________________
( ८४२ )
अभिधानराजेन्द्रः ।
पागा वह
लकुट भिण्डिमालः प्रहरणविशेषः सद्धलो भाल पट्टिसः प्र हरणविशेषः (चम्मे ति ) चर्मवेष्टितं पाषाणविशेषो, दूषणो मुद्गरविशेषः मौषिको मुप्रिमाणपाषाण एव असि खेटकम् असिना सह फलकं खड्गः केवल एव चाप धनुः, नाराच श्रायसो बाणः, कणको वाणविशेषः । कपनी कर्ताविशेष पासी कोपर विशेषः । परशु कुठारविशेषः । तत एतेषां द्वन्द्वस्ततस्ते च ते उड्डा व तीक्ष्णा निर्मलाश्चेति कर्मधारयः, ततस्तैरिति व्याख्येयम्, तृतीयाबहुवचनलेोपदर्शनादिति । श्रन्यैश्चैवमादिभिः शुभैः प्रहरन्ती रा अविच्छिन्नोरकटवेरभावाः परस्परमन्योऽम्यं वेदनामु वीरयन्ति नारका एव तिसृभ्यः नरकपृथिवीभ्यः परतो नरकपालानां गमनाभावात् । ( तत्थ य त्ति ) तत्र च परस्परामिननेन वेदनोदीरणेन सङ्गरमहारचूर्णितो सुनि संभग्नो मथितश्च विलोडितो देद्दो येषां ते तथा, यन्त्रोपपीडनेन स्फुरन्तश्च कल्पिताश्च छिन्नाः यन्त्रोपपीडन स्फुरत्कल्पि ताः (केइत्थति) केचिदत तरके सम्मेकाश्रमेणा सह विकृताः, उत्कृत्ताः पृथकतम्मण इत्यर्थः । तथा निर्मुलोल्हून कर्णेौष्ठनालिका हस्तपादा असिककपतीणकु
पशूनां महरिः स्फाटिता विदारिता ये ते तथा वारपा संतक्षितान्यङ्गोपाङ्गानि येषां ते तथा । ततः पदद्वयस्य कर्मधारयः । तथा ( कल त्ति ) कलकलायमानक्षारेण यत्परिषिक्रं परिषेकः तेन गाढमत्यर्थ ( डज्यंत त्ति) दह्यमानं गात्रं येषां ते तथा कुन्ताभित्र जर्जरिता सर्यो देदा येषां ते ततः कर्मधारयः (विलाल ति) मिलन्ति । लुण्ठन्तीत्यर्थः । महीतले भूतले (विमुयिंगमंग नि ) जातवेपथुकापा ङ्गाः । वाचनान्तरे तु निर्गताग्रजिह्वाः ( तत्थ यत्ति ) तत्र च महीतल विलोनेन पृकादिभिः विक्षिष्यन्ते इति योगः । तत्र वृका ईहामृगाः (सुणग त्ति) कौलेयकाः शृगालाः, गोमायवः, काकाः वायसाः, मार्जाराः विडालाः सग्भाः परसराः, द्वीपिका चित्राः । (वियग्ध त्ति ) वैयाघ्राः व्याघ्रापत्यानि शा र्दूला व्याघ्राः सिंहा प्रतीताः । एते च ते दर्पिताश्च दृप्ताः नुदभिभूता बुभुक्षिता तथा नित्यकालमनसि तैः निर्भाजनैर्घोौरा दारुणक्रियाकारिणः श्ररसन्तः शब्दायमानाः भीमरूपाश्च ये ते तथा तैः श्राक्रम्य दृढं दंष्टाभिर्गाढमत्यर्थे ( डक्कत्ति ) दशाः ( कड्डियन्ति ) कृष्टाश्च श्राकर्षिना ये ते तथा सुतः स्फाटित उहाँ देहो येषां ते तथा । ततः पदद्वयस्य कर्मधारयः । विक्षिष्यन्ते विकीर्यन्ते, समंततः, किनाले, विधिन्नाः कृतानाः तथा व्यङ्गितानि विकलीकृतान्यङ्गानि येषां ते तथा, तथा कङ्कः पक्षिविशेषः कुररा उत्कोशाः, गृद्धा शकुनिविशेषाः, धोका अधिकच वे वायसान्तेषां वे गवा (पुण
:
.
समुचयार्थः खराः कर्कशा स्थिरा निश्चला रान गुरा नखा येषां ते तथा तथैव तुण्डं येषां ते तथा ततः कर्मधारयस्तैरवपत्य उपनिषत्य पक्षराहताः पक्षाऽऽहता ती
विजिि
लोचने, निर्दयं च निष्कृपं यथाभत्येव तथा (ओरुगं ति) अरुचितं च वदनं येषां पाठान्तरं "लुति" ज्ञान विकृतानि गात्राणि येषां ते तथा उत्को शाश्वत उत्पतन्त्र निन्तभ्रमन्तपूर्वकम्म
Jain Education International
पापबह
योपगता इति च पदचतुष्टयं व्यक्तम् । पश्चादनुशयेन पश्चात्ता पेन रमाना निन्दन्तो जुगुप्समानाः (पुरे कडानि) पूर्वभव तानि कम्मति क्रियाः पापकानि प्राणातिपाता दीनि ततः ( तहिं २ ) ते तस्यां रत्नप्रभाऽऽदिकायां पृथिव्याम्, उत्कृट्रादि स्थिति के नरके तादृशामि जन्मान्तर उपार्जितानि प रमाधार्मिकोदीरितपरस्परोदीरित क्षेत्र प्रत्ययरूपाणि (उस्मरणचिकणारं ति ) उत्सन्नं प्राचुर्येण ( चिकणारं ) दुर्विमोचानि दुःखानि अनुभूय ततब्य निरादयेो वृत्ताः सम्तो बहवो गच्छन्ति तिर्यग्यसति तिर्यग्योनि यतो पाए मनुष्येत्पद्यन्ते दुःखीतराम् अनन्तोत् सर्विय बसविणावस्थितिकत्वात् तस्यां दुःख त्वात् जन्ममरण जराव्याधीनां या परिवर्तना पुनः पुनर्भवनानि ताभिररघो या सा तथा तां तिर्यग्वसति जलस्थलचरायां परस्परं विसिनस्य विविधव्यापाप विस्ता रोपांसा तथा तस्यां तस्यां च हर्ष मात्य जग स्कर्डन केवलमागमगम्यं, किंतु जजन प्रत्यक्षप्रमाणसिद्धतया प्रकटमेवेति वराकास्तपखिनः, प्राणवधकारिण इति प्रक्रमः। दुखं प्राप्नुवन्ति दीर्घकालं, याच (किंत सि) तद्यथाशीतोष्ण तृष्णाद्भिर्वेदना तथा अप्रतीकारं सूतिकर्मादिरहितम् । श्रवीजन्म कान्तारजन्म नित्यं भवेनोद्विग्नानां मृगादीनां पासोऽवस्थानं जागरणं च अनिद्रागमनं बधो मारणं बन्धनं संयमनं ताडनं कुट्टनम् अङ्कनं तप्तायः शला. कादिना चिन्हकरणं निपातनं गर्तादिप्रक्षेपणमभिनं कोकलामनं माखाभेदो नासिकाविवरकर महार ति) दमनमुपाविच्छेदनमवयवकर्तनम् अभियोगप्रापणं हठायापारप्रवर्तनं कक्ष धर्मपरिका अकुशं कृषि भारा
प्रवराणी(!) दएडान्तर्तिनी लोह शलाका तासां निपा तः शरीरे निवेशनं दमनं शिक्षाग्रहणं ततो द्वन्द्रः । ततः एतानि प्राप्नुवन्तीति प्रक्रमः । वाहनानि च भारस्येति गम्यम् । मातापितृप्रयोगः श्रोतसां नासामुखादिरा परि पीडनानि रत्यादिवन्धनेन वाघनानि यानि तानि त था शोकपरिपीडितानि वा ततो द्वन्द्वः । ततस्तानि च श. स्वाऽग्नि विपं व मलिदानि तैरभिघात
,
1
3
लक्ष्य कण्ठस्य गवलस्यं शृङ्गस्याssवलनं च मोटनमथवा गलस्य बलादालनं मारणे बेति तानि च गलेन बदिशेन जालेन वनायेन (उच्छपणाणि ति) जलमध्यान्मत्स्याऽऽदीनामुत्क्षेपणा म्याकर्षणानि यानि तानि तथा ( पउलनं ) पचनं विकल्प पायजीविकयन्धनानि परनिरोधनानि येति पदद्वयं व्यहम्। स्वधाभिघटनानि या स्वकीयनिकायनिष्कालनानीस्वर्थः धनानि महिव्यादीनां वायुपूरणानि दानानि च प्रतीतानि कुराडेन
मग कराडे यानि बन्धनानि तानि तथा पा टेन वाटकेन वृत्पेत्यर्थ । परिवारणानि निराकरणानि या नि तानि तथा तानि पञ्जनमजनानि प्रायज योजनानि परिप्रशव जप तथा (बादल) श्रवपातेषु गर्तविशेषेषु उडक इत्येवंरूडेषु पतनेन निभङ्गा भजन गात्राणामवपातनिभङ्गः स च विषम निपतनं विषमनिपतनं तथ्य दवाग्निभियसाभिर्दहनं वेति तानि आदियेषां तानि तथा कर्माणि प्राप्नुवन्तीति योगः । एवमुक्रन्यायेन ते प्रापातिनः दुशवसंप्रीताः नरका
For Private & Personal Use Only
www.jainelibrary.org