________________
( ८३० ) अभिधान राजेन्द्र |
पाणग
में किञ्चित्यान जान स पर निमेवमेत् यथा श्रायुष्मन् ! श्रमण ! त्वमेवेदं पानकजातं स्वकीयेन प पीपा कटाकेन बोस वा पा नकभाण्डकं गृहाण | स एवमभ्यनुज्ञातः स्वयं गृह्णीयात् प मेरो वा तस्मै दद्यात् तदेवं लाभे सति प्रतिगृह्णीयादिति । किञ्च -
से भिक्खू वा० जाव समासे से जं पुरा पाणगजायं जाणेज्जा अतरहियाए पुढवीए० जाव संतापाए उद्धड्ड २ खिने सिया असंजर भिक्खुपडियाए उदर वा ससिणिद्वेण वा सकसारण वा मत्तेण वा सतिोदए वा संभोत्ता हड्ड दलएजा, तहप्पगारं पाणगजातं - फासुर्य लाभे संते णो पडिगाहेज्जा । एवं खलु तस्स भि क्खस्स वा भिक्खुशिए वा सामग्गियं जं सम्बद्वेहिं समिएहिं सएहिं सदा जज्जा ॥ ४२ ॥
स भिक्षुर्यत्पुनरेवं जानीयात्तत्पानकं सचितेष्वव्यवहितेषु पृथिकायादिषु तथा मटकाऽऽदिसन्तानके या उम्पती भाजनान्योत्य निक्षितं व्यवस्थापितं स्यात् । यदि वा स
उ
गलविन्दुना सनिग्धेत गल कविता सकपायेण सचि सामुद्रितेन मात्रे भाजनेन शीतोदकेन या (संभवता ) मिश्रयित्वा श्रहृत्य दद्यात्तथाप्रकारं पानकजानमाननेषणीयमिति मत्वा न परिवा २ ० १ चू० १ श्र० ७ उ० । आम्राऽऽदिपानकानि
सेभिक्खू पा० जाव पविट्ठे समाये से जं पुरा पायगजायं जाणेज्जा । तं जहा- अंगपाणगं वा वाडगपाणगं वा कविवाणगं वा मातुलिंगपाणगं वा मुद्दियापारागं वा दालिमा वा खजूरपागे वा खालिएरवानाक रीरपाणगंवा कोलपा वा मलपाणी या विचापायगं वारं वा तहगारं पाणगजायं समट्ठियं सकरणुयं सदीयगं असंजय भिक्खुपटियाए इन्द्रेण वा दुसेग वा बालगेण वा आवीलियाण परिवीलियाण परिसाइवाण आह दलज्जा तप्यगारं पाणगजाये अफा लाभे संते णो पडिगाहेजा ।.
समिति प्रविष्टः सन् यत् पुनरेवंभूतं पानक जातं जानीयात् यथा अंगपाणी इत्यादि । नवरं मुद्दिया द्राक्षा, कोलानि बदराणि एतेषु च पानकेषु द्वात्तावदविले काऽऽदि कतिचिस्यानकानि तयसंमर्य क्रियन्ते अपराणि त्वाम्राम्बाट काऽऽदिपानकानि द्विदिवानविते इत्येवंभूतं पानजातं तथा प्रकारमन्यदपि सास्थि सहास्थिना फुलफेन यक्षने तथा सह करकेन त्वगाद्यवयवेन यद्वर्त्तते तथा बीजेन सहयद्वर्तते । अस्थिवीजयोश्चाऽऽमलकाऽऽदौ प्रतीतो विशेव तदेवंभूतं पानजात्मसंतोख मिनुदिश्य साच्च नाम दि
3
Jain Education International
पाणग
वा, तथा (दूलं) वस्त्रं तेन वा, तथा (वालगेण त्ति ) गवादिबालधियाल निष्पन्नचालनकेन सुधरिकागृहकेन वेत्यादिनोप करवेनास्यायपनयनार्थ सदापीरूप पुनः पुनः परिपप तथा परिखाय निर्गाश्वास्य च साधुसमीप याद प्रकारं पानकजातमुद्गमदोषदुई सत्यपि लाभे न प्रतिगृह्णीयात्। ते चामी उद्गमदोषाः
66
'श्राहाकम्मुद्देसिय, पूतीकस्मे य मीसजाए य । ठवणा पाहुडियाए, पानोश्रर कीय पामिच्चे ॥ ६२ ॥ परियट्टिए अभिहडे, उब्भिसे मालोहडे इय ।
श्रच्छिजे श्रणिस, अज्झायर व सोलसमे ॥ ६३ ॥ " पिं० । व्याख्या-साध्वर्थे यत्सन्चित्तमचित्तीक्रियते, अचित्तं वा य स्पष्यते तदाकर्म तथा आत्मार्थ परपूर्वमेव लड़क चूर्णकादि साधूनुद्दिश्य पुनरपि सन्तप्तगुडाऽऽदिना संस्क्रियते तदुद्देशि के सामान्येन विशेषतो विशेषसूत्रादवगन्तव्यमिति । यदाकर्माद्ययसंमिश्र तत्पूतीक संयतासंयता 35वर्धमादेराभ्याऽऽहारपरियाको मिश्रम् साध्यर्थ शीराऽऽदि स्थापन स्थापना भएयते प्रकरणस्य साध्यर्थमुरसर्पणमसर्पणं या प्राभृतिका साधनुदिश्य गवाक्षादिप्रकाशकरणं बहियों प्रकाशे श्राहारस्य व्यवस्थापनं प्रादुःकरणम् । द्रव्याऽऽदि नियमन कृतं क्रीतम् साध्यं यदम्प
हाते तत् 'पामिचं' इति । यच्छाल्योदनाssव कोद्रवादिना प्रतिवेशिक परिषददाति तत्परिवर्णनम्। यद् गृहाः साधुयमानीय ददाति वाहृतम् गोमयाऽयुपलितं भा जनमुद्भिद्य ददाति तद्धिनम् । मालाऽऽद्यवस्थितं निधेण्यादिमान्यता ददाति तन्मालाइतम् भ्रत्यादेरापित दाच्यम्। सामान्यं निभायेकस्य तो निस्सृतम् । स्वार्थी कृते पश्चातापा दध्यवपूरकः । तदेवमन्यतमेनाऽपि दोषेण दुष्टं न प्रतिगृह्णीयादिति । श्राचा०२०१ चू०१ ०७ उ० । (भक्तपानकमधिकृत्य विशेषः गोवरचरिया शब्दे तृतीयभागे १६६ पृष्ठे गतः ) पानकग्रहणम् । साम्प्रतं पानकविधिमाहतबुच्चावयं पाणं, अदुवा वारधोयणं ।
'S
सेमं चाउलोद, अदुगा धोयं विवज्जर ॥ ७५ ॥ तथैव यथा अशनम् उच्चावचं तथा पानम् उच्च वर्णा 55पाखापानादि, अथचं वर्णाऽऽदिहीनं त्याराला 5. दि अथवा धारकधावनं गुडपटपायनमित्यर्थः । संस्वेदजं पिष्टोकाऽऽदि एतदशनवरूपनगवादाभ्यां गृह्णीयादिति वाक्यशेषः । तदुलोदकम् " अद्विकरकं " अधुना धौतमप रितं विवर्जयेदिति सुषाऽर्थः ।
अविधिमाहजं नाशिविरा पीये, मई इंसखेण वा ।
पण सोचावा, जं च निस्संकिवं भवे ।। ७६ ।। तदुकं जानीया विद्याविधीक जानीयादित्याह- मत्या दर्शनेन वा मत्या तद्ग्रहणादिकर्म्मजया, दर्शनेनवा वर्णादिपरिणतसूत्रानुसारेण च, वा चशब्दार्थः, तद किती बेला स्पधीनस्पति वृद्धा गुहाया महती वेलेति श्रुत्वा च प्रतिवचः, यश्चेति यदेव निः शङ्कितं भति निरालम्वुलोदकं तति इतिशेषः
इतिऽर्थः ।
For Private & Personal Use Only
www.jainelibrary.org