________________
पाणबह भनिधानगजन्छः ।
पागाबह तां कर्कशां कठिनद्रव्योपनिपातजनितत्वात् असातामसाता- एवंप्रकारो निर्घोषः श्रूयते इति सम्बन्धः। प्रलपितम् अनऽऽख्यवेदनीयकर्मभेदप्रभवां शारीरि मानसीं च तीव्रांतीवा- र्थकभाषणं. विलाप पार्नेस्वरकरणं, ताभ्यां जरुणो यः स नुभागवन्धजनितां पापकर्मकारिणस्तथा बहूनि पल्योपमसा- तथा. तथा ऋन्दितं ध्वनिविशेषकरणं. बहु प्रभूतम् (राम गरोपमाणि करुणा दयाऽऽस्पदभूताः करुणं वा पालयन्ति ति ) अशुविमोचनम् ( रुदितं ति ) श्राराटीमोचनम । एतेषां ते इति पूर्वोक्ताः पापकर्मकारिणः (अहाउयं ति) यथा- एतानि वा शब्दः यत्र स तथा स्था,परिदेवनाश्च विलपिताः। यद्धमायुष्कगाढयाऽपि वेदनया नोपक्रम्यत इति भावः। तथा वाचनान्तरे परिवैपिताश्च प्रकम्पिता रुद्धाश्च बद्धकाश्च ये यमकायिकैः दक्षिणदिकपालदेवनिकायाऽऽश्रितैरसुरैरम्बा- नारकाः ते तथा तेषां य आरवः तेन यः संकुलः स तथा अदिभिरित्यर्थः। बासितोत्पादितभया यमकायिकत्रासिता- निसृष्टो नारकैः विमुक्तः प्रात्यन्तिको वा तथा रसिताः स्ते च शब्दमार्तस्वरं कुर्वन्ति भीताः सन्तः। (किं ते त्ति) त- कृतशब्दाः भणिताः कृता व्यक्तवचनाः कुपिताः कृतकोपाः द्यथा-(अविभाव त्ति) हे अविभाव्य अविभावनीयस्वरूप! उत्कृजिताः कृताऽव्यक्तमहाध्वनयो ये निरयपालाः तेषां (सामि त्ति) हेस्वामिन् (भाय त्ति) हे भ्रातः (वपत्ति) हे| यर्जितं-ज्ञास्यसिरे पापाः ! इत्यादि भणितं नारकविषयं वप्प हे पितः इत्यर्थः। एवं हे तात (जितवं ति) हे जितवन् प्राप्त- (गिराह त्ति) गृहाण कामं लघयेत्यर्थः । प्रहारो लकुटाजय जीतं वा (मुंच त्ति) मुञ्च (मो त्ति) मां (मरामि त्ति) निये। दिना छिन्दि खड्गाऽऽदिना (भिदि) कुन्ताऽऽदिना (उप्पाडेहि इह च नारकाणां बहुववनप्रकमेपि यदेकवचनं तदेकापेक्षं तद् | त्ति) उत्पाटय भूतलादुत्क्षिप (उक्षणाहि त्ति) समुत्खन,अक्षि जात्यपेक्ष छान्दसत्वाद्वा इति । यतः दुषलो व्याधिपीडितोऽहं। गोलकबाहादिकं कृत्त कर्तय नासाऽऽदिकं विकृत्त च विवि(किं दाण सि त्ति) किमिदानीम् असि भवसि (एवं दारुणो धप्रकारैः (भुजो त्ति) भूयः एकदा हतं, पुनरपि पाठात्ति) एवं प्रकारो दारुणो रौद्रो निदर्यश्च निघृणश्च, मा देहि न्तरे भा आमर्दय हन ताडय क्रियाओं हनशब्दो निपामे मम प्रहारान् (उस्सासेतं मुहत्तगं मे देहि त्ति) उच्चासं तः। (विद्दण त्ति) विशेषेण ताडय (विच्नुभ त्ति) विक्षिउच्चसनम्, एतं अधिकृतम् एकं वा मुहूर्त्तकं यावत् मे पत्रपुकाऽऽदिकं मुखे विकीर्ण वा कुरु । वाचनान्तरे विच्छुमह्यं देहि इति प्रसादं कुरुत, मा कुरुष्व (?) विश्रमामि भनिष्कर्षय इत्यर्थः। ( उच्छुह त्ति) आधिक्येन क्षिप, प्रवेशविधामं करोमि (गेविज ति) प्रैवेयकं ग्रीवाबन्धनं मुश्च- य इत्यर्थः । श्राकृष्ठ अभिमुखम् आकर्षणं कुरु, विकृपा वि. (मे) मम यतो ( मरामि त्ति) म्रिये तथा गाढमत्यर्थम् ( त. परीतं विकर्षणं कुरू, किं न जल्पसि । वाचनान्तरे तु किं न राहाइउत्ति) तृष्णाऽदितः पिपासितः, अहम् ( देहि त्ति) जानासि ?,स्मर हे पाप! कर्माणि दुष्कृतानि,पचममुना प्रकारेदत्त पानीयं जलम् इति नारकेण उक्ते सति नरकपाला यद् | ण यद्वदनं नरकपालप्रतिपादनं तेन महाप्रगल्भो स्फारी भणन्ति तदाह-(ता इति ) यदि त्वं पिपासितः ततः अहं, यस्य स तथा । (पडिमय त्ति) प्रतिशुतः प्रतिशब्दः तद्ताहंद इति चाऽऽमन्त्रणे, पिव इदं जलं विमलं शीतलम् इति रूपो य शब्दः तेन सलः त्रासकः । वाचनान्तरे तु-"वी. एतत्शब्दार्थः, भणन्तीति गम्यते । गृहीत्वा च निरयपालाः | हणयो तासणो पइभो अदभयो ति" एकार्थाः । सदा तप्तं त्रपुकम् ( से ) तस्य ददति कलशेन अजलिषु दृधा सर्वदा, केषां त्रासक इत्याह-(निरयगोयराणं) नरकवर्तिच तजलं प्रवेपिताङ्गोपाङ्गाः कम्पितसकलगात्राः अथुभिः नां (महानगरडज्झमाणसरिसो त्ति) दह्यमानमहानगरप्रगलद्भिः प्रप्लुते अक्षिणा येषां ते अश्रुप्रगलत्प्लुताक्षाः घोषसो निधोंधो महाध्वनिः श्रूयते अनिष्टः (तहियं ति) (छिराहा तरहा इयऽम्ह त्ति) (इय त्ति) इति भिन्नमः । तस्य तत्र नरके, केषां संबन्धीत्याह-( नेरइयाणं) किंभूतानामि च एवं सम्बन्धः, छिन्ना तृष्णा अस्माकम् इति एवं रूपा- त्याइ-यात्यमानानां कदर्यमानानां यातनाभिः कदर्थनाप्रणि करुणानि, वचनानि इति गम्यते । जल्पन्तो विपलायन्ते कारैः (किं ते ति) कास्ता असिवनं खड्गाऽऽकारपत्रवनं, च इति योगः। विप्रेक्षमाणाः (दिसो दिसं ति) एकस्या दिशः दर्भवनं प्रतीतं, दर्भपत्राणि छदकानि तदग्राणि च भेदकानि सकाशात् अन्यां दिशम् अत्राणा अनर्थप्रतिघातवर्जि भवन्तीति तद्यातनाहेतुत्वेनोक्तम् । यत्र प्रस्तरा घरट्टाऽऽदि. तत्वात् अशरणा अर्थकारकविरहिताः अनाथाः योगक्षेम- पाषाणयन्त्रमुक्तपापणा वा यन्त्राणि च पापाणाश्चात वा कारिविरहिताः अबान्धवाः स्वजनरहिताः बन्धविहीणाः यन्त्रपाषाणा सूचीतलमूर्द्ध मुखसूचिकं भूतलं खारव प्यः विद्यमानबान्धवविप्रमुक्ताः कश्चिदेकार्थिकानि अपि एतानि क्षारद्रव्यभूतवाप्यकलकलं ( त ति) कलकलायमानं यत् पदानि न दोषाय, अनाथताप्रकर्षप्रतिपादकत्वादिति । वि. अपुकाऽऽदि तद्भता वैतरणपविधाना या नदी सा कलकपलायन्ते च नश्यन्ति च, कथं?, मृगा इव वेगेन भयोद्विग्ना लापमानवैतरणी कदम्वपुष्पाऽऽकारा बालुका कदम्बबालुका इति गृहीत्वा च बलात् हठात् इत्यर्थः । नारकादिति गम्यते। ज्वलिता या गुहा कन्दरा सा। तती द्वन्धः। ततोऽनिवना55तेषां च विपलायमानानां निरनुकम्पा यमकायिका इति योगः।। दिपु निरोधन प्रक्षेपणस्तत्तथा उष्णोणे अत्युग (कंटरले मुखं विघाट्य विदार्य लोहदण्डैः (कलकलं गई ति) ति ) कराटकवति दुर्गमे कृच्छ्रपतिके रथशकटे यद्याकलकलशब्दयोगात् कलकलं, पूर्वोक्तं त्रपकम् इह पर्यते। जनं गवामिव तत्तथा, तने लोहपथे लोहमयमार्गे यद्गमन "राहं ति" वाक्यालङ्कारे। धदने मुखे क्षिपन्ति केचित् यमका- स्वयमेव वाहनं च परवानिव तत्तथा । ततः पदत्रयस्य द्वयिका अम्बाऽऽदयः । किंभूताः?. हसन्त इति । तती नारका न्धः। (इंभदि ति) एतैयाणर्विविधैः परस्परं देवतापुदीयत् कुर्वन्ति तदाह-तन व तप्तत्रपुणा दग्धाः सन्ती ( रस- रयन्तीति योगः। (किं ते ति । तयथा मुशरोऽयोवनः भु. न्ति च प्रल गन्ति च। किंभूतानि ववनानीत्याह-भीमानि सुरिहः प्रहरणविशेषः, (करकय त्ति) ऋक, करपत्रं, शक्तिः भयकारीणि विस्वराणि विकृतशम्दानि, तथा रुदन्ति च विलं. हलं लागलं, गदा लकुटिविशयः, मुशलं चक्रं कुन्तं करणकानि कारुण्यकारीणि । क इवत्याह-पारापता इवेति च प्रतीतं, नोभरी वाणविशेषः, शूलं प्रतीतम् । (लउड ति)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org