________________
(-३५) अभिधानराजेन्धः।
पागाबह
पागवह
ए य एवमाइसत्ते सत्तपरिवजिए उवहणंति दढ- सस्थावरेषु जीवेष प्रतिनिविष्टास्तदरक्षणतस्तेषु वस्तुतो मूहा दारुणमती कोहा माणा माया लोहा हास रती अर
द्वेषवन्तः। (किं ते त्ति) कथं प्राणिवधं कुर्वन्तीत्यर्थः । तद्यती सोयवेदत्थी जीयकामत्थधम्महेउं सवसा अवसा अट्ठाए
थेति वा (पाठीणत्यादि) पाठीनो मत्स्यविशेषस्तिमयम्ति
मिङ्गिलाश्च महामत्स्या भहामत्स्यतमा अनेकशा विविधअणडाए य तसे पाणे थावरे य हिंसंति मंदबुद्धी सव
मत्स्याः सूचममत्स्यखलमत्स्ययुगमत्स्याऽऽदयःविविधजानयो सा हणंति अवसा हणं ति सवसा अवसा दुहओ हणंति अट्ठा नानाजातीयाः । मण्डूका द्विविधाः कच्छपा मांसकच्छाहणंति अणट्ठा हणंति अणट्ठा अट्ठा दहनो हणंति हासा स्थिकच्छपभेदात्। नका मत्स्यविंशपा एव(मकर दुधिहति) हणंति वेरा हणंति रतिय हणंति हासा वेरा रतिय हणंति
मकरा जलचरविशवाः सुण्डामकरमत्स्यभेदेन द्विभेदाः ग्राहा
जलजन्तुविशपा एव । दिलिवेटकः मदकसीमाकार पुलकास्तु कुद्धा हणंति लुद्धा हणंति मुद्धा हणंति कुद्धा लुद्धा मुद्धा
ग्राहभेदा एव, सुसुमाग जलचरविशेषाः । तत एप द्वन्द्वः। हणंति अत्था हणंति धम्मा हणति कम्मा हणंति अत्था ततश्च ते बहुप्रकाराश्चति कर्मधाग्योऽतस्तान नतानि धम्मा कम्मा हणंति, कयरे जे ते सोयरिए मच्छवधा वक्ष्यमाणेन योगः । इह च द्वितीयावहुवचनेऽप्यकारभावसाउणया वाहा कूरकम्मा बाउरिया दीवियबंधप्पांगत
श्छान्दसत्वात् । (जलयरविहाणा कए य एवमाइ त्ति) जल
चराणां विधानानि भेदास्तान्यव विधानका न तानि कृतानि प्पगलजालचीरिल्लगायसडब्भवग्गुराकूडीछेलिहत्था हरि
विहितानि यैस्ते तथा तान् जलचरविधानान कृतांश्च । इह च एसाउणिया य बीदंसगपासहत्था वणचरगा लुद्धका य कशब्दलोपेन विधानशब्दस्यान्तदीर्घत्वम् । एवमादीन् पाटीमहुघातपोतघाया एणीयारा परणियारा सरदहदीहिय- नाऽऽदीस्तथा कुरङ्गाः गृगाः, रुरवस्तीशेपाः, सरभा महा. तलागपल्ललपरिगालणमलणसोतबंधणसलिलासयसोसगा|
कायाऽटव्य पशुविशेषाः ।' पगसरे ति' पर्यायाः। ये स्तिन
मपि पृष्ठे समारोपयन्ति, चमशः पार गयगावः, संवरा ये. वि सगरस्स य दायगा उग्गतणवल्लरदवग्गिणियपलीव
पामनेकशाखे शृङ्गे भवतः, ( उरभ त्ति) उरभ्रा मेपाः, शका कूरकम्मकारी इमे य बहवे मिलुक्खुजाई किं ते सक्का शाः शशका लोमटकाऽऽकृतयःप्रशग द्विखुगटव्यपशुविशजवणा सवरबब्बरगायमुरुडोडभंडगभित्तियपकणिया कुल- पाः, गोणा गावः, रोहिताश्चतुष्पदविशेषाः। पाठान्तरंग न क्खा गोडसींहलपारसकोंचअंधदविडचिल्ललपुलिंदारो
एव रोहिंसाः । हया अश्वा गजा हस्तिनः खग गमगा क.
रभा उशः, खड्गा येषां पाचया पवच्चागि लम्बते सडोवपोक्काणगंधहारगवहलीयजल्ला रोसमासबउसमलय |
शृङ्गं चैकं शिरसि भवति, वानरा मर्कटाः, गवया गावाकचुंचया य चूलियकोंकणगा मेयपहवमालवमहुरआभा- तयो चतुष्पदाः, वृका ईहामृगपर्यायाः नाखरविंशयः, शसिया अणक्खचीणलासियखसखासियनेटरमरहट्टमुट्ठि- गाला जम्बुकाः, कोला उन्दुराऽऽकृतयः । पाठान्तरण कोका
नखरविशपाः, मार्जारा विरालाः. (कोलमुणग त्ति) महाश. यारवडोविलगकुहणकेकयहूणरोमगरुरुमरुगचिलायविस
कराः । अथवा कोडाः शूकराः, श्वानः कोलयकाः, श्रीकन्द-- यवासी य पात्रमाणो जलयरथलयरसणफतोरगखहचर- लका अवर्ताश्च एकखुरविशेषाः, कोकन्तिका लोमटका ये संडाणतोंडजीवोवधायजीवी सम्मी य असणिणो य पज्जत्ता
रात्री को को इत्येवं रुवन्ति गोकर्णा द्विखुराश्चतुष्पदविशेअसुभलेस्सपरिणामा एते अप्ले य एबमाइ करेइ पाणा
पाः, मृगाः सामान्यहरिणाः । कुरङ्गाऽऽयस्तु प्रागभिहिताः
शृगालवर्णाऽऽदिविशेषणास्तद्विशेषाः सामादव गम्याः। इवायकरणं पावा पावाभिगमा पावरुई पाणबहं करेइ पा
महिषाः प्रतीताः। (वियग्य त्ति) व्याघ्रा नखरविशेषाः। छगला णबहरूवाणुट्ठाणा पाणबहकहासु अभिरमंता तुट्ठा पावं अजाः, द्वीपिकाश्चित्रिकाऽभिधाना नखरविशेषाः, श्वानश्चरकरिउं हुंति य ।
टव्या एव कौलयकाः, तरक्षाः अच्छभल्लाः शाईलाश्च व्या
घ्रविशवाः, सिंहा हरयः, चिल्लला नखरविशपाः एव । पा(तं चेत्यादि ) यस्य स्वरूपं नामानि चानन्तरमुक्तानि तं ठान्तरेण चित्रला हरिणाऽऽकृतया द्विखरविंशपाः। तत एपां प्राणबधमित्युत्तरेण पदेन संबन्धः। चकारो विशेषणार्थः। वि. कुरङ्गाऽऽदीनां द्वन्द्वः।(चउप्पयविहाणा कर य एवमाइए ति) शेषणं च कर्तृकारक. पुनःशब्दो भाषामात्रे, कुर्वन्ति विदध चतुष्पदविधानकानि तजातिविशेषाः, कृतानि विहितानि ति केचिदिति केचिदेव जीवा न पुनः सर्वे । कीदृशा इत्याह- यैर्व्यक्तिभूतैः कुरङ्गाऽऽदिभिस्त तथा । तत पूर्वपदेन कर्भधा. पापाः पातकिनः त एव विभज्यन्ते असंयता असंयमवन्तः, रयः। ततस्ताँश्च एवमाऽऽदीन कुरङ्गादिप्रकागन,तथा अजग. अविरता विशेषतो न ये तपोऽनुष्ठाने रताः (अनिहुयपरिणा- राः शत्रुःपर्यायाः उरःपरिलविशधाः, गाणशा निःफणामदुप्पोगी ति) अनिभृतोऽनुपशमपरः परिणामी येषां ते हिविशेषाः, वराहया दृष्टिविशवाऽऽदयः फणाकरणदक्षाः,मकुतथा दुष्प्रयोगा दुशमनोवाकायव्यापारा येषां सन्ति ते तथा। लिनो ये फणान् कुर्वन्ति, काकादगाः, दर्भपुप्याश्च द:ततः पदद्वयस्य कर्मधारयः। प्राण वधं प्राणातिपातं,किंभूतं?, करसर्पविशेषाः, श्राशालिका महारगाश्चारपरिमपविशवाः । बहुविधं भयंकरम् । पाठान्तरेण भयंकर तथा बहुविधा बहवः तत्राशालिका यच्छरीरं द्वादशयोजनप्रमाणमुत्कर्षनो भवप्रकारा यस्य स तथा. सप्रभेदं भेदयुक्तमित्यर्थः। किंभूतास्ते ?, ति.क्षयकाल च महानगरस्कन्धाचारादीनाम् अधः उत्पद्यते, परदुःखोत्पादनप्रसक्ता तथा (इमेहि ति) पतेषु प्रत्यक्षेपुत्र. महारगास्त मनध्यक्षत्रहिभाविना. यच्छगर योजनसहर.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org