________________
पाणबह अभिधानराजेन्दः ।
परगाबह कः पुरुषः तत्प्रवर्तितत्वात्साहसिकः, श्राराद्याताः पापकर्म: दविधम्भव्यपदेश इति । (हिंसविहिस ति) हिंस्यन्त इति भ्य इत्यार्यात्तनिषेधादनार्या म्लेच्छादयः तत्प्रवर्तितत्याद- हिंस्या जीवास्तेषां विहिंसा विघातो हिंस्यविहिंसा, श्रनार्यः, न विद्यते घृणा पापजुगुप्सालक्षणा यत्र स निघृणः, जीवविधाते किल कथञ्चित्प्राणवधी न भवतीति हिंनृशंसा निःशूकास्तयापारत्वात् नृशंसः, निष्क्रान्ती वा शं- स्यानामिति विशेषणं विहिंसाया उक्नम् । अथवा हिंसा सायाः श्लाघाया इति निःशंसो,महद्भयं यस्मादसी महाभयः, विहिंसा चेह ग्राह्या, द्वयोरुपादानेऽपि बहुलमत्वादिति । अ. प्राणिनं प्राणिनं प्रति भयं यस्मात्स प्रतिभयः, भयान्यैहली. थवा-हिंसनशीलो हिम्नः प्रमत्तः "जी होइ अप्पमत्ता, अहिं. किकाऽऽदीन्यातक्रान्तीतिभयः। अत एवोक्तम्-"मरणभयं च सी हिंसी इयरो" इति वचनात् । तत्कतृका विशेषवती भयाणं ति।" (चाहण उत्ति) भापयति भयवन्तं करोतीति हिंसाऽऽहिंस्रविहिंसा ४ (तहा अकिञ्च च त्ति ) तथा तेनैव भापनकः, त्रासः आकस्मिकं भयम् अक्रमोत्पन्नशरीरकम्प प्रकारेण हिंस्याविषयमेवेत्यर्थः । अकृत्यं चाकरणीयं, चशमनःक्षोभाऽऽदिलिङ्गं तत्कारकत्वात्राशनकः । (अम्म जो ति) ब्द एकार्थिकसमुच्चयार्थः ।। घातना मारणा च प्रतीते ६-७। न न्यायोपेत इत्यन्यायः उद्वेगजनकः चित्तविप्लवकारी उ. चकारः समुच्चयार्थ एव । ( वहण त्ति) हननम् ८ ( उहव. द्वेगकर इत्यर्थः । चकारः समुच्चये । (हिरवयक्खो त्ति) नि. ण त्ति ) उपद्रवणमपद्रवणं वा ( तिवायणाय ति ) त्रर्गताऽपेक्षा परप्राणविषया परलोकाऽऽदिविषया वा यस्मिन्न- याणां मनोवाक्कायानामथवा विभ्यो देहाऽऽयुकेन्द्रियलक्षणसौ निरपेक्षः, निरवकाक्षो वा । निर्गतो धर्माच्छुतचारि
भ्यः प्राणेभ्यः पातना जीवस्य भ्रंशना निपातना । उक्त त्रलक्षणादिति निर्द्धर्मः । निर्गतः पिपासायाः वध्यं प्रति स्ने
च " कायवइमणो तिन्नि उ, अहवा देहाउ इंदियप्पाणा।" हरूपाया इति निःपिपासः, निर्गता करुणा दया यस्मादसौ इत्यादि । अथवा अतिशयवती पातना प्राणभ्यो जीवस्येत्यतिनिष्करुणः, निरयो नरकः स एव वासो निरयवासः, तत्र पातना, तीतपिधानाऽऽदिशब्देष्विवाऽऽकारलोपात् चकारी:गमनं तदेव निधनं पर्यवसानं यस्य स निरयवासगमन
त्रापि समुच्चय इति १०। (श्रारंभसमारंभो त्ति ) श्रारभ्यन्ते निधनः, तत्फल इत्यर्थः। मोहो मूढता, महाभयमतिभीति
विनाश्यन्त इति आरम्भाः जीवास्तेषां समारम्भ उपमर्दः । स्तयोःप्रकर्षकः प्रवर्तको यः स मोहमहाभयप्रकर्षकः। क्वचि.
अथवा-आरम्भः कृष्यादिव्यापारस्तेन समारम्भी जीवोपमोहमहाभयप्रवर्धक इति पाठः । ( मरणयेमणसो ति)
मर्दः । अथवा-श्रारम्भो जीवानामुपद्रवणं, तेन सह समार. मरणेन हेतुना वैमनस्यं दैन्यं देहिनां यस्मात्स मरणधै.
म्भः परितापनमित्यारम्भसमारम्भः,प्राणवधस्य पर्याय इति। मनस्यः । प्रथममाद्यं मृपावादाऽऽदिद्वारापेक्षया अधर्मद्वार- अथवहाऽऽरम्भसमारम्भशब्दयोरेकतर एवं गणनीयो. बहु माथवद्वारमित्यर्थः। तदेवमियताविशेषेण समुदायेन यादृशः समरूपत्यादिति ११ । (आउयकम्मस्सुबद्दवी भेयनिढवणप्राणिवध इति द्वारमभिहितम् ।
गालणा य संवट्टगसंखेवो त्ति ) आयुःकर्मण उपद्रव इ. अधुना यन्नामेति द्वारमभिधातुमाह
ति वा तस्यैव भेद इति वा तनिष्ठापनमिति वा तद्गालतस्स य इमाणि नामाणि गोणाणि हुंति तीसं । तं जहा- | नेति वा । चः समुचये, तत्संवर्तक इति वा। इह स्वार्थ कः पाणबहो १ उम्मूलणा सरीराओ २ अवीसंभो३ हिंसविहिंसा
तत्संक्षेप इति वा प्राणवधस्य नाम । एतेषां च उपद्रवाss.
दीनामेकतरस्थैव गणनेन नाम्ना त्रिंशत्तूरणीया, श्रायुच्छे. ४ तहा आकच्चं च ५ घायणा य ६ मारणा य ७ वह-|
दलक्षणार्थापेक्षया सर्वेषामेतेषामकत्वादिति १२ । मृत्युः १३, णा ८ उद्दवणा हतिवायणा य १० आरंभसमारंभो ११ । असंयमः १४॥ एतौ प्रतीतौ । तथा कटकेन सैन्यन किलिजेन आउयकम्मस्सुबद्दवो भेयणिवणगालण्णा य संवट्टगसंखेश्रो वा अाक्रम्य मर्दन कटकमर्दनं, ततो हि प्राणबधो भवतीत्यु१२, मच्चू १३ असंजमो १४ कडगमद्दणं १५ वोर
पचारात्प्राणबधः कटकमर्दनशब्देन व्यपदिश्यत इति १५ ।
(बोरमरणं ति) ब्युपरमणं प्राणेभ्यो जीवस्य व्युपरतिः । मणं १६ परभवसंकामकारओ १७ दुग्गतिप्पवायो १८
| अयं च व्युपरमणशब्दोऽन्तर्भूतकारितार्थः प्राणवधपर्यापायकोवो य १६ पावलोभो य२० छविच्छेनो २१ जी- यो भवतीति भावनीयम् १६। परभवसंक्रमकारक इति,प्राणवियंतकरणो २२ भयंकरो २३ अणकरो २४ वज्जो २५ वियोजितस्यैव परभवे संक्रान्तिसद्भावात् १७ । दुर्गतौ नरपरितावणासओ २६ विणासो २७ निज्जवणा २८
काऽऽदिकायां कारं प्रपातयतीति दुर्गतिप्रपातः,दुर्गती वा लुंपणा २६ गुणाणं विराहणे त्ति ३० वि य । तस्स एव
प्रपातो यस्मात्स तथा १८ (पावकोयो य त्ति ) पापमपुण्य
प्रकृतिरूपं कोपयति प्रपञ्चयति पुश्वाति यः स पापमाईणि णामधेज्जाणि हुंति तीसं २ पाणवहस्स कलुस- कोप इति । अथवा-पापंचासौ कोपकार्यत्वात्कोपश्चेति पापस्स कडुयफल देसगाई।
कोपः, चः समुच्चये १६॥ (पावलोमो त्ति) पापमपुण्यं लुभ्यति तस्योतस्वरूपप्राणवधस्य, चकारः पुनरर्थः, नामान्यभि
प्राणिनि निह्यति संश्लिप्यतीति यावत् । यतः सपापलोभः धानानीमानि वक्ष्यमाण तया प्रत्यक्षाऽऽसन्नानि गौणानि गु.
अथवा-पापं चासौ लोभश्च तत्कायत्वात्यापलोभः २० । (छपनिष्पन्नानि भवन्ति त्रिंशत् । यथा प्राणानां प्राणिनां वधो
विच्छेयो त्ति छविच्छेदः शरीरच्छे इनं, तस्य च दुःखोत्पाद. घातः प्राणवधः १ । ( उम्मूलणासरीराउ ति) वृक्षस्यो.
रूपत्वात् । प्रस्तुतपर्यायविनाशकारणत्वेन चोपकारात्प्राणय. न्मूलनेवोन्मूलना निष्कासनं जीवस्य शरीराइहादिति २।
धत्वमाह च--"तप्पजायविणासा.दक्खउप्पाजो य संकिलासी ( अवीसंभो त्ति) अविश्वासः, प्राणवप्रवृत्ती हि जीवा
य। एस वही जिणभणिश्री. पज्जेयब्बा पयत्तणं ॥ १॥"त्ति। नामविधभणीयो भवतीति, प्राणवधस्याविश्रम्भकारणत्वा
२१ । जीवितान्त करणः २२ । भयंकरश्च प्रतीत एव १३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org