________________
पायाग
उष्णोदकाऽऽदिविधिमाह-
जीवं परिणयं नचा. पडिगेरहेज संजए ।
यह संकियं भवेजा, आसाइता ग रोगन ।। ७७ || उष्णोदकमजीवं परिणतं त्या परिवर्तनादिरूपं त्या दर्शन त्या वर्तते तदित्थंभूतं प्रतिगृह्णीयात् सं यतः चतुर्थत्समपूरयादिदेोपकारकं सत्यादिना त्यर्थः । अथ शङ्कितं भवेत् तत श्रास्वाद्य रोचयेत् विनिश्वयं कु यदिति सुजाऽर्थः ।
तचैवम्रामायणट्टाए, हत्थगम्मि दलाहि मे ।
( ८३१ ) अभिधानराजेन्ऊः ।
मा मे अच्चचिलंपू, नालं तरहं विखित्तए ||७|| स्तोकमास्वादनार्थ प्रथमं तावत् हस्ते दाई मे यदि साधुप्रायोग्यं ततो गृहीये. मामेत्य पूतिना तृपनोदाय ततः किमनेनानुपयोगिनेति सूत्राऽर्थः ।
गृह्यते एच, नी
आस्वादितं च सत्साधुप्रायोग्यं चेद्रग्राह्यम्तं च श्रच्चत्रिलं पूयं, नालं तिरहं वित्तिः । दितियं परिशाइक्खे, न मे कप्यइ तारिसं ॥ ७६ ॥ तं च होत्र कामे, त्रिमणं पडिच्छियं ।
तं अपणा न पिवे नो वि अग्रस्त दाव || ८० ॥ तच्चात्यम्लाऽऽदि भवेत् श्रकामेन उपरोधशीलतया वि. मनस्केनान्यचित्तेन प्रतीप्सितं गृहीतं तदात्मना कायाप कारकमित्यनाभोगधर्म्मश्रद्धया न पिवेत् नाप्यन्येभ्यो दापये त्.रत्नाधिकेनापि स्वयं दानस्य प्रतिषेधज्ञापनार्थ दापनहणम् । इह च - " सव्वत्थ संजमं संजमाश्री अप्पाणमेव । " इत्यादि भावनयेति सूत्राऽर्थः ।
अस्यैव विधिमाहएगंतमवकमित्ता, अचित्तं पडिलेहिया । जयशाए परिद्वत्रे, परिद्वाय पडिकमे ।। ८१ ॥ एकान्तमवक्रम्य गत्वा श्रचित्तं दग्धदेशाऽऽदि प्रत्युपेक्ष्य च. तुपा प्रमृज्य च रजोहर ऐन, स्थण्डिलमिति गम्यते । यतम. त्यरितं प्रतिष्ठापयेत् विधिना यक्यपूर्वयुजेत्। प्रति ष्ठाप्य वसतिमागतः प्रतिक्रामेत ईर्यापथिकाम् । एतच्च बहिरागतनियमकरणसिद्धं प्रतिक्रमणमवहिरपि प्रतिष्ठाप्य प्र. तिक्रमणनियमज्ञापनार्थमिति सूत्रार्थः । दश०५ श्र० १० । बृ० | पं० ब० | प्रब० ।
पानकजातं प्रतिगृह्य परिष्ठापयति
जे भिक्खु अाय पाणगजायं पडिम्गहित्ता पुष्फे २ आ इयंति, कसा 2 परिद्वायर परिद्वातं वा साइज ॥४२॥ श्रन्यतरग्रहणात् अनेके पानका प्रदर्शिता भवन्ति । खण्डकपालपुल फालिममुदितावाद पाने जानग्रहणा
प्रदान विधिपूर्वकं गृहीत्या पुष्कं णाम अच्छे वगंधरसफासेहिं पधाएं. कसायं स्पर्धादिप्रतिलोमप्रधानं कषायं कलुववहलमित्यर्थः । स्वसशाप्रति सूत्रं एवं कस्व मासलई एस सुन्थी ।
Jain Education International
पाणग
अरुणा शिल्ली
जं गंधरसोवेतं, अच्छं च दवं तु तं भवे पुष्कं ।
जं दुब्भिगंधिमरसं, कलुस वा तं भवे कलुसे ।। ३१४ ॥
कंठा ।
पितृ दोष विदाय, पत्ते जे पुण्फमादिता, कुञ्ज कसा दोरिण वि पुष्कं कसायं व, एगम्मि वा भायणे पतंगेसु या भाषणे पुण्फमाइत्ता कसाए परिवणं करेज, तस्व मासलहु ।
अव एकतो चैत्र । विचिणये ।। ३१४ ।।
इमे दो पावे
सो आणा अणावत्थं, पिच्छत्त विराधणं तहा दुविधं । पावति जम्हा तेरी, पुत्र कसाएतरं पच्छा ।। ३१६ ॥ श्रयसंजमविराहया पुच्वं कवा पिवे, इतरं पुकंप जो पिये का पति तरिसमे दोसा । तम्मिय गिद्धो अरोप अलभंतो एस पे
3
परिठाविते य कूड, तसाण संगामदितो ।। ३१७ | श्रच्छदच्वे गिद्धा श्ररणं कसायं णेच्छति पातुं तं क सायं परि गोपि हिंडेर सुतादिपथि प्र च्छं अलभतो वा एसंण पेलेन, आयविराहणातिया य दो परिसि वति । तदा तत्थ वि मच्छियादी पडिवति श्रमेय तत्थ ये पाणिपति, पिलिगाहिय संसजति यं यदुतातो दखिति पर संगामदितो तब्दी विए मच्छिया श्रलग्गंति तेसि घरकोइला धावति, तीर वि मज्जारी, मजारी सुरागोराव अ गणितं सुषलामियो कल करेंति एवं संगामो भवति, जम्हा एते दोला तम्हा णो पुष्कं श्रादिए, कसायं परिषेति । इमा खामापारी, वसहिपाल अत्यंत भक्ता गयसाम्रागम वार्ड गण्डमासज्ज एवं लिखिया भायणे उग्गादेति तो जो जदा साधुग ति तस्य तदा पादी अच्छे भाव परि गादेति । एवं श्रच्छं पुढो कज्जति, कलुस पि पुढो कजति, तं कला भुतं या अभूतं या पुपति मि पच्छा पुष्कं पिबंति ।
पुण्फरल इमे कारणा
रिय प्रभावित पारागट्ठता पाउपोस धुवणट्ठा । होति व सुहं विवेगो, सुर आयमर्थ व सागरिए ।। ३० ।। श्रयरिस्त पाणाए, एवं श्रभावियस्स सेहस्स वि उ तरका पाना पापी पति वा उवरिवस्य थियेोजनानिदोसा भर्वति. सागारिए य श्रायमणादि सुहं कज्जति ।
For Private & Personal Use Only
भाणस्स कप्पकरणं, दट्ठू बहि आयमंतो वा । श्रभावणमग्गहणं, कुज्जा दुविधं च बोच्छेदं ।। ३१६ ॥ अच्छं भायणकरून कप्पकरणं भवति, बद्दल पुरा इम अहम्म तरा, अयुचित्वान् महाकरेज सर्पले पा ममतीता होते अप्राह्याः अगादरी वा श्रग्गद्दणं, दुविहं वो
www.jainelibrary.org