________________
पाणयह
1
प्रमाणमुत्कर्षत श्राख्यायत इति । तत एषां द्वन्द्वः । तत उरगविधानकानि कृतानि यैस्ते तथा । ततः कर्मधारयः । ततश्च तांश्च एवमादीनि तत्तथा । क्षीरलाः सारङ्गाश्च भुजपरिसर्पविशेषाः सेहास्तीक्ष्णशलाकाऽऽकुलशरीराः शल्पा कायधर्मकर्तलकैररक्षका विधीयते गांधीन्दुरनकुलाः प्रतीताः । शरटाः कृकलाशाः, जाहकाः कण्डका वृतशरीराः सुगुसाः वाढहिला 35 कृतयः खा हिला शुक्लकृष्णपट्टाङ्कितशरीराः शम्यदेवकुल 55दियासि या वातत्पत्तिका रुद्रायाः गृहको किलिकाः गृहगोधिकाः । एतेषां द्वन्द्वः । तत एते च ते सरीसृपगणाअति कर्मधारयः । ततस्तेषां व पवनादन क्षीरला 55दिप्रका रानित्यर्थः । तथा कादम्बाश्च हंसविशेषाः, कङ्काश्च वकोटावलाकाश्च विसकण्टिकाः सारसाश्च दाववाटाः, आडीसेटीका लाख सदियकः पारिप्लपाश्च शकुनाथ पीपीलिका (?) विकारका हंसाश्च श्वेतपक्षा धार्तराष्ट्रकाश्च कृ.
मरणानना हंसा एव भासाश्च शकुन्ताः (कुली कोस त्ति) कुटीक्रोशाश्च कोश्चाश्च उदकतुण्डाश्च देखि काल काश्च शूचीमुखाश्व कपिलाश्च पिङ्गलाक्षकाश्च कारण्डकाश्व चक्रवाकाश्च रथाङ्गाः उत्कोशाश्च कुरराः, गरुडाश्च सुपर्णाः पिङ्गुलाश्च शुकाश्व कीराः, बर्हिणश्च कलापवम्मयूराः मदनशाला सारिकाविशेषाः नन्दीमुखानन्द मानका कोरड्राथ भृङ्गारिकाश सतिनिछे (?) सभी लशरीरा इत्येवंलक्षणाः, कोणालकाश्च जीवजीवकाश्च तित्तिराश्च वर्त्तकाश्च लावकाश्च कपिञ्जलकाश्च कपोतकाश्च पारापतकाच चटकाध फलविङ्का विद्वाथ कुठाय ताम्रचूडाः बेसराश्च मयूरकाश्च कलापवर्जिताः, चकोरकाश्च हदपुण्डरीकाश्च शालकाश्च । पाठान्तरेण करकाश्च चीरल्लाश्च श्येना एवं वायसाश्च काकाः, विहङ्गभेदनाशिताश्च बा पाच फिकीविनः यल्गुल्या चर्मास्थिता धर्मच टका विततपक्षिणश्च मनुष्य क्षेत्रबहिर्वर्तिन इति इन्द्रः । ते च ते ( खचरविहाणा कए यत्ति ) खचरविधानककृताचेति तथा तांश्च एवमादीनुक्तप्रकारान् । एतेषु च शब्देषु केचिदप्रतीयमानार्थाः केचित् प्रतीयमानपर्यायाः नामकोष पिकेषाञ्चित्प्रयोगानभिधानात्। श्राद य-"जीव जीव कपि लवको हारीतन्तुलकपोता। कारण्डवकाम्यकराया। पक्षिजाती शेषाः॥२॥ इति पूर्वोक्राते व संग्रह चनेनाइ-जलस्थलखचारिणश्च चशब्दो जलचराऽऽदिसामान्यसमुच्च पार्थः पचेन्द्रियापश्चन्द्रयान परागणान्पिविधान (वियतिय चरिदि सि) व त्रीणि व बरवारि बेन्द्रियाणि पद्रि याणि येषां ते तथा दीन्द्रियाः श्रीन्द्रियाः, चतुरित्य थतस्तान् विविधान् कुलभेदेन जीवान् जन्तून् प्रियजी: वितानभिमतप्राणधारणान् मरणलक्षणस्य दुःखस्य मरणदुःखयोर्वा प्रतिकूलाः प्रतिपन्थितो ये ते तथा तान् वराकान् तपस्विनः । किमित्यत आह-घ्नन्ति विनाशयन्ति बहु.
free, सच्चा इति गम्यते । एवं तावद्वारेण वणवधस्य प्रकार उक्तः । श्रथ प्रयोजनद्वारेण स उच्यते । ए. भिक्ष्यमाणप्रत्यक्षविधिः कारणैः प्रयोजनः ( कि ते ति) किं तत्प्रयोजनं तद्यथेति वा । चर्म त्वकू वशा शारीरः स्नेहविशेवः, मांसं पलम्, मेदों देहधातुविशेषः शोणितं रकं, यकृ
1
( ८३६) अभिधानराजेन्द्रः |
Jain Education International
पाणग्रह
दक्षिणकुक्षौ मांसग्रन्थिः, फिप्फसमुदर मध्यावयवविशेषः, मतुलिङ्गं कपालभेल. हृदयं हृदयमांसम् पुरातत् पित्तं दोपविशेषः फोफर्स शरीरावयविशेषः दस्ता दशना
प
इन्द्रः एतेभ्य इदमित्येवं विद्यार्थशब्दयोजनीयाः ब मोदिनिमित्तमित्यर्थः। तथाऽस्थीनि कीकशानि मित्रा तन्म ध्यावयवविशेषः, नखाः करजाः, नयना लोचनानि कर्णाः श्रवगाः (राहारु ति) स्नायुः (नक्कं ति) नासिका. धमन्या नाड्यः शृङ्गं विषाणं दंष्ट्रा दशनविशेषः। (पच्छं ति) पत्रं, विषं कालकूटं विपाणं हस्तिदन्तः, वाला केशाः एतेषां इन्द्रः ततस्त एव हेतुरि त्येवं हेतुराब्दी योग्य ततः द्वितीया । ततोऽयमर्थःअस्थिमज्जाऽऽदिद्देतोर्धन्तीति प्रक्रमः। तथा हिंसन्ति च बहुसंक्लिकर्माण इति प्रक्रमः। भ्रमराः पुरुषतया लोकव्यवहृताः, मधुकर्यस्तु स्त्रीत्यव्यवहतास्तद्गणान् समूहान रसु वृद्धा, मधुवार्धमिति भावः । तथैव हिंसयेत्यर्थः। श्री न्द्रियान् कामत्कुणादीन शरीरोपकरणार्थ शरीरस्यीयकाराय यूकाऽऽदितः खपरिहारार्थम् अथवा शरीराव पकरणाय चषये श्रयमर्थः शरीरसंस्कारप्रवृत्ता उपकर ग्वाधनसंस्कारप्रवृत्ताश्च विविधाभिस्तान प्रतीति । कि म्भूतान् ? कृपणान् कृपास्पद भूतानिति तथा हून् (वत्थो वहरपरिमंडणडु त्ति) वखाणि चीवराणि (उचहर सि) उपगृहाणि आयविशेषा ते परिमार्थ भूपार्थ ह मिरांगण हि रजमानानि भूयन्ते वखाणि यास्तु मण्डन पत्र शशुअस्त्रार्थ परिमण्डनार्थं वेति । तत्रार्थ पट्टसूत्रसंपादने महिला सम्भवति श्रयार्थ मृतिकाला दिव्येषु दूतरकाऽऽदि घातो भवति, परिमण्डनार्थे हारादिकरणे शुक्त्यादिन्द्रि याणामिति । अन्येवमादिभिः कारणा बालि शाः, इह हन्ति इह जीवलोके हिंसन्ति प्रान्ति, त्रसान् प्राणान्, तथा इमांश्च प्रत्यक्षान् एकेन्द्रियान् पृथिवीकायिकाऽऽदीन् वराकास्तपस्विनः समारभन्त इति योगः । न केवलमेकेन्द्रियाण्येय, सांधान्यान तदाश्रितांधिय किभूतान् ? तनुश रीरान् अत्राणान् अनर्थप्रतिघातकाभावात् अशरणार्थ प्रापकाभावात् । अत एव श्रनाथान् योगक्षेमकारिनायकाभावात् भवान्धवान् स्वजनसंवाद्यकार्याभावान् कर्मनिगडबद्धानिति व्यक्तं तथा अकुशलपरिणामोदयाssवर्जितत्वेन मन्दबुद्धि मिथ्यात्योदवायी जनी लोकस्तन दुवा ने तथा तान् पृथिव्या विकाराः पृथिवीमयान् पृथिवीकायिकानित्यर्थः तथा पृथिवीसंधितान् अलसाऽऽदिवसान् एवं जलमयानष्कायिकान् जलगतान् पूतरकाऽऽदिवसान् शेव लाऽऽदिवनस्पतिकाविकांस अनलस्तेजस्कायो निलो वायुकायस्तृण वनस्पतिगणी बादरयनस्पतीनां समुदाय ए निधि एतदुपजीवकांध बसानिति हृदयम् (तम्यत नितेषामनला निल गुणवनस्पतिना विकारास्तरम या नलकायिकाऽऽदय एव, तथा तेषामेवानलाऽऽदीनां जीवास्तजीवास्तद्योनिका त्रता इत्यर्थः । तन्मयाश्च तजीवाश्चेति तन्मयतजीवाः। तथैव पाठान्तरेण तन्मयजीवाश्चेति । किन ? (लहान) पृथिव्या आधारे तदाधाराने या विपादीनां द्वारयन्तीति तदाद्वारास्तान् तेषामेव पृथिव्यादीनां परिणता वर्णगन्धरसस्पर्श
1
For Private & Personal Use Only
www.jainelibrary.org