________________
पाणग अभिधानराजेन्डः।
पाणग जं जीवजुयं भरणं, तदफाय फासुयं तु तदभावा ।
तेन खलिकाद्रव्यसंभारेण पायितः सन् किम् आधाकर्म न तं पि य हु होइ कम्म, न केवलं जीवधाएण ॥१५॥
भवति ?. त्वदुक्तनीत्या न भवतीति भावः । ततो यदि जी
वोपधातनिष्पन्नत्वात्पायनमाधाकर्म, इतरत्तु तननं वितननं यजीवयुतं राजिकाऽऽदिबीजसहितं भरणं तदप्राशुक, तद
वा कर्म न श्राधाकर्मेति ताई स पटो धौतः सन् क. भावाद्राजिकाऽदिवीजाभावाद्यद्भरणं तत्माशुकं, तदपि च निर्जीवं भरणं संयतार्थ क्रियमाणमाधाकर्म भवति, न के
स्पतां, भवतोपनीतपायनिकालेपत्वात् । अपव्रवीथा:-धौतो.
ऽप्यसो न कल्पते ततस्तननं वितननं चार्थादाधाकर्म सं. वलं जीवघातेन राजिकादिजिजन्तूपघातेन निष्पनमिति।
वृत्तमिति सिद्धं नः समीहितम् । वृ०१ उ०२ प्रक। अथोत्लिक्लपदं भावयतिसमणे घर पासंडे, जावं ति य अत्तणो य मुत्तूणं ।
अपरिणतं पानकं न गृह्णातिछट्टो नत्थि विकप्पो, उस्सिंचणमो जयहाए ॥६५१॥ से भिक्खू वा भिक्खूणी वा जाव पविढे समाणे से जं पुण काञ्जिकस्य सौवीरिणीतो यनिष्काशनं तदुरिसक्तम् । तश्च पाणगजायं जाणेज्जा । तं जहा-उस्सेइमं वा संसेइमं वा चापञ्चधा-श्रमणार्थ साधूनामर्थायेत्यर्थः १, स्वगृहयतिमिनं २, उलोदगंवा अम्मयरं वा तहप्पगारं पाणगजायं अहुणा धोतं पाखएडमिभं ३,यावदर्थिकमिश्रम् ४ात्मार्थकृतम् ५। एतान्
णविलं अव्योकंतं अपरिणतं अविद्धस्थ अफासुयं अणेसपञ्चभेदान् मुक्त्वा अपरः षष्ठो विकल्पो नास्ति यदर्थमुत्सेचनं भवेत् । अत्र चाऽऽत्मार्थ यद् गृहिभिरुत्सितं तदेव गृही
णिज्जं लाभे संते णो पडिगाहेजा। अह पूण एवं जाणेज्जातुं कल्पते, न शेषाणीति । उक्त आहारविषयो विधिः। । चिराधोयं अंबिलं बुकंतं परिणतं विद्धत्थं फासुयं पतिअथोपधिविषयं तमेवाऽऽह
गाहेजा । से भिक्खू वा जाव पविढे समाणे से जं पुष तत पाइय विततं पि य, वत्थं एकेकगस्स अट्ठाए । पाणगजायं जाणेज्जा । तं जहा-तिलोदगं घा, तुसाद पायं भिन्न निको-रियं च ज जत्थ वा कमइ ॥६५२।। । वा, जवोदगं वा,आयामं वा,सोवीरं वा, सुद्धवियर्ड वा अवस्त्र मेकैकस्थार्थाय ततं पायितं विततं वक्तव्यम् । तद्यथा-सं. मातरं वा तहप्पगारं पाणगजातं पुवामेव आलोएयतार्थ ततं. संयतार्थ पायितं, संयतार्थमेव व विततम् संघ
ज्जा, आउसो त्ति वा भगिणि त्ति वा दाहिसि मे एसो तार्थ ततं,संयतार्थ पाथितम् अात्मार्थ विततम्। संयतार्थततम् शश्रात्मार्थ पायितं,संयतार्थ विततम् । संयतार्थ ततम्. श्रा
अम्मतरं पाणगजायं ? । से सेवं वदंतस्स परो वएजा-- स्मार्थ पायितम् अात्मार्थमेव विततम् एवमात्मार्थ ततेनापि आउसंतो समणा ! तुमं चेवेदं पाणगजातं पडिग्गहेण चत्वारो भगा लभ्यन्ते,जाता अष्टौ भड़ा। अत्र चाष्टमो भङ्गः वा उस्सिचियाणं उयत्तियाणं गिबहाहि, तहप्पगारं पा. शुद्धः,त्रयाणामयात्मार्थ कृतत्वात् । एवं स्वगृहमिश्रपाखराडमिश्रयावदर्थिकमिप्यपि द्रष्टव्यं,सर्वश्राप चाष्टमो भङ्गःशु
णगजायं सयं वा गिरिहज्जा, परो वा से दिज्जा, फायं द्धः शेषास्तु सर्वेऽप्यशुद्धा इति । पात्रमप्युद्भिनं निष्कादं चैलाभे संते पडिगाहिज्जा । (४१)। वमेव वक्तव्यम्। तद्यथा-संयतार्थमुद्धिनं,संयतार्थ चोत्कर्म१, संयतार्थमुद्भिन्नम् श्रात्मार्थमुत्कीराम् २,आत्मार्थधुनिम्नं सं.
स भिक्षुहपतिकुलं पानकार्थ प्रविष्टः सन् पत्पुनरेवं जायतार्थमुत्कीर्णम् ३, प्रारमार्थमुद्भियम्. आत्मार्थमेव बोत्की.
नीयात् । तद्यथा-(उस्सेइमं वेति)पिष्टोत्स्वेदनार्थमुदकम् - राणम् ४. अत्र चतुर्थी भङ्गः शुद्धः,शेपास्त्रयोऽप्यशुद्धाः। यद्रा
सेइमं वेति)तिलधावनोदकम् । यदि बा-अरणिका दिसंस्थिक्रीतकुतस्थापिताऽऽदिकं यत्र वसले पात्रे वा क्रपते अवसर
नधावनोदकम् । तत्र प्रथमद्वितीयोदके प्रासुके एव तृतीयवतितं तत्र सम्यगुपयुज्य योजनीयम् अत्र च तननं वा विशो
तुर्थे तु मिथे कालान्तरेण परिणते भवतः । (चाउलोदयं ति) घिकोटिः, पायन विशोधिकोटिरित्याचार्यस्य मतम् ! परस्तु
तन्दुलधावनोदकम् । अत्र च प्रयोऽनादेशाः । तद्यथा-- ब्रवीति-पायनमशोधिकोटिः, कन्दाऽऽदिजीवोपघातनिष्पत्र
बुद्धदविगमो वा, भाजनलग्नविन्दुशोषो वा, तन्दुलपाको स्वात् ।तननं वितननं च विशोधिकोटि: जीवोपघातस्याह
वा । श्रादेशस्त्वयम्-उदकस्वच्छीभावः, तदेवमायुदकम् श्यमानत्वादिति। अत्र सूरिराह-नास्माकं जीवोपघातेनैवा.
अनाम्लं स्वस्वादादचलितम् अव्युत्क्रान्तमपरिणतमविऽऽधाकर्म, किं तु श्रमणार्थ वस्त्राऽऽदेयत्पर्यायान्सरनयनं ध्वस्तमप्रासुकं यावन्न प्रतिगृह्णीयादिति । तदप्याधाकर्म मन्तव्यम्।
एतद्विपरीतं तु प्रायमित्याह-अहेत्यादि सुगमम् । पुनः पाअपि च
नकाधिकार एव विशेषार्थमाह-स भिक्षहपतिकुल प्रविअत्तढियतंतूहि, समण ततो अ पाइय बुतो य। टो यरपुनः पान कजातमेवं जानीयात् । तद्यथा-'तिलोद' किं सारण होइ कम्म,फासूण विवजिओ जो उ ।६५३।
तिलैः केनचित्प्रकारेण प्रासुकीकृतमुदकम् ४ एवं पर्यवे
५-६ तथा-याचाम्लम् अवश्यानं ७. “सावीरम् 'श्रार. जइ पजणं तु कम्मं, इतरं न स कप्पऊ धोत्रो ।
नालं, 'शुद्धीवकट' प्रासुकमुदकम् ६, अन्यना नथाप्रअह धोओ विन कप्पइ.तणणं विणणं तो कम्५४। कारं द्राक्षायानकाऽऽदि 'पानकजातं' पानीयसामान्यम्, पूर्व श्रात्मार्थिताः स्वार्थ निप्पादिता ये तन्तयस्तैः श्रमणार्थ यः मेव 'अवलोकयेत् ' पश्येत्। तच्च दृष्टा तं गृहस्थम् अमुक ! पटः ततः पायितो ऊतश्च स प्राशुकेगाऽपि स्वार्थमवित्तीय इति वा भगिनि ! इति वैत्यामध्येवं यात्-यथा दास्यासे २००
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only