________________
( ८३४ ) अभिधानराजेन्द्रः ।
पाणबह
ऋणं पापं करोतीति ॠणकरः २४ । (बजो त्ति) वज्रमिव वज्रगुरुत्वात्कारिप्राणिनामतिगुरुत्वेनाधोगतिगमनात् । वर्ज्यते या विवेकिभिरिति वर्ज्यः । "सावज्जो त्ति" पाठान्तरे । सावद्यः सपाप इत्यर्थः २५ | (परितावणश्रासोत्ति) परितापनापूर्वक श्रास्नत्रः परितापनाऽऽश्रवः । आश्रवो हि मृपावादाऽऽदिरपि भवति न चासौ प्राणवध इति प्राणवध संग्रहार्थमाश्रव स्य परितापनेति विशेषणमिति । अथवा प्राणवधशब्दं नामवन्तं संस्थाप्य शरीरोन्मूलनाऽऽदीनि संकल्पनीयानि । ततः परितापनेति पञ्चविंशतितमं नाम । आश्रय इति तु पि शतितममिति २६ | विनाश इति, प्राणानामिति गम्यते २७/ ( गिज्जवण ति ) निराधिक्येन यान्ति प्राणिनः प्राणास्तेषां निर्यातां निर्गच्छतां प्रयोजकत्वं निर्यापना २८ । ( लुंपण त्ति ) लोपना छेदेन प्राणानामिति २६ | गुणानां विराधनेत्यापि चेति । हिंस्यप्राणिगणगुणानां हिंसकजीवचारित्रगुणानां वा विराध. ना खण्डना इत्यर्थः । इतिशब्द उपप्रदर्शने, अपि चेति समुच्चयं इति ३० । (तस्सेत्यादि) प्राणिवधनाम्ना निगमनवाक्यम् । (
माईणत्ति ) श्रादिशब्दोऽत्र प्रकारार्थः । यदाह - "सामीये च व्यवस्थायां प्रकारे ऽवयवे तथा । चतुर्ष्वर्थेषु मेधावी, श्रादिशब्दं तु लक्षयेत् ॥ १ ॥ " इति । तेनैवमादीन्येवंप्रकारारायुक्तस्वरूपाणीत्यर्थः । नामान्येव नामधेयानि भवन्ति त्रिशत्प्राणिवधस्य कलुषस्य पापस्य कटुकफलादर्शकान्यसुन्दकार्योपदर्शकानि. यथार्थत्वात्तेषामिति । तदियता यन्नामेत्युकम् । अथ गाथोक्तद्वारनिर्देशक्रमाऽऽगतं यथा च कृतमित्येतपदर्शयति । तत्र च प्राणिवधकारणप्रकारेण प्राणिबधकर्तृणामसंयतत्वाऽऽदयो धर्मा जलचराऽऽदयो वध्यास्तथाविधानि मांसाssदीनि प्रयोजनान्यवतरन्त्येतन्निषेधत्वात्प्रावधप्रकारस्येति ।
तानि क्रमेण दर्शयितुमाह
तं च पुरा करेंति केइ पावा असंजया अविरया आणिपरिणामदुपयोग पणवहं भयंकरं बहुविहं बहुष्पगारं परदुक्खुपायणपसत्ता इमेहिं तसथावरेहिं जीवेहिं पडिणि
किं ते पाठीसतिमितिमिंगिल रोग झसवित्रिहजाइमंड - | कदुविहकच्छभगकमगरदुविहगाह दिलिवेश्य मंडुयसी मागारपुलुय सु सुमारत्र हुप्पगारा जलयरविहाणा कए य एवमाइ कुरंगरुरुसरभचमरसंवरउख्भससयपसरगोगरोहिय हयग-यखरकरभखग्गवानरगवयविगसियाल कोलमज्जारकोलसुहसिरिकंदलगावत्तको कंतियगोकम्म भियमहिसवियरयच्छ - गलदीवियसागतरच्छच्छभल्लस दूलसीह चिल्ललच उप्पयविहाणा कर य एवमाइ अयकर गोसावरा हिमाउलिकाकोदरदम्भपुष्पा सालियमहोरगोरगविहाणा कएय एवमाइ वीरसरंगसेसे लगगोधूं हर उल सरडजाहकसुगुसा | खाडहिलावाउप्पइयघरोलियस रीसिवगणे य एवमाइकादंबर्ककत्रबलाकासारसग्रडिसेतीय वंजुल पारिप्पवकीवसउ
-
दीवियहंसघत्तरट्ठभासकुलीकोशकुंचद गतुंडदे गियालग सूयीमुहकविलपिंगलक्खग कारंड चकवा गउको सगरुलपिंग -
Jain Education International
For Private
पागाबह
सुयवीरहिणमयणसाला नंदी मुहनंद माणगकोरंगभिंगारगकोणालगजीवजीवकतित्तिरखट्टगलावगकपिञ्जलगकवोतकगपारेवयगचडगढिंककुकुडवेसरमयूरच ओरगहयपोंडरीषकरकचीरल्ल सेणवा यसविहंगभेयणांसियचासवग्गुलिचमाट्ठलविततपक्खिखहचरविहाणा कए य एवमाइजलथलखचारिणो य पंचिदिए पमूगणे बियतियचउरिंदियपंचिंदिए य विवि जीवे पियजीविए मरणदुक्खपडिकूले
राए हति संकलिट्ठकम्मा; इमेहिं विविहेहिं कारणे - हिं, किं ते चम्मवसामंसमेयसोणियजगिय फिफिसमधुलिंगहिययतपित्तको फसतट्ठा अट्ठिमिंजानहनयणकम्मरहारुणिनक्कधमणीसिंगदाढिपिच्छविसविसायबालहेओ हिं ंति य भमरमधुकरिगणे रसेसु गिद्धा तहेब तेइंदिर सरीरोगagar are atदिए बहवे वत्थोहरपरिमंडगट्ठा
ह य एवमाइएहिं बहुहिं कारणसएहिं अबुहा इह हिंसंति तसे पाणे इमे य एगिंदिप बहने बराए तसे य असे तदस्सिए चैत्र तणुसरीरे समारंभति अत्ता अ सरणे अाहे अवधवे कम्मविगडबद्धे श्रकुसल परिणाममंदबुद्धिजणदुव्विजाणए पुढवीमर पुढवी संसिए जलमए जलगए अगलालितणवणस्सइगणनिस्सिए य तम्मयतजिए चैव तदाहारे तप्परिणतवस घर सफासत्रोंदिवे अक्सेय चक्खुसे य तसकाइए असंखे थावरकाइए
मवारपतेयसरीरनामसाहारणे अयंते हयंति अविजाणओ य परिजाओ य जीवे इमेहिं विविहिं कारणेहिं किं ते करिसणपोक्खरणीवावीवप्पिणकूत्रसरतलागचितिवेदिखातिय आरामविहार धूभपागारदारगोपुरश्रकालगचरियसेतु संकमपासायविकप्पभवणघरसरणले
च
णत्रावणचेतियदेवकुलचित्तसभापवाश्रयतणाव सहभूमि - घरमंडवाण य कए भायणभंडोवगरणस्स विहिस्स या पुढविं हिंसंति मंदबुद्धिया जलं मज्जण्यपाणभोयणवत्यधोवलसे। यमाइएहिं पयणपयावणजलणजलावणविदंसणेहिं अगणि सुप्पवियणताल - विंटपेडुमुहकरयल सागपत्तवत्थमाइएहिं अखिलं यागार परियारभक्ख भोयण सय शासण फलक मुसल उखलततवितातोखबरणवाह मंडवविविभवण तोरणवि डंगदेवकुलजालद्धचंदनिज्जूहराचंद सालियवेदिय निस्सेखिदोणिचंगे -- रीखीलामङकसभाप्पत्राऽऽवसह गंध मल्लागुलेव अंवरजूलंगलमय कुसिय संदसीयार हसगडजाण जुग्ग अट्टालगचरियदारगोपुर फलि हजंतमूलकीललउड भुसुंडिसयग्विवहुपहरणाऽऽवरणुत्रक्खराण कर असेहि य एवमाइएहिं बहूहिं कारणसएहिं हिंसंति तरुगये भणियाभणि
Personal Use Only
www.jainelibrary.org