्चापि बादराः, न तु सुक्ष्मनामकर्मोदयवर्त्तिनः सर्वलोकव्यापिनः तेषां बधाभावात्, स्वयमायुः पुः क्षयेखैव मरणात्, अत्र च साधूनां द्विविधादपि वधानिवृत्त स्वाद्विशतिविशोषका जीवदया गृहस्थानां तु स्थूलप्राणिवानिवृत्तिर्न तु सूक्ष्मवधात् पृथिवीजलाऽऽदिषु सततमारम्भपुत्वात् इति दशविशोषकरूपम गतम्। ल प्राणिवधोऽपि द्विधा - संकल्पज आरम्भजश्च । तत्र संकल्पात् मारयाम्येनमिति मनः संकल्परूपाची जायते तस्माद् गृही निवृत्तो न त्वारम्भजात् कृप्याद्यारम्भे द्वीन्द्रियादिव्यापादनसंभवात्। अन्यथा व शरीर कुटुम्बनिर्वाहाऽभ्यभावात्। एवं पुनरजाताः पञ्च विशेषकाः संकल्पोऽपि द्वियासापराधविषयों, निरपराधविषयय तल निरपराधविषयनिवृत्तिः, सापराधे तु गुरुलाघवचिन्तनं, यथा गुरुरपराधो लघुर्वेति । एवं पुनरर्द्ध गते सार्डी द्वौ विशोपको जाती । निरपराधोऽपि द्विधा-साऽपेक्षो, निरपेक्षश्च । तत्र निरपेक्षानितिने तु साक्षात् निरपराधेऽपि बाह्यमानमपिवृचया 35 पाठाऽऽदितपुत्राऽऽदी व सापेक्षतया ववचवाऽऽ. दिकरणात् ततः पुनरर्द्धगते सपादो विशेोपकः स्थित इति । इथंच देशतः प्राणिवधः श्रावण प्रत्याख्यातो भवति । प्राणिवधो हि त्रयश्चत्वारिंशदधिकशतद्वयविधः । यतः" भूजलजल गानिलवण- बितिच उपचिदिप हि नव जीवा । मणवणाव गुणिया इति ते सत्तावीस ति ॥ १ ॥ इक्कासीई ते करण कारणानुमहतादिश्रा होइ।
ते चित्र तिकालगुणिया, दुनि या हुंति तेयाला ॥२॥ इति तेषां मध्ये त्रैकालिक मनोवाक्कायकरणकद्विषिचतुः पञ्चेन्द्रियविषयक हिंसाकरणकारणस्यैव प्रायः प्रत्याख्यानसंभवात् । ततफलं वैमा" जंगमध्य डिहयं, तरतं फुडं । रूवं श्रप्पडिरूब-मुज्जलतरा कित्ती धर्ण वर्ण दीई आड अव परिक्षण पुला सुधासया, तं सम्यं सचराचरम्मि वि जए नूणं दयाप फलं ॥ १ ॥ " एतदनङ्गीकारे च पश्गुताकुणि ताकुडाऽऽदिमहारोगवियोगशोकपूर्णssयुर्दुः ख दौर्गत्याऽऽदिफलम् । यतः - "पाणिवहे व हंसाभमंति भीमा गभवही संसारमंडलगया, नरयतिरिवाजणी ॥ १ ॥ ॥ २५ ॥ घ० २ ० पावापरमणे" स्था० १ डा० ।
धूलगं पाणाइवायं पञ्चकखामि जावजीवाए दुविहं तिविहे ण करेमि व फारवेमि माना वचसा कायसा । (धूलगं ति) लसविषयं ( जाबजवाए त्ति ) यावती चासौ
Jain Education International
पावरमा
1
जीवा च प्राणधारणं यावज्जीवा, या वा जीवः प्राणधारणं यस्यां प्रतिज्ञायां सा यावजीवा तया ( दुविदं ति ) करणकारणमेदेन द्विविधं प्राणातिपातं (तिथिदेति ) मनःप्रभृतिना करणेन (कायस ति) सकार15300मिकल्यात्कायेनेत्यर्थः, न करोमीत्यादिनैतदेव व्यक्तीकृतम् । उपा० १ श्र० । पञ्चा० । पं० ब० ।
धूलगपाणाइयायं समणोवासच्च पञ्चकखाइ से पाथाइवाए दुबिहे जहा संकप्पओ अ १, आरंभ व २ तं तस्य समणोवासच्च संकपओ जावजीवाए पथक्खार, नो आरंभ।
-
स्थूलीन्द्रियादयः, स्थूलत्वं चैतेषां सकललीफिकजीचत्वमसि तदपेक्षयै केन्द्रियाः सूक्ष्माऽधिगमेनाऽजीवत्यि देरिति । स्थूला एवं स्थूलकारतेषां प्राणायास्तेपामनिपातः स्थूलकप्राणातिपातस्तं श्रमणोपासकः भावक इत्यर्थः । प्रत्याख्याति तस्माद्विरमत इति भावना सच प्राणातिपातो द्विविधः प्रज्ञप्तः, तीर्थङ्करगणधरैः द्विविधः प्ररूपित इत्यर्थः । तद्यथेत्युदाहरणोपन्यासार्थः । सङ्कल्पजश्व, आरम्भजश्च । सङ्कल्पाजात सङ्कल्पजः, मनसः संकल्पात् ही न्द्रियादिप्राणिनः मांसास्विचमनखवालदार्थ व्यापादयतो भवति । श्रारम्भाजात श्रारम्भजः। तत्राऽऽरम्भो हल-द तालखननस्तत्प्रकारस्तस्मिन् शतचन्दनकपिपीलिकाधान्य गृहकारकाऽऽदिसंघट्टनपरितापापद्रावणलक्षण इति । तत्र - मोपासकः सङ्कल्पतो यावज्जीवयापि प्रत्याख्याति, न तु या वज्जीवयैव नियमत इति नाऽऽरम्भजमिति, तस्याऽध्वश्यतयाऽऽरम्भसद्भावादिति । ब्राह एवं सङ्कल्पतः किमिति सूक्ष्म प्राणातिपातमपि न प्रत्याख्याति । उच्यते- एकेन्द्रिया हि मा यो दुःखपरिहाराः, सद्मवासिनां संकल्प्यैव सचित्तपृथिव्यादिपरिभोगात् । तत्थ पाणाइवाए कज्जमागे के दोसा, अकीरते के वा गुणा ? । ”
तत्र दोसे उदाहरणं
कोकणगी, तस्स भज्जा मया, पुत्तो य से अत्थि, तस्स दारगस्स दाइयभरण दारियं न लहर, ताहे सो अमलवे रमतो विच
गुणे उदाहरणं सत्तदियो वितियं
"
9
उजेशीर दारगो मालदि हरियो सावयदारगो सूपण कीओ, सो तेण भणिश्रो- लावगे ऊसासेहि | तेरा मुका | पुणो भरियो । मारहि ति । सोनेच्छ पच्छा पिट्टेउमारो, सो पिट्टिजंतो कूयति । पच्छा रना सुतो, सहायिऊण पु तांडे साहे रक्षा विभणिओ, नेच्छु, ताहे हत्थिणा भेसिश्रो तहा वि नेच्छह, पच्छा रना सीसरखो ठचिश्रो । अन्नया थेरा समोसढा, तेसिं श्रंतिए पव्यइश्रो ।
ततियं गुणे उदाहरणं
पाडलिपु नपरे जिपस राया मो से मो चिहाए बुद्धी संपतो समोवासगो साथगगुण संप सो पुरा रभो हिउ ति कार्ड असि दंडभडभोश्याएं अमिनो । ते तरुल विणासानिमित्तं खेमसंतिए पुरिसे दा रामाणेहिं सक्कारेति । रनो अभिमरण पडंजंति, गहिया य
For Private & Personal Use Only
www.jainelibrary.org