________________
(-३२) अनिधानराजेन्द्रः।
पाएबह
पागग
च्छेदं करेज-तद्रव्यान्यद्रव्ययोः,तद्व्यं पानकम् , अन्यद्र- पाणबह-प्राणवध-पुं० । प्राणा इन्द्रियाऽऽद्यायुःपर्यवसाना. व्यं भक्तवस्त्राऽऽदिा ।
स्तेषां वधो जीवेन सह वियोगीकरणं प्राणवधः। दर्श २ अह तस्स साधो अन्यस्य वा साधो अववाएणं पुण परि
तव । प्रश्न । प्राणातिपाते, प्रश्न०१ आश्रद्वार । ट्ठावंतो विसुद्धो । जतो
- प्राणवधवक्तव्यताद्वारसंग्रहःवितियपदे दोणिह वि बहू, मीसे व विगिंचणारिहं होइ ।
जारिसश्रो जनामा, जह य को जारिसं फलं दिति । अविगिचणारिहे वा, जवणिजे गिलाणमायरिए॥३०॥
जे विय करिति पावा, पाणवहं तं निसामेह ॥३॥ दो वि बहू पुष्कं कसायं च णज्जति । जहा अवस्सकीयं परिविजति, जइ वि तं पिजति, ताहे तं न पिवंति,
यादृशको यत्स्वरूपकः, यानि नामानि यस्येति यन्नामा, पुष्पं पिवंति । एस पत्तेयगहियाणं विही । अह मीसं गहियं
यदभिधानमित्यर्थः । यथा च कृतो निवर्तितः प्राणिभिर्भव. तत्थ गालिए पुष्कं बहुयं कसायं थोवं, ताहे तं परिट्र- तीति । यादृशं यद्रूपं फलं कार्य दुर्गतिगमनाऽऽदिकं ददाति विजति, पुष्फ पिवंति । अहवा-सायं विनिचिऽणारिह होज
करोति। येऽपि च कुर्वन्ति पापाः पापिष्ठाः प्राणिनः प्राणा: अणेसणि जं ति, ताहे परिटुविजति । अहवा अविकिंचणा
प्राणिनस्तेषां वधो विनाशः प्राणवधः (तं ति ) तत्पदार्थ. रिहं पिजं आयरियादीणं जावणिज ण भवति, एवं परि
पञ्चकं (निसामेह ति) मिशामयत शृणुन. मम कथयत ट्ठावेतो सुद्धो। ..
इति शेषः । तत्र तत्वभेदपर्यायाख्येति न्यायमासृत्य याविगिवणारिहस्स वक्खाणं इम
दृशक इत्यनेन प्राणवधस्य तवं निश्चयतया प्रतिज्ञातं, य.
सामेत्यनेन तु पर्यायव्याख्यानम् । शेषद्वारत्रयेण तु भेदव्याजं होति अपेयं जम-णेसियं तं विगिंचणरिहं तु ।
ख्याकरणप्रकारभेदेन फलनेदेन च तस्यैव प्राणवधस्य भि. विसकत मंतकतं वा, दबविरुद्धं कतं वा वि ॥३१॥ द्यमानत्वात् । अथवा-यादृशो यन्नामा चेत्यनेन स्परूपतः अपेवं मद्यमांसरसादि. अणेसणीयं उग्गमादिदोलजुतं । श्र
प्राणिवधश्चिन्तितः, तत्पर्यायाणामपि यथार्थतया ततस्वरूहवा-श्रयेयं इमं पच्छद्धेण-विससंजुत्तं वसीकरणादिमंतेण वा
पस्यैवाभिधायकत्वात् । यथा च कृतो ये च कुर्वन्ति अजेन अभिमंतियं,दचाविसुद्धं जहा खीरबिलाणं । नि० चू०२ उ० ।
तु कारणतोऽसौ चिन्तितः, करणप्रकाराणां कर्तृणां च त.
कारणत्वात् यादृशं फलं ददतीत्यनेन तु कार्यत्वारसी थिपाणगजाय-पानकजात-न० । पानीयसामान्ये, “पुण पाण
न्तितः, एवं च कालजयवर्तिता तस्य निरूपिता भवतीति । गजायं जाणेजा । तं जहा-तिलोदगं वा, तुलोदगं वा।" श्रा
अथवा-अनुयोगद्वारावयवभूतोपोद्धातनियुक्त्यनुगमस्य प्र. चा०१ श्रु. १ चू० १ अ. ७.उ० ।
तिद्वाराणां" किं कदचिहं" इत्यादीनां मध्यात्कामिचिदनया पाणगपञ्चक्याण-पानकमत्याख्यान-ज०। पानकवर्जिते विधि
गाथया तानि दर्शितानि । तथाहि-यादशक इत्यनेन प्राणवधःधाहारप्रस्थानरुपान,यतुर्विधाऽहारप्रत्याख्याने वा । ध०२ स्वरूपोपदर्शकं किमित्येतत् द्वारमुक्तं, यन्नामेत्यलेन तु निरुअधिः । “छ पाणे।"पडाकारा भवन्ति पानके पानकाऽहारे निद्वारम् । एकार्थ मत्युत्पत्तिकं शब्दाभिधानरूपत्वात्तस्यते चैते-“लेवाडेण वा अलेवाडेण वा अत्थेण वा वहलेण वा " सम्महिटिअमोहो" (८६९-८६२) इत्यादिना गाथायुगेन ससित्थेण वा असित्थेण वा वोसिरइ।"अयमर्थः-"इहान्यत्रे- सामायिकनियुक्तावपि सामायिकनियुक्तिप्रतिपादनात् । यथा त्यस्यानुवृतेतृतीयायाः पञ्चभ्यर्थत्वात् । (लेवाडेण व ति)क- च कृत इत्यनेन कथमिति द्वारमभिहितं, येऽपि च कुर्वतलेपाहा पिच्छिलत्वेन भाजनाऽऽदीनामुपलेपकारकात् ख. न्त्यनेन कस्येति द्वारमुक्कं. फलद्वारं स्वतिरिक्तमिहेति । जर्जूरादिवानकादन्यत्र तर्जयित्वेत्यर्थः। त्रिविधाऽऽहारं व्यु
तत्र " यथोद्देशं निर्देशः” इति न्यायाद्यादृश इति द्वारा. त्सजतीति योगः। वाशब्दोऽलेपकृतपानकापेक्षयाऽस्या व.
भिधानायाऽऽहजनीयत्वाचिशेषद्योतनार्थः। अलेपकारिणेब लेपकारिणाऽप्युपवासाऽऽदेर्न भङ्ग इति भावः । एवं अलेपकताता अपिच्छि- पाणवहो नाम एस पिच्चं जिणोहिं भणियो पावो चंडो लात् । अब्छादा निर्मला दुष्पोदकाऽऽदेहिल्याद्वा गडुला- रुद्दो खुद्दो साहसिओ प्रणारिओ निम्धिणो हिस्संसो महत् क्लितराहुलधायनादेः ससिक्थाद्वा भक्तपुल कोपेतादव- |
मओ पइभयो अतिभो बीहणो तासणो अमजो - श्रावणाऽऽदेः (असिस्थाद्वा) सिक्थवजात्यानकाऽऽहारादिति । पञ्चा०५ विव०।
उव्वेयजशो य णिरवयक्यो निद्धम्मो णिप्पिवासो गिपाणच्चाग-प्राणत्याग- पुं० । मरणाऽऽगमने, ग०२ अधिक। कलुणो निरयवासगमणनिधणो मोहमहन्भयपयट्टयो मरणपाणजाइय-प्राणजातिक--पुंगभ्रमराऽऽदिके प्राणित्यापछि.
वेमयस्सो पढमं अहम्मदारं । ने,प्राचा० १६० ६ ० १ उ०।
प्राणबधो हिंसा, नामेत्यलंकृतौ वाक्यस्य । एषोऽधिकृतत्वे पाणद्धी -देशी-रथ्यायाम् , दे. ना०६ वर्ग ३६ गाथा।
न प्रत्यक्षा, नित्यं सदा.न कदाचनापि । पापचरा डादिकंव
क्ष्यमाणस्वरूपं, परित्यज्य वर्तत इति भावीयम् । जिनमत पाणधारपट्टया-प्राणघारणार्थता-स्त्री० । जीवितव्यसंरक्ष
भणित उलः । किविध इत्याह-पापप्रकृतीनां वन्यनुत्धन ' णे, प्रश्न १ संव० द्वार ।
पापः कोपोत्कटः, पुरुषकार्यत्वात् चण्डः रौद्राभिधानरस पाणषुम्म-प्राणपूर्ण-त्रि०। द्वीन्द्रियाऽऽदिजीवाऽऽकुले, स्था. विशेषप्रवर्तितत्याद्रौद्रः, नद्रा द्रोहका अधमा वा तत्वठा ।
| तित्वात् शुदाः, सहसा अचिनी प्रवर्तित इति साहसि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org